Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 11

  1 [व]
      हतेषु सर्वसैन्येषु धर्मराजॊ युधिष्ठिरः
      शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात
  2 सॊ ऽभययात पुत्रशॊकार्तः पुत्रशॊकपरिप्लुतम
      शॊचमानॊ महाराज भरातृभिः सहितस तदा
  3 अन्वीयमानॊ वीरेण दाशार्हेण महात्मना
      युयुधानेन च तथा तथैव च युयुत्सुना
  4 तम अन्वगात सुदुःखार्ता दरौपदी शॊककर्शिता
      सह पाञ्चाल यॊषिद्भिर यास तत्रासन समागताः
  5 स गङ्गाम अनु वृन्दानि सत्रीणां भरतसत्तम
      कुररीणाम इवार्तानां करॊशन्तीनां ददर्श ह
  6 ताभिः परिवृतॊ राजा रुदतीभिः सहस्रशः
      ऊर्ध्वबाहुभिर आर्ताभिर बरुवतीभिः परियाप्रिये
  7 कव नु धर्मज्ञता राज्ञः कव नु साद्य नृशंसता
      यदावधीत पितॄन भरातॄन गुरून पुत्रान सखीन अपि
  8 घातयित्वा कथं दरॊणं भीष्मं चापि पितामहम
      मनस ते ऽभून महाबाहॊ हत्वा चापि जयद्रथम
  9 किं नु राज्येन ते कार्यं पितॄन भरातॄन अपश्यतः
      अभिमन्युं च दुर्धर्षं दरौपदेयांश च भारत
  10 अतीत्य ता महाबाहुः करॊशन्तीः कुररीर इव
     ववन्दे पितरं जयेष्ठं धर्मराजॊ युधिष्ठिरः
 11 ततॊ ऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः
     नयवेदयन्त नामानि पाण्डवास ते ऽपि सर्वशः
 12 तम आत्मजान्त करणं पिता पुत्रवधार्दितः
     अप्रीयमाणः शॊकार्तः पाण्डवं परिषस्वजे
 13 धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
     दुष्टात्मा भीमम अन्वैच्छद दिधक्षुर इव पावकः
 14 स कॊपपावकस तस्य शॊकवायुसमीरितः
     भीमसेन मयं दावं दिधक्षुर इव दृश्यते
 15 तस्य संकल्पम आज्ञाय भीमं परत्यशुभं हरिः
     भीमम आक्षिप्य पाणिभ्यां परददौ भीमम आयसम
 16 पराग एव तु महाबुद्धिर बुद्ध्वा तस्येङ्गिरं हरिः
     संविधानं महाप्राज्ञस तत्र चक्रे जनार्दनः
 17 तं तु गृह्यैव पाणिभ्यां भीमसेनम अयस्मयम
     बभञ्ज बलवान राजा मन्यमानॊ वृकॊदरम
 18 नागायुत बलप्राणः स राजा भीमम आयसम
     भङ्क्त्वा विमथितॊरस्कः सुस्राव रुधिरं मुखात
 19 ततः पपात मेदिन्यां तथैव रुधिरॊक्षितः
     परपुष्पिताग्र शिखरः पारिजात इव दरुमः
 20 पर्यगृह्णत तं विद्वान सूतॊ गावल्गणिस तदा
     मैवम इत्य अब्रवीच चैनं शमयन सान्त्वयन्न इव
 21 स तु कॊपं समुत्सृज्य गतमन्युर महामनाः
     हाहा भीमेति चुक्रॊश भूयः शॊकसमन्वितः
 22 तं विदित्वा गतक्रॊधं भीमसेनवधार्दितम
     वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत
 23 मा शुचॊ धृतराष्ट्र तवं नैष भीमस तवया हतः
     आयसी परतिमा हय एषा तवया राजन निपातिता
 24 तवां करॊधवशम आपन्नं विदित्वा भरतर्षभ
     मयापकृष्टः कौन्तेयॊ मृत्यॊर दंष्ट्रान्तरं गतः
 25 न हि ते राजशार्दूल बले तुल्यॊ ऽसति कश चन
     कः सहेत महाबाहॊ बाह्वॊर निग्रहणं नरः
 26 यथान्तकम अनुप्राप्य जीवन कश चिन न मुच्यते
     एवं बाह्वन्तरं पराप्य तव जीवेन न कश चन
 27 तस्मात पुत्रेण या सा ते परतिमा कारितायसी
     भीमस्य सेयं कौरव्य तवैवॊपहृता मया
 28 पुत्रशॊकाभिसंतापाद धर्माद अपहृतं मनः
     तव राजेन्द्र तेन तवं भीमसेनं जिघांससि
 29 न च ते तत्क्षमं राजन हन्यास तवं यद वृकॊदरम
     न हि पुत्रा महाराज जीवेयुस ते कथं चन
 30 तस्माद यत्कृतम अस्माभिर मन्यमानैः कषमं परति
     अनुमन्यस्व तत सर्वं मा च शॊके मनः कृथाः
  1 [v]
      hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ
      śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt
  2 so 'bhyayāt putraśokārtaḥ putraśokapariplutam
      śocamāno mahārāja bhrātṛbhiḥ sahitas tadā
  3 anvīyamāno vīreṇa dāśārheṇa mahātmanā
      yuyudhānena ca tathā tathaiva ca yuyutsunā
  4 tam anvagāt suduḥkhārtā draupadī śokakarśitā
      saha pāñcāla yoṣidbhir yās tatrāsan samāgatāḥ
  5 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama
      kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha
  6 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ
      ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye
  7 kva nu dharmajñatā rājñaḥ kva nu sādya nṛśaṃsatā
      yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api
  8 ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham
      manas te 'bhūn mahābāho hatvā cāpi jayadratham
  9 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ
      abhimanyuṃ ca durdharṣaṃ draupadeyāṃś ca bhārata
  10 atītya tā mahābāhuḥ krośantīḥ kurarīr iva
     vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ
 11 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ
     nyavedayanta nāmāni pāṇḍavās te 'pi sarvaśaḥ
 12 tam ātmajānta karaṇaṃ pitā putravadhārditaḥ
     aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje
 13 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata
     duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ
 14 sa kopapāvakas tasya śokavāyusamīritaḥ
     bhīmasena mayaṃ dāvaṃ didhakṣur iva dṛśyate
 15 tasya saṃkalpam ājñāya bhīmaṃ pratyaśubhaṃ hariḥ
     bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam
 16 prāg eva tu mahābuddhir buddhvā tasyeṅgiraṃ hariḥ
     saṃvidhānaṃ mahāprājñas tatra cakre janārdanaḥ
 17 taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam
     babhañja balavān rājā manyamāno vṛkodaram
 18 nāgāyuta balaprāṇaḥ sa rājā bhīmam āyasam
     bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt
 19 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ
     prapuṣpitāgra śikharaḥ pārijāta iva drumaḥ
 20 paryagṛhṇata taṃ vidvān sūto gāvalgaṇis tadā
     maivam ity abravīc cainaṃ śamayan sāntvayann iva
 21 sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ
     hāhā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ
 22 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam
     vāsudevo varaḥ puṃsām idaṃ vacanam abravīt
 23 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmas tvayā hataḥ
     āyasī pratimā hy eṣā tvayā rājan nipātitā
 24 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha
     mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ
 25 na hi te rājaśārdūla bale tulyo 'sti kaś cana
     kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ
 26 yathāntakam anuprāpya jīvan kaś cin na mucyate
     evaṃ bāhvantaraṃ prāpya tava jīven na kaś cana
 27 tasmāt putreṇa yā sā te pratimā kāritāyasī
     bhīmasya seyaṃ kauravya tavaivopahṛtā mayā
 28 putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ
     tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi
 29 na ca te tatkṣamaṃ rājan hanyās tvaṃ yad vṛkodaram
     na hi putrā mahārāja jīveyus te kathaṃ cana
 30 tasmād yatkṛtam asmābhir manyamānaiḥ kṣamaṃ prati
     anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ


Next: Chapter 12