Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 7

  1 [धृ]
      अहॊ ऽभिहितम आख्यानं भवता तत्त्वदर्शिना
      भूय एव तु मे हर्षः शरॊतुं वाग अमृतं तव
  2 [विदुर]
      शृणु भूयः परवक्ष्यामि मार्गस्यैतस्य विस्तरम
      यच छरुत्वा विप्रमुच्यन्ते संसारेभ्यॊ विचक्षणाः
  3 यथा तु पुरुषॊ राजन दीर्घम अध्वानम आस्थितः
      कव चित कव चिच छरमात सथाता कुरुते वासम एव वा
  4 एवं संसारपर्याये गर्भवासेषु भारत
      कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः
  5 तस्माद अध्वानम एवैतम आहुः शास्त्रविदॊ जनाः
      यत तु संसारगहनं वनम आहुर मनीषिणः
  6 सॊ ऽयं लॊकसमावर्तॊ मर्त्यानां भरतर्षभ
      चराणां सथावराणां च गृध्येत तत्र न पण्डितः
  7 शारीरा मानसाश चैव मर्त्यानां ये तु वयाधयः
      परत्यक्षाश च परॊक्षाश च ते वयालाः कथिता बुधैः
  8 कलिश्यमानाश च तैर नित्यं हन्यमानाश च भारत
      सवकर्मभिर महाव्यालैर नॊद्विजन्त्य अल्पबुद्धयः
  9 अथापि तैर विमुच्येत वयाधिभिः पुरुषॊ नृप
      आवृणॊत्य एव तं पश्चाज जरा रूपविनाशिनी
  10 शब्दरूपरसस्पर्शैर गन्धैर्श च विविधैर अपि
     मज्जमानं महापङ्के निरालम्बे समन्ततः
 11 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रसंधयः
     करमेणास्य परलुम्पन्ति रूपम आयुस तथैव च
 12 एते कालस्य निधयॊ नैताज जानन्ति दुर्बुधाः
     अत्राभिलिखितान्य आहुः सर्वभूतानि कर्मणा
 13 रथं शरीरं भूतानां सत्त्वम आहुस तु सारथिम
     इन्द्रियाणि हयान आहुः कर्म बुद्धिश च रश्मयः
 14 तेषां हयानां यॊ वेगं धावताम अनुधावति
     स तु संसारचक्रे ऽसमिंश चक्रवत परिवर्तते
 15 यस तान यमयते बुद्ध्या स यन्ता न निवर्तते
     याम्यम आहू रथं हय एनं मुह्यन्ते येन दुर्बुधाः
 16 स चैतत पराप्नुते राजन यत तवं पराप्तॊ नराधिप
     राज्यनाशं सुहृन नाशं सुत नाशं च भारत
 17 अनुतर्षुलम एवैतद दुःखं भवति भारत
     साधुः परमदुःखानां दुःखभैषज्यम आचरेत
 18 न विक्रमॊ न चाप्य अर्थॊ न मित्रं न सुहृज्जनः
     तथॊन्मॊचयते दुःखाद यथात्मा सथिरसंयमः
 19 तस्मान मैत्रं समास्थाय शीलम आपद्य भारत
     दमस तयागॊ ऽपरमादश च ते तरयॊ बरह्मणॊ हयाः
 20 शीलरश्मि समायुक्ते सथितॊ यॊ मानसे रथे
     तयक्त्वा मृत्युभयं राजन बरह्मलॊकं स गच्छति
  1 [dhṛ]
      aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā
      bhūya eva tu me harṣaḥ śrotuṃ vāg amṛtaṃ tava
  2 [vidura]
      śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram
      yac chrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ
  3 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ
      kva cit kva cic chramāt sthātā kurute vāsam eva vā
  4 evaṃ saṃsāraparyāye garbhavāseṣu bhārata
      kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ
  5 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ
      yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ
  6 so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha
      carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ
  7 śārīrā mānasāś caiva martyānāṃ ye tu vyādhayaḥ
      pratyakṣāś ca parokṣāś ca te vyālāḥ kathitā budhaiḥ
  8 kliśyamānāś ca tair nityaṃ hanyamānāś ca bhārata
      svakarmabhir mahāvyālair nodvijanty alpabuddhayaḥ
  9 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa
      āvṛṇoty eva taṃ paścāj jarā rūpavināśinī
  10 śabdarūparasasparśair gandhairś ca vividhair api
     majjamānaṃ mahāpaṅke nirālambe samantataḥ
 11 saṃvatsarartavo māsāḥ pakṣāho rātrasaṃdhayaḥ
     krameṇāsya pralumpanti rūpam āyus tathaiva ca
 12 ete kālasya nidhayo naitāj jānanti durbudhāḥ
     atrābhilikhitāny āhuḥ sarvabhūtāni karmaṇā
 13 rathaṃ śarīraṃ bhūtānāṃ sattvam āhus tu sārathim
     indriyāṇi hayān āhuḥ karma buddhiś ca raśmayaḥ
 14 teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati
     sa tu saṃsāracakre 'smiṃś cakravat parivartate
 15 yas tān yamayate buddhyā sa yantā na nivartate
     yāmyam āhū rathaṃ hy enaṃ muhyante yena durbudhāḥ
 16 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa
     rājyanāśaṃ suhṛn nāśaṃ suta nāśaṃ ca bhārata
 17 anutarṣulam evaitad duḥkhaṃ bhavati bhārata
     sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret
 18 na vikramo na cāpy artho na mitraṃ na suhṛjjanaḥ
     tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ
 19 tasmān maitraṃ samāsthāya śīlam āpadya bhārata
     damas tyāgo 'pramādaś ca te trayo brahmaṇo hayāḥ
 20 śīlaraśmi samāyukte sthito yo mānase rathe
     tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati


Next: Chapter 8