Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12

Chapter 1

  1 [वैषम्पायन]
      कृतॊदकास ते सुहृदं सर्वेषां पाण्डुनन्दनाः
      विदुरॊ धृतराष्ट्रश च सर्वाश च भरत सत्रियः
  2 तत्र ते सुमहात्मानॊ नयवसन कुरुनन्दनाः
      शौचं निवर्तयिष्यन्तॊ मासम एकं बहिः पुरात
  3 कृतॊदकं तु राजानं धर्मात्मानं युधिष्ठिरम
      अभिजग्मुर महात्मानः सिद्धा बरह्मर्षिसत्तमाः
  4 दवैपायनॊ नारदश च देवलश च महान ऋषिः
      देवस्थानश च कण्वश च तेषां शिष्याश च सत्तमाः
  5 अन्ये च वेद विद्वांसः कृतप्रज्ञा दविजातयः
      गृहस्थाः सनातकाः सर्वे ददृशुः कुरुसत्तमम
  6 अभिगम्य महात्मानः पूजिताश च यथाविधि
      आसनेषु महार्हेषु विविशुस ते महर्षयः
  7 परतिगृह्य ततः पूजां तत कालसदृशीं तदा
      पर्युपासन यथान्यायं परिवार्य युधिष्ठिरम
  8 पुण्ये भागीरथी तीरे शॊकव्याकुल चेतसम
      आश्वासयन्तॊ राजानं विप्राः शतसहस्रशः
  9 नारदस तव अब्रवीत काले धर्मात्मानं युधिष्ठिरम
      विचार्य मुनिभिः सार्धं तत कालसदृशं वचः
  10 भवतॊ बाहुवीर्येण परसादान माधवस्य च
     जितेयम अवनिः कृत्स्ना धर्मेण च युधिष्ठिरः
 11 दिष्ट्या मुक्ताः सम संग्रामाद अस्माल लॊकभयंकरात
     कषत्रधर्मरतश चापि कच चिन मॊदसि पाण्डव
 12 कच चिच च निहतामित्रः परीणासि सुहृदॊ नृप
     कच चिच छरियम इमां पराप्य न तवां शॊकः परबाधते
 13 [युधिस्ठिर]
     विजितेयं महीकृत्स्ना कृष्ण बाहुबलाश्रयात
     बराह्मणानां परसादेन भीमार्जुनबलेन च
 14 इदं तु मे महद दुःखं वर्तते हृदि नित्यदा
     कृत्वा जञातिक्षयम इमं महान्तं लॊभकारितम
 15 सौभद्रं दरौपदेयांश च घातयित्वा परियान सुतान
     जयॊ ऽयम अजयाकारॊ भगवन परतिभाति मे
 16 किं नु वक्ष्यति वार्ष्णेयी वधूर मे मधुसूदनम
     दवारकावासिनी कृष्णम इतः परतिगतं हरिम
 17 दरौपदी हतपुत्रेयं कृपणा हतबान्धवा
     अस्मत्प्रियहिते युक्ता भूयॊ पीडयतीव माम
 18 इदम अन्यच च भगवन यत तवां वक्ष्यामि नारद
     मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन यॊजितः
 19 यॊ ऽसौ नागायुत बलॊ लॊके ऽपरतिरथॊ रणे
     सिंहखेल गतिर धीमान घृणी दान्तॊ यतव्रतः
 20 आश्रमॊ धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः
     अमर्षी नित्यसंरम्भी कषेप्तास्माकं रणे रणे
 21 शीघ्रास्त्रश चित्रयॊधी च कृती चाद्भुतविक्रमः
     गूढॊत्पन्नः सुतः कुन्त्या भरातास्माकं च सॊदरः
 22 तॊयकर्मणि यं कुन्ती कथयाम आस सूर्यजम
     पुत्रं सर्वगुणॊपेतम अवकीर्णं जले पुरा
 23 यं सूतपुत्रं लॊकॊ ऽयं राधेयं चाप्य अमन्यत
     स जयेष्ठपुत्रः कुन्त्या वै भरातास्माकं च मातृजः
 24 अजानता मया संख्ये राज्यलुब्धेन घातितः
     तन मे दहति गात्राणि तूलराशिम इवानलः
 25 न हि तं वेद पार्थॊ ऽपि भरातरं शवेतवाहनः
     नाहं न भीमॊ न यमौ स तव अस्मान वेद सुव्रतः
 26 गता किल पृथा तस्य सकाशम इति नः शरुतम
     अस्माकं शम कामा वै तवं च पुत्रॊ ममेत्य अथ
 27 पृथाया न कृतः कामस तेन चापि महात्मना
     अति पश्चाद इदं मातर्य अवॊचद इति नः शरुतम
 28 न हि शक्ष्याम्य अहं तयक्तुं नृपं दुर्यॊधनं रणे
     अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत
 29 युधिष्ठिरेण संधिं चयदि कुर्यां मते तव
     भीतॊ रणे शवेतवाहाद इति मां मंस्यते जनः
 30 सॊ ऽहं निर्जित्य समरे विजयं सह केशवम
     संधास्ये धर्मपुत्रेण पश्चाद इति च सॊ ऽबरवीत
 31 तम अवॊचत किल पृथा पुनः पृथुल वक्षसम
     चतुर्णाम अभयं देहि कामं युध्यस्व फल्गुनम
 32 सॊ ऽबरवीन मातरं धीमान वेपमानः कृताञ्जलिः
     पराप्तान विषह्यांश चतुरॊ न हनिष्यामि ते सुतान
 33 पञ्चैव हि सुता मातर भविष्यन्ति हि ते धरुवम
     स कर्णा वा हते पार्थे सार्जुना वा हते मयि
 34 तं पुत्रगृद्धिनी भूयॊ मातापुत्रम अथाब्रवीत
     भरातॄणां सवस्ति कुर्वीथा येषां सवस्ति चिकीर्षसि
 35 तम एवम उक्त्वा तु पृथा विसृज्यॊपययौ गृहान
     सॊ ऽरजुनेन हतॊ वीरॊ भराता भरात्रा सहॊदरः
 36 न चैव विवृतॊ मन्त्रः पृथायास तस्य वा मुने
     अथ शूरॊ महेष्वासः पार्थेनासौ निपातितः
 37 अहं तव अज्ञासिषं पश्चात सवसॊदर्यं दविजॊत्तम
     पूर्वजं भरातरं कर्णं पृथाया वचनात परभॊ
 38 तेन मे दूयते ऽतीव हृदयं भरातृघातिनः
     कर्णार्जुन सहायॊ ऽहं जयेयम अपि वासवम
 39 सभायां कलिश्यमानस्य धार्तराष्ट्रैर दुरात्मभिः
     सहसॊत्पतितः करॊधः कर्णं दृष्ट्वा परशाम्यति
 40 यदाय हय अस्य गिरॊ रूक्षाः शृणॊमि कटुकॊदयाः
     सभायां गदतॊ दयूते दुर्यॊधनहितैषिणः
 41 तदा नश्यति मे करॊधः पादौ तस्य निरीक्ष्य ह
     कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर मम
 42 सादृश्य हेतुम अन्विच्छन पृथायास तव चैव ह
     कारणं नाधिगच्छामि कथं चिद अपि चिन्तयन
 43 कथं नु तस्य संग्रामे पृथिवी चक्रम अग्रसत
     कथं च शप्तॊ भराता मे तत तवं वक्तुम इहार्हसि
 44 शरॊतुम इच्छामि भगवंस तवत्तः सर्वं यथातथम
     भवान हि सर्वविद विद्वाँल लॊके वेद कृताकृतम
  1 [vaiṣampāyana]
      kṛtodakās te suhṛdaṃ sarveṣāṃ pāṇḍunandanāḥ
      viduro dhṛtarāṣṭraś ca sarvāś ca bharata striyaḥ
  2 tatra te sumahātmāno nyavasan kurunandanāḥ
      śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt
  3 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram
      abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ
  4 dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ
      devasthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ
  5 anye ca veda vidvāṃsaḥ kṛtaprajñā dvijātayaḥ
      gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam
  6 abhigamya mahātmānaḥ pūjitāś ca yathāvidhi
      āsaneṣu mahārheṣu viviśus te maharṣayaḥ
  7 pratigṛhya tataḥ pūjāṃ tat kālasadṛśīṃ tadā
      paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram
  8 puṇye bhāgīrathī tīre śokavyākula cetasam
      āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ
  9 nāradas tv abravīt kāle dharmātmānaṃ yudhiṣṭhiram
      vicārya munibhiḥ sārdhaṃ tat kālasadṛśaṃ vacaḥ
  10 bhavato bāhuvīryeṇa prasādān mādhavasya ca
     jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhiraḥ
 11 diṣṭyā muktāḥ sma saṃgrāmād asmāl lokabhayaṃkarāt
     kṣatradharmarataś cāpi kac cin modasi pāṇḍava
 12 kac cic ca nihatāmitraḥ prīṇāsi suhṛdo nṛpa
     kac cic chriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate
 13 [yudhisṭhira]
     vijiteyaṃ mahīkṛtsnā kṛṣṇa bāhubalāśrayāt
     brāhmaṇānāṃ prasādena bhīmārjunabalena ca
 14 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā
     kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam
 15 saubhadraṃ draupadeyāṃś ca ghātayitvā priyān sutān
     jayo 'yam ajayākāro bhagavan pratibhāti me
 16 kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam
     dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim
 17 draupadī hataputreyaṃ kṛpaṇā hatabāndhavā
     asmatpriyahite yuktā bhūyo pīḍayatīva mām
 18 idam anyac ca bhagavan yat tvāṃ vakṣyāmi nārada
     mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ
 19 yo 'sau nāgāyuta balo loke 'pratiratho raṇe
     siṃhakhela gatir dhīmān ghṛṇī dānto yatavrataḥ
 20 āśramo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ
     amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe
 21 śīghrāstraś citrayodhī ca kṛtī cādbhutavikramaḥ
     gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ
 22 toyakarmaṇi yaṃ kuntī kathayām āsa sūryajam
     putraṃ sarvaguṇopetam avakīrṇaṃ jale purā
 23 yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpy amanyata
     sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ
 24 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ
     tan me dahati gātrāṇi tūlarāśim ivānalaḥ
 25 na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ
     nāhaṃ na bhīmo na yamau sa tv asmān veda suvrataḥ
 26 gatā kila pṛthā tasya sakāśam iti naḥ śrutam
     asmākaṃ śama kāmā vai tvaṃ ca putro mamety atha
 27 pṛthāyā na kṛtaḥ kāmas tena cāpi mahātmanā
     ati paścād idaṃ mātary avocad iti naḥ śrutam
 28 na hi śakṣyāmy ahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe
     anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet
 29 yudhiṣṭhireṇa saṃdhiṃ cayadi kuryāṃ mate tava
     bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ
 30 so 'haṃ nirjitya samare vijayaṃ saha keśavam
     saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt
 31 tam avocat kila pṛthā punaḥ pṛthula vakṣasam
     caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam
 32 so 'bravīn mātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ
     prāptān viṣahyāṃś caturo na haniṣyāmi te sutān
 33 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam
     sa karṇā vā hate pārthe sārjunā vā hate mayi
 34 taṃ putragṛddhinī bhūyo mātāputram athābravīt
     bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi
 35 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān
     so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ
 36 na caiva vivṛto mantraḥ pṛthāyās tasya vā mune
     atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ
 37 ahaṃ tv ajñāsiṣaṃ paścāt svasodaryaṃ dvijottama
     pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho
 38 tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ
     karṇārjuna sahāyo 'haṃ jayeyam api vāsavam
 39 sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ
     sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati
 40 yadāy hy asya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ
     sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ
 41 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha
     kuntyā hi sadṛśau pādau karṇasyeti matir mama
 42 sādṛśya hetum anvicchan pṛthāyās tava caiva ha
     kāraṇaṃ nādhigacchāmi kathaṃ cid api cintayan
 43 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat
     kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi
 44 śrotum icchāmi bhagavaṃs tvattaḥ sarvaṃ yathātatham
     bhavān hi sarvavid vidvāṁl loke veda kṛtākṛtam


Next: Chapter 2