Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 19

  1 [ग]
      एष माधव पुत्रॊ मे विकर्णः पराज्ञसंमतः
      भूमौ विनिहतः शेते भीमेन शतधा कृतः
  2 गजमध्य गतः शेते विकर्णॊ मधुसूदन
      नीलमेघपरिक्षिप्तः शरदीव दिवाकरः
  3 अस्य चापग्रहेणैष पाणिः कृतकिणॊ महान
      कथं चिच छिद्यते गृध्रैर अत्तु कामैस तलत्रवान
  4 अस्य भार्यामिष परेप्सून गृध्रान एतांस तपस्विनी
      वारयत्य अनिशं बाला न च शक्नॊति माधव
  5 युवा वृन्दारकः शूरॊ विकर्णः पुरुषर्षभ
      सुखॊचितः सुखार्हश च शेते पांसुषु माधव
  6 कर्णिनालीकनाराचैर भिन्नमर्माणम आहवे
      अद्यापि न जहात्य एनं लक्ष्णीर भरतसत्तमम
  7 एष संग्रामशूरेण परतिज्ञां पालयिष्यता
      दुर्मुखॊ ऽभिमुखः शेते हतॊ ऽरिगणहा रणे
  8 तस्यैतद वदनं कृष्ण शवापदैर अर्धभक्षितम
      विभात्य अभ्यधिकं तात सप्तम्याम इव चन्द्रमाः
  9 शूरस्य हि रणे कृष्ण यस्याननम अथेदृशम
      स कथं निहतॊ ऽमित्रैः पांसून गरसति मे सुतः
  10 यस्याहवं मुखे सौम्या सथाता नैवॊपपद्यते
     स कथं कुर्मुखॊ ऽमित्रैर हतॊ विबुधलॊकजित
 11 चित्रसेनं हतं भूमौ शयानं मधुसूदन
     धार्तराष्ट्रम इमं पश्य परतिमानं दनुष्मताम
 12 तं चित्रमाल्याभरणं युवत्यः शॊककर्शिताः
     करव्यादसंघैः सहिता रुदन्त्यः पर्युपासते
 13 सत्रीणां रुदितनिर्घॊषः शवापदानां च गर्जितम
     चित्ररूपम इदं कृष्ण विचित्रं परतिभाति मे
 14 युवा वृन्दारकॊ नित्यं परवर सत्री निषेवितः
     विविंशतिर असौ शेते धवस्तः पांसुषु माधव
 15 शरसंकृत्त वर्णाणं वीरं विशसने हतम
     परिवार्यासते गृध्राः परिविंशा विविंशतिम
 16 परविश्य समरे वीरः पाण्डवानाम अनीकिनाम
     आविश्य शयने शेते पुनः सत्पुरुषॊचितम
 17 समितॊपपन्नं सुनसं सुभ्रु ताराधिपॊपमम
     अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः
 18 यं सम तं पर्युपासन्ते वसुं वासव यॊषितः
     करीडन्तम इव गन्धर्वं देवकन्याः सहस्रशः
 19 हन्तारं वीरसेनानां शूरं समितिशॊभनम
     निबर्हणम अमित्राणां दुःसहं विषहेत कः
 20 दुःसहस्यैतद आभाति शरीरं संवृतं शरैः
     गिरिर आत्मरुहैः फुल्लैः कर्णिकारैर इवावृतः
 21 शातकौम्भ्या सरजा भाति कवचेन च भास्वता
     अग्निनेव गिरिः शवेतॊ गतासुर अपि दुःसहः
  1 [g]
      eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ
      bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ
  2 gajamadhya gataḥ śete vikarṇo madhusūdana
      nīlameghaparikṣiptaḥ śaradīva divākaraḥ
  3 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān
      kathaṃ cic chidyate gṛdhrair attu kāmais talatravān
  4 asya bhāryāmiṣa prepsūn gṛdhrān etāṃs tapasvinī
      vārayaty aniśaṃ bālā na ca śaknoti mādhava
  5 yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha
      sukhocitaḥ sukhārhaś ca śete pāṃsuṣu mādhava
  6 karṇinālīkanārācair bhinnamarmāṇam āhave
      adyāpi na jahāty enaṃ lakṣṇīr bharatasattamam
  7 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā
      durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe
  8 tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam
      vibhāty abhyadhikaṃ tāta saptamyām iva candramāḥ
  9 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam
      sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ
  10 yasyāhavaṃ mukhe saumyā sthātā naivopapadyate
     sa kathaṃ kurmukho 'mitrair hato vibudhalokajit
 11 citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana
     dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām
 12 taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ
     kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate
 13 strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam
     citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me
 14 yuvā vṛndārako nityaṃ pravara strī niṣevitaḥ
     viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava
 15 śarasaṃkṛtta varṇāṇaṃ vīraṃ viśasane hatam
     parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim
 16 praviśya samare vīraḥ pāṇḍavānām anīkinām
     āviśya śayane śete punaḥ satpuruṣocitam
 17 smitopapannaṃ sunasaṃ subhru tārādhipopamam
     atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ
 18 yaṃ sma taṃ paryupāsante vasuṃ vāsava yoṣitaḥ
     krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ
 19 hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam
     nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ
 20 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ
     girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ
 21 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā
     agnineva giriḥ śveto gatāsur api duḥsahaḥ


Next: Chapter 20