Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 15

  1 [व]
      दृष्ट्वैव नरशार्दूलस ताव अग्निसमतेजसौ
      संजहार शरं दिव्यं तवरमाणॊ धनंजयः
  2 उवाच वदतां शरेष्ठस ताव ऋषी पराञ्जलिस तदा
      परयुक्तम अस्त्रम अस्त्रेण शाम्यताम इति वै मया
  3 संहृते परमास्त्रे ऽसमिन सर्वान अस्मान अशेषतः
      पापकर्मा धरुवं दरौणिः परधक्ष्यत्य अस्त्रतेजसा
  4 अत्र यद धितम अस्माकं लॊकानां चैव सर्वथा
      भवन्तौ देवसंकाशौ तथा संहर्तुम अर्हतः
  5 इत्य उक्त्वा संजहारास्त्रं पुनर एव धनंजयः
      संहारॊ दुष्करस तस्य देवैर अपि हि संयुगे
  6 विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे
      न शक्तः पाण्डवाद अन्यः साक्षाद अपि शतक्रतुः
  7 बरह्मतेजॊ भवं तद धि विसृष्टम अकृतात्मना
      न शक्यम आवर्तयितुं बरह्म चारि वरताद ऋते
  8 अचीर्ण बरह्मचर्यॊ यः सृष्ट्वावर्तयते पुनः
      तद अस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति
  9 बरह्म चारी वरती चापि दुरवापम अवाप्य तत
      परमव्यसनार्तॊ ऽपि नार्जुनॊ ऽसत्रं वयमुञ्चत
  10 सत्यव्रतधरः शूरॊ बरह्म चारी च पाण्डवः
     गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः
 11 दरौणिर अप्य अथ संप्रेक्ष्य ताव ऋषी पुरतः सथितौ
     न शशाक पुनर घॊरम अस्त्रं संहर्तुम आहवे
 12 अशक्तः परतिसंहारे परमास्त्रस्य संयुगे
     दरौणिर दीनमना राजन दवैपायनम अभाषत
 13 उक्तम अव्यसनार्तेन पराणत्राणम अभीप्सुना
     मयैतद अस्त्रम उत्सृष्टं भीमसेन भयान मुने
 14 अधर्मश च कृतॊ ऽनेन धार्तराष्ट्रं जिघांसता
     मिथ्याचारेण भगवन भीमसेनेन संयुगे
 15 अतः सृष्टम इदं बरह्मन मयास्त्रम अकृतात्मना
     तस्य भूयॊ ऽदय संहारं कर्तुं नाहम इहॊत्सहे
 16 विसृष्टं हि मया दिव्यम एतद अस्त्रं दुरासदम
     अपाण्डवायेति मुने वह्नि तेजॊ ऽनुमन्त्र्य वै
 17 तद इदं पाण्डवेयानाम अन्तकायाभिसंहितम
     अद्य पाण्डुसुतान सर्वाञ जीविताद भरंशयिष्यति
 18 कृतं पापम इदं बरह्मन रॊषाविष्टेन चेतसा
     वधम आशास्य पार्थानां मयास्त्रं सृजता रणे
 19 [व]
     अस्त्रं बरह्मशिरस तात विद्वान पार्थॊ धनंजयः
     उत्सृष्टवान न रॊषेण न वधाय तवाहवे
 20 अस्त्रम अस्त्रेण तु रणे तव संशमयिष्यता
     विसृष्टम अर्जुनेनेदं पुनश च परतिसंहृतम
 21 बरह्मास्त्रम अप्य अवाप्यैतद उपदेशात पितुस तव
     कषत्रधर्मान महाबाहुर नाकम्पत धनंजयः
 22 एवं धृतिमतः साधॊः सर्वास्त्रविदुषः सतः
     सभ्रातृबन्धॊः कस्मात तवं वधम अस्य चिकीर्षसि
 23 अस्त्रं बरह्मशिरॊ यत्र परमास्त्रेण वध्यते
     समा दवादश पर्जन्यस तद राष्ट्रं नाभिवर्षति
 24 एतदर्थं महाबाहुः शक्तिमान अपि पाण्डवः
     न विहन्त्य एतद अस्त्रं ते परजाहितचिकीर्षया
 25 पाण्डवास तवं च राष्ट्रं च सदा संरक्ष्यम एव नः
     तस्मात संहर दिव्यं तवम अस्त्रम एतन महाभुज
 26 अरॊषस तव चैवास्तु पार्थाः सन्तु निरामयाः
     न हय अधर्मेण राजर्षिः पाण्डवॊ जेतुम इच्छति
 27 मणिं चैतं परयच्छैभ्यॊ यस ते शिरसि तिष्ठति
     एतद आदाय ते पराणान परतिदास्यन्ति पाण्डवाः
 28 [दरौडि]
     पाण्डवैर यानि रत्नानि यच चान्यत कौरवैर धनम
     अवाप्तानीह तेभ्यॊ ऽयं मणिर मम विशिष्यते
 29 यम आबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम
     देवेभ्यॊ दानवेभ्यॊ वा नागेभ्यॊ वा कथं चन
 30 न च रक्षॊगणभयं न तस्कर भयं तथा
     एवं वीर्यॊ मणिर अयं न मे तयाज्यः कथं चन
 31 यत तु मे भगवान आह तन मे कार्यम अनन्तरम
     अयं मणिर अयं चाहम इषीका निपतिष्यति
     गर्भेषु पाण्डवेयानाम अमॊघं चैतद उद्यतम
 32 [व]
     एवं कुरु न चान्या ते बुद्धिः कार्या कदा चन
     गर्भेषु पाण्डवेयानां विसृज्यैतद उपारम
 33 [व]
     ततः परमम अस्त्रं तद अश्वत्थामा भृशातुरः
     दवैपायन वचः शरुत्वा गर्भेषु परमुमॊच ह
  1 [v]
      dṛṣṭvaiva naraśārdūlas tāv agnisamatejasau
      saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ
  2 uvāca vadatāṃ śreṣṭhas tāv ṛṣī prāñjalis tadā
      prayuktam astram astreṇa śāmyatām iti vai mayā
  3 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ
      pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyaty astratejasā
  4 atra yad dhitam asmākaṃ lokānāṃ caiva sarvathā
      bhavantau devasaṃkāśau tathā saṃhartum arhataḥ
  5 ity uktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ
      saṃhāro duṣkaras tasya devair api hi saṃyuge
  6 visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe
      na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ
  7 brahmatejo bhavaṃ tad dhi visṛṣṭam akṛtātmanā
      na śakyam āvartayituṃ brahma cāri vratād ṛte
  8 acīrṇa brahmacaryo yaḥ sṛṣṭvāvartayate punaḥ
      tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati
  9 brahma cārī vratī cāpi duravāpam avāpya tat
      paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata
  10 satyavratadharaḥ śūro brahma cārī ca pāṇḍavaḥ
     guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ
 11 drauṇir apy atha saṃprekṣya tāv ṛṣī purataḥ sthitau
     na śaśāka punar ghoram astraṃ saṃhartum āhave
 12 aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge
     drauṇir dīnamanā rājan dvaipāyanam abhāṣata
 13 uktam avyasanārtena prāṇatrāṇam abhīpsunā
     mayaitad astram utsṛṣṭaṃ bhīmasena bhayān mune
 14 adharmaś ca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā
     mithyācāreṇa bhagavan bhīmasenena saṃyuge
 15 ataḥ sṛṣṭam idaṃ brahman mayāstram akṛtātmanā
     tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe
 16 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam
     apāṇḍavāyeti mune vahni tejo 'numantrya vai
 17 tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam
     adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati
 18 kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā
     vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe
 19 [v]
     astraṃ brahmaśiras tāta vidvān pārtho dhanaṃjayaḥ
     utsṛṣṭavān na roṣeṇa na vadhāya tavāhave
 20 astram astreṇa tu raṇe tava saṃśamayiṣyatā
     visṛṣṭam arjunenedaṃ punaś ca pratisaṃhṛtam
 21 brahmāstram apy avāpyaitad upadeśāt pitus tava
     kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ
 22 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ
     sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi
 23 astraṃ brahmaśiro yatra paramāstreṇa vadhyate
     samā dvādaśa parjanyas tad rāṣṭraṃ nābhivarṣati
 24 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ
     na vihanty etad astraṃ te prajāhitacikīrṣayā
 25 pāṇḍavās tvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ
     tasmāt saṃhara divyaṃ tvam astram etan mahābhuja
 26 aroṣas tava caivāstu pārthāḥ santu nirāmayāḥ
     na hy adharmeṇa rājarṣiḥ pāṇḍavo jetum icchati
 27 maṇiṃ caitaṃ prayacchaibhyo yas te śirasi tiṣṭhati
     etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ
 28 [drauḍi]
     pāṇḍavair yāni ratnāni yac cānyat kauravair dhanam
     avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate
 29 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam
     devebhyo dānavebhyo vā nāgebhyo vā kathaṃ cana
 30 na ca rakṣogaṇabhayaṃ na taskara bhayaṃ tathā
     evaṃ vīryo maṇir ayaṃ na me tyājyaḥ kathaṃ cana
 31 yat tu me bhagavān āha tan me kāryam anantaram
     ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati
     garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam
 32 [v]
     evaṃ kuru na cānyā te buddhiḥ kāryā kadā cana
     garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama
 33 [v]
     tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ
     dvaipāyana vacaḥ śrutvā garbheṣu pramumoca ha


Next: Chapter 16