Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 17

  1 [व]
      हतेषु सर्वसैन्येषु सौप्तिके तै रथैस तरिभिः
      शॊचन युधिष्ठिरॊ राजा दाशार्हम इदम अब्रवीत
  2 कथं नु कृष्ण पापेन कषुद्रेणाक्लिष्ट कर्मणा
      दरौणिना निहताः सर्वे मम पुत्रा महारथाः
  3 तथा कृतास्त्रा विक्रान्ताः सहस्रशतयॊधिनः
      दरुपदस्यात्मजाश चैव दरॊणपुत्रेण पातिताः
  4 यस्य दरॊणॊ महेष्वासॊ न परादाद आहवे मुखम
      तं जघ्ने रथिनां शरेष्ठं धृष्टद्युम्नं कथं नु सः
  5 किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ
      यद एकः शिबिरं सर्वम अवधीन नॊ गुरॊः सुतः
  6 [वासुदेव]
      नूनं स देव देनानाम ईश्वरेश्वरम अव्ययम
      जगाम शरणं दरौणिर एकस तेनावधीद बहून
  7 परसन्नॊ हि महादेवॊ दद्याद अमरताम अपि
      वीर्यं च गिरिशॊ दद्याद येनेन्द्रम अपि शातयेत
  8 वेदाहं हि महादेवं तत्त्वेन भरतर्षभ
      यानि चास्य पुराणानि कर्माणि विविधान्य उत
  9 आदिर एष हि भूतानां मध्यम अन्तश च भारत
      विचेष्टते जगच चेदं सर्वम अस्यैव कर्मणा
  10 एवं सिसृक्षुर भूतानि ददर्श परथमं विभुः
     पिता महॊ ऽबरवीच चैनं भूतानि सृज माचिरम
 11 हरि केशस तथेत्य उक्त्वा भूतानां दॊषदर्शिवान
     दीर्घकालं तपस तेपे मग्नॊ ऽमभसि महातपाः
 12 सुमहान्तं ततः कालं परतीक्ष्यैनं पितामहः
     सरष्टारं सर्वभूतानां ससर्ज मनसापरम
 13 सॊ ऽबरवीत पितरं दृष्ट्वा गिरिशं भग्नम अम्भसि
     यदि मे नाग्रजस तव अन्यस ततः सरक्ष्याम्य अहं परजाः
 14 तम अब्रवीत पिता नास्ति तवदन्यः पुरुषॊ ऽगरजः
     सथाणुर एष जले मग्नॊ विस्रब्धः कुरु वै कृतिम
 15 स भूतान्य असृजत सप्त दक्षादींस तु परजापतीन
     यैर इमं वयकरॊत सर्वं भूतग्रामं चतुर्विधम
 16 ताः सृष्ट मात्राः कषुधिताः परजाः सर्वाः परजापतिम
     बिभक्षयिषवॊ राजन सहसा पराद्रवंस तदा
 17 स भक्ष्यमाणस तराणार्थी पितामहम उपाद्रवत
     आभ्यॊ मां भगवान पातु वृत्तिर आसां विधीयताम
 18 ततस ताभ्यॊ ददाव अन्नम ओषधीः सथावराणि च
     जङ्गमानि च भूतानि दुर्बलानि बलीयसाम
 19 विहितान्नाः परजास तास तु जग्मुस तुष्टा यथागतम
     ततॊ ववृधिरे राजन परीतिमत्यः सवयॊनिषु
 20 भूतग्रामे विवृद्धे तु तुष्टे लॊकगुराव अपि
     उदतिष्ठज जलाज जयेष्ठः परजाश चेमा ददर्श सः
 21 बहुरूपाः परजा दृष्ट्वा विवृद्धाः सवेन तेजसा
     चुक्रॊध भगवान रुद्रॊ लिङ्गं सवं चाप्य अविध्यत
 22 तत परविद्धं तदा भूमौ तथैव परत्यतिष्ठत
     तम उवाचाव्ययॊ बरह्मा वचॊभिः शमयन्न इव
 23 किं कृतं सलिले शर्व चिरकालं सथितेन ते
     किमर्थं चैतद उत्पाट्य भूमौ लिङ्गं परवेरितम
 24 सॊ ऽबरवीज जातसंरम्भस तदा लॊकगुरुर गुरुम
     परजाः सृष्टाः परेणेमाः किं करिष्याम्य अनेन वै
 25 तपसाधिगतं चान्नं परजार्थं मे पितामह
     ओषध्यः परिवर्तेरन यथैव सततं परजाः
 26 एवम उक्त्वा तु संक्रुद्धॊ जगाम विमना भवः
     गिरेर मुञ्जवतः पादं तपस तप्तुं महातपाः
  1 [v]
      hateṣu sarvasainyeṣu sauptike tai rathais tribhiḥ
      śocan yudhiṣṭhiro rājā dāśārham idam abravīt
  2 kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭa karmaṇā
      drauṇinā nihatāḥ sarve mama putrā mahārathāḥ
  3 tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ
      drupadasyātmajāś caiva droṇaputreṇa pātitāḥ
  4 yasya droṇo maheṣvāso na prādād āhave mukham
      taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ
  5 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha
      yad ekaḥ śibiraṃ sarvam avadhīn no guroḥ sutaḥ
  6 [vāsudeva]
      nūnaṃ sa deva denānām īśvareśvaram avyayam
      jagāma śaraṇaṃ drauṇir ekas tenāvadhīd bahūn
  7 prasanno hi mahādevo dadyād amaratām api
      vīryaṃ ca giriśo dadyād yenendram api śātayet
  8 vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha
      yāni cāsya purāṇāni karmāṇi vividhāny uta
  9 ādir eṣa hi bhūtānāṃ madhyam antaś ca bhārata
      viceṣṭate jagac cedaṃ sarvam asyaiva karmaṇā
  10 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ
     pitā maho 'bravīc cainaṃ bhūtāni sṛja māciram
 11 hari keśas tathety uktvā bhūtānāṃ doṣadarśivān
     dīrghakālaṃ tapas tepe magno 'mbhasi mahātapāḥ
 12 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ
     sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam
 13 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ bhagnam ambhasi
     yadi me nāgrajas tv anyas tataḥ srakṣyāmy ahaṃ prajāḥ
 14 tam abravīt pitā nāsti tvadanyaḥ puruṣo 'grajaḥ
     sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim
 15 sa bhūtāny asṛjat sapta dakṣādīṃs tu prajāpatīn
     yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham
 16 tāḥ sṛṣṭa mātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim
     bibhakṣayiṣavo rājan sahasā prādravaṃs tadā
 17 sa bhakṣyamāṇas trāṇārthī pitāmaham upādravat
     ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām
 18 tatas tābhyo dadāv annam oṣadhīḥ sthāvarāṇi ca
     jaṅgamāni ca bhūtāni durbalāni balīyasām
 19 vihitānnāḥ prajās tās tu jagmus tuṣṭā yathāgatam
     tato vavṛdhire rājan prītimatyaḥ svayoniṣu
 20 bhūtagrāme vivṛddhe tu tuṣṭe lokagurāv api
     udatiṣṭhaj jalāj jyeṣṭhaḥ prajāś cemā dadarśa saḥ
 21 bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā
     cukrodha bhagavān rudro liṅgaṃ svaṃ cāpy avidhyata
 22 tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata
     tam uvācāvyayo brahmā vacobhiḥ śamayann iva
 23 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te
     kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam
 24 so 'bravīj jātasaṃrambhas tadā lokagurur gurum
     prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmy anena vai
 25 tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha
     oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ
 26 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ
     girer muñjavataḥ pādaṃ tapas taptuṃ mahātapāḥ


Next: Chapter 18