Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 5

  1 [धृ]
      यद इदं धर्मगहनं बुद्ध्या समनुगम्यते
      एतद विस्तरशः सर्वं बुद्धिमार्गं परशंस मे
  2 [विदुर]
      अत्र ते वर्तयिष्यामि नम ः कृत्वा सवयं भुवे
      यथा संसारगहनं वदन्ति परमर्षयः
  3 कश चिन महति संसारे वर्तमानॊ दविजः किल
      वनं दुर्गम अनुप्राप्तॊ महत करव्यादसंकुलम
  4 सिंहव्याघ्र गजाकारैर अतिघॊरैर महाशनैः
      समन्तात संपरिक्षिप्तं मृत्यॊर अपि भयप्रदम
  5 तद अस्य दृष्ट्वा हृदयम उद्वेगम अगमत परम
      अभ्युच्छ्रयश च रॊम्णां वै विक्रियाश च परंतप
  6 स तद वनं वयनुसरन विप्रधावन इतस ततः
      वीक्षमाणॊ दिशः सर्वाः शरणं कव भवेद इति
  7 स तेषां छिद्रम अन्विच्छन परद्रुतॊ भयपीडितः
      न च निर्याति वै दूरं न च तैर विप्रयुज्यते
  8 अथापश्यद वनं घॊरं समन्ताद वागुरावृतम
      बाहुभ्यां संपरिष्वक्तं सत्रिया परमघॊरया
  9 पञ्चशीर्ष धरैर नागैः शैलैर इव समुन्नतैः
      नभःस्पृशैर महावृक्षैः परिक्षिप्तं महावनम
  10 वनमध्ये च तत्राभूद उदपानः समावृतः
     वल्लीभिस तृणछन्नाभिर गूढाभिर अभिसंवृतः
 11 पपात स दविजस तत्र निगूढे सलिलाशये
     विलग्नश चाभवत तस्मिँल लता संतानसंकटे
 12 पनसस्य यथा जातं वृन्त बद्धं महाफलम
     स तथा लम्बते तत्र ऊर्ध्वपादॊ हय अधःशिराः
 13 अथ तत्रापि चान्यॊ ऽसय भूयॊ जात उपद्रवः
     कूपवीनाह वेलायाम अपश्यत महागजम
 14 षड वक्त्रं कृष्ण शबलं दविषट्क पदचारिणम
     करमेण परिसर्पन्तं वल्ली वृक्षसमावृतम
 15 तस्य चापि परशाखासु वृक्षशाखावलम्बिनः
     नानारूपा मधुकरा घॊररूपा भयावहाः
     आसते मधु संभृत्य पूर्वम एव निकेतजाः
 16 भूयॊ भूयः समीहन्ते मधूनि भरतर्षभ
     सवादनीयानि भूतानां न यैर बालॊ ऽपि तृप्यते
 17 तेषां मधूनां बहुधा धारा परस्रवते सदा
     तां लम्बमानः स पुमान धारां पिबति सर्वदा
     न चास्य तृष्णा विरता पिबमानस्य संकटे
 18 अभीप्सति च तां नित्यम अतृप्तः स पुनः पुनः
     न चास्य जीविते राजन निर्वेदः समजायत
 19 तत्रैव च मनुष्यस्य जीविताशा परतिष्ठिता
     कृष्णाः शवेताश च तं वृक्षं कुट्टयन्ति सम मूषकाः
 20 वयालैश च वनदुर्गान्ते सत्रिया च परमॊग्रया
     कूपाधस्ताच च नागेन वीनाहे कुञ्जरेण च
 21 वृक्षप्रपाताच च भयं मूषकेभ्यश च पञ्चमम
     मधु लॊभान मधुकरैः षष्ठम आहुर महद भयम
 22 एवं स वसते तत्र कषिप्तः संसारसागरे
     न चैव जीविताशायां निर्वेदम उपगच्छति
  1 [dhṛ]
      yad idaṃ dharmagahanaṃ buddhyā samanugamyate
      etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me
  2 [vidura]
      atra te vartayiṣyāmi nama ḥ kṛtvā svayaṃ bhuve
      yathā saṃsāragahanaṃ vadanti paramarṣayaḥ
  3 kaś cin mahati saṃsāre vartamāno dvijaḥ kila
      vanaṃ durgam anuprāpto mahat kravyādasaṃkulam
  4 siṃhavyāghra gajākārair atighorair mahāśanaiḥ
      samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam
  5 tad asya dṛṣṭvā hṛdayam udvegam agamat param
      abhyucchrayaś ca romṇāṃ vai vikriyāś ca paraṃtapa
  6 sa tad vanaṃ vyanusaran vipradhāvan itas tataḥ
      vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti
  7 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ
      na ca niryāti vai dūraṃ na ca tair viprayujyate
  8 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam
      bāhubhyāṃ saṃpariṣvaktaṃ striyā paramaghorayā
  9 pañcaśīrṣa dharair nāgaiḥ śailair iva samunnataiḥ
      nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam
  10 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ
     vallībhis tṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ
 11 papāta sa dvijas tatra nigūḍhe salilāśaye
     vilagnaś cābhavat tasmiṁl latā saṃtānasaṃkaṭe
 12 panasasya yathā jātaṃ vṛnta baddhaṃ mahāphalam
     sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ
 13 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ
     kūpavīnāha velāyām apaśyata mahāgajam
 14 ṣaḍ vaktraṃ kṛṣṇa śabalaṃ dviṣaṭka padacāriṇam
     krameṇa parisarpantaṃ vallī vṛkṣasamāvṛtam
 15 tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ
     nānārūpā madhukarā ghorarūpā bhayāvahāḥ
     āsate madhu saṃbhṛtya pūrvam eva niketajāḥ
 16 bhūyo bhūyaḥ samīhante madhūni bharatarṣabha
     svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate
 17 teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā
     tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā
     na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe
 18 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ
     na cāsya jīvite rājan nirvedaḥ samajāyata
 19 tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā
     kṛṣṇāḥ śvetāś ca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ
 20 vyālaiś ca vanadurgānte striyā ca paramograyā
     kūpādhastāc ca nāgena vīnāhe kuñjareṇa ca
 21 vṛkṣaprapātāc ca bhayaṃ mūṣakebhyaś ca pañcamam
     madhu lobhān madhukaraiḥ ṣaṣṭham āhur mahad bhayam
 22 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare
     na caiva jīvitāśāyāṃ nirvedam upagacchati


Next: Chapter 6