Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 20

  1 [ग]
      अध्यर्धगुणम आहुर यं बले शौर्ये च माधव
      पित्रा तवया च दाशार्ह दृप्तं सिंहम इवॊत्कटम
  2 यॊ बिभेद चमूम एकॊ मम पुत्रस्य दुर्भिदाम
      स भूत्वा मृत्युर अन्येषां सवयं मृत्युवशं गतः
  3 तस्यॊपलक्षये कृष्ण कार्ष्णेर अमिततेजसः
      अभिमन्यॊर हतस्यापि परभा नैवॊपशाम्यति
  4 एषा विराट दुहिता सनुषा गाण्डीवधन्वनः
      आर्ता बाला पतिं वीरं शॊच्या शॊचत्य अनिन्दिता
  5 तम एषा हि समासाद्य भार्या भर्तारम अन्तिके
      विराट दुहिता कृष्ण पाणिना परिमार्जति
  6 तस्य वक्त्रम उपाघ्राय सौभद्रस्य यशस्विनी
      विबुद्धकमलाकारं कम्बुवृत्तशिरॊ धरम
  7 काम्यरूपवती चैषा परिष्वजति भामिनी
      लज्ज माना पुरैवैनं माध्वीक मदमूर्छिता
  8 तस्य कषतजसंदिग्धं जातरूपपरिष्कृतम
      विमुच्य कवचं कृष्ण शरीरम अभिवीक्षते
  9 अवेक्षमाणा तं बाला कृष्ण तवाम अभिभाषते
      अयं ते पुण्डरीकाक्ष सदृशाक्षॊ निपातितः
  10 बले वीर्ये च सदृशस तेजसा चैव ते ऽनघ
     रूपेण च तवात्यर्थं शेते भुवि निपातितः
 11 अत्यन्तसुकुमारस्य राङ्क वाजिन शायिनः
     कच चिद अद्य शरीरं ते भूमौ न परितप्यते
 12 मातङ्गभुज वर्ष्माणौ जयाक्पेप कठिन तवचौ
     काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ
 13 वयायम्य बहुधा नूनं सुखसुप्तः शरमाद इव
     एवं विलपतीम आर्तां न हि माम अभिभाषसे
 14 आर्याम आर्य सुभद्रां तवम इमांश च तरिदशॊपमान
     पितॄन मां चैव दुःखार्तां विहाय कव गमिष्यसि
 15 तस्य शॊणितसंदिग्धान केशान उन्नाम्य पाणिना
     उत्सङ्गे वक्त्रम आधाय जीवन्तम इव पृच्छति
     सवस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
 16 कथं तवां रणमध्यस्थं जघ्नुर एते महारथाः
     धिग अस्तु करूर कर्तॄंस तान कृप कर्णजयद्रथान
 17 दरॊण दरौणायनी चॊभौ यैर असि वयसनी कृतः
     रथर्षभाणां सर्वेषां कथम आसीत तदा मनः
 18 बालं तवां परिवार्यैकं मम दुःखाय जघ्नुषाम
     कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम
     तवं वीर निधनं पराप्तॊ नाथवान सन्ननाथवत
 19 दृष्ट्वा बहुभिर आक्रन्दे निहतं तवाम अनाथवत
     वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः
 20 न राज्यलाभॊ विपुलः शत्रूणां वा पराभवः
     परीतं दास्यति पार्थानां तवाम ऋते पुष्करेक्षण
 21 तव शस्त्रजिताँल लॊकान धर्मेण च दमेन च
     कषिप्रम अन्वागमिष्यामि तत्र मां परतिपालय
 22 दुर्मरं पुनर अप्राप्ते काले भवति केन चित
     यद अहं तवां रणे दृष्ट्वा हतं जीवामि दुर्भगा
 23 काम इदानीं नरव्याघ्र शलक्ष्णया समितया गिरा
     पितृलॊके समेत्यान्यां माम इवामन्त्रयिष्यसि
 24 नूनम अप्सरसां सवर्गे मनांसि परमथिष्यसि
     परमेण च रूपेण गिरा च समितपूर्वया
 25 पराप्य पुण्यकृताँल लॊकान अप्सरॊभिः समेयिवान
     सौभद्र विहरन काले समरेथाः सुकृतानि मे
 26 एतावान इह संवासॊ विहितस ते मया सह
     षण मासान सप्तमे मासि तवं वीर निधनं गतः
 27 इत्य उक्तवचनाम एताम अपकर्षन्ति दुःखिताम
     उत्तरां मॊघसंकल्पां मत्स्यराजकुलस्त्रियः
 28 उत्तराम अपकृष्यैनाम आर्ताम आर्ततराः सवयम
     विराटं निहतं दृष्ट्वा करॊशन्ति विलपन्ति च
 29 दरॊणास्त्र शरसंकृत्तं शयानं रुधिरॊक्षितम
     विराटं वितुदन्त्य एते गृध्रगॊमायुवायसाः
 30 वितुद्यमानं विहगैर विराटम असितेक्षणाः
     न शक्नुवन्ति विवशा निवर्तयितुम आतुराः
 31 आसाम आतपतप्तानाम आयसेन च यॊषिताम
     शरमेण च विवर्णानां रूपाणां विगतं वपुः
 32 उत्तरं चाभिमन्युं च काम्बॊजं च सुदक्षिणम
     शिशून एतान हतान पश्य लक्ष्मणं च सुदर्शनम
     आयॊधन शिरॊमध्ये शयानं पश्य माधव
  1 [g]
      adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava
      pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam
  2 yo bibheda camūm eko mama putrasya durbhidām
      sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ
  3 tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ
      abhimanyor hatasyāpi prabhā naivopaśāmyati
  4 eṣā virāṭa duhitā snuṣā gāṇḍīvadhanvanaḥ
      ārtā bālā patiṃ vīraṃ śocyā śocaty aninditā
  5 tam eṣā hi samāsādya bhāryā bhartāram antike
      virāṭa duhitā kṛṣṇa pāṇinā parimārjati
  6 tasya vaktram upāghrāya saubhadrasya yaśasvinī
      vibuddhakamalākāraṃ kambuvṛttaśiro dharam
  7 kāmyarūpavatī caiṣā pariṣvajati bhāminī
      lajja mānā puraivainaṃ mādhvīka madamūrchitā
  8 tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam
      vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate
  9 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate
      ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ
  10 bale vīrye ca sadṛśas tejasā caiva te 'nagha
     rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ
 11 atyantasukumārasya rāṅka vājina śāyinaḥ
     kac cid adya śarīraṃ te bhūmau na paritapyate
 12 mātaṅgabhuja varṣmāṇau jyākpepa kaṭhina tvacau
     kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau
 13 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva
     evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase
 14 āryām ārya subhadrāṃ tvam imāṃś ca tridaśopamān
     pitṝn māṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi
 15 tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā
     utsaṅge vaktram ādhāya jīvantam iva pṛcchati
     svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ
 16 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ
     dhig astu krūra kartṝṃs tān kṛpa karṇajayadrathān
 17 droṇa drauṇāyanī cobhau yair asi vyasanī kṛtaḥ
     ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ
 18 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām
     kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām
     tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat
 19 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat
     vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ
 20 na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ
     prītaṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa
 21 tava śastrajitāṁl lokān dharmeṇa ca damena ca
     kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya
 22 durmaraṃ punar aprāpte kāle bhavati kena cit
     yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā
 23 kām idānīṃ naravyāghra ślakṣṇayā smitayā girā
     pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi
 24 nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi
     parameṇa ca rūpeṇa girā ca smitapūrvayā
 25 prāpya puṇyakṛtāṁl lokān apsarobhiḥ sameyivān
     saubhadra viharan kāle smarethāḥ sukṛtāni me
 26 etāvān iha saṃvāso vihitas te mayā saha
     ṣaṇ māsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ
 27 ity uktavacanām etām apakarṣanti duḥkhitām
     uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ
 28 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam
     virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca
 29 droṇāstra śarasaṃkṛttaṃ śayānaṃ rudhirokṣitam
     virāṭaṃ vitudanty ete gṛdhragomāyuvāyasāḥ
 30 vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ
     na śaknuvanti vivaśā nivartayitum āturāḥ
 31 āsām ātapataptānām āyasena ca yoṣitām
     śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ
 32 uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam
     śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam
     āyodhana śiromadhye śayānaṃ paśya mādhava


Next: Chapter 21