Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 10

  1 [व]
      तस्यां रात्र्यां वयतीतायां धृष्टद्युम्नस्य सारथिः
      शशंस धर्मराजाय सौप्तिके कदनं कृतम
  2 दरौपदेया महाराज दरुपदस्यात्मजैः सह
      परमत्ता निशि विश्वस्ताः सवपन्तः शिबिरे सवके
  3 कृतवर्मणा नृशंसेन गौतमेन कृपेण च
      अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि
  4 एतैर नरगजाश्वानां परासशक्तिपरश्वधैः
      सहस्राणि निकृन्तद्भिर निःशेषं ते बलं कृतम
  5 छिद्यमानस्य महतॊ वनस्येव परश्वधैः
      शुश्रुवे सुमहाञ शब्दॊ बलस्य तव भारत
  6 अहम एकॊ ऽवशिष्टस तु तस्मात सैन्यान महीपते
      मुक्तः कथं चिद धर्मात्मन वयग्रस्य कृतवर्मणः
  7 तच छरुत्वा वाक्यम अशिवं कुन्तीपुत्रॊ युधिष्ठिरः
      पपात मह्यां दुर्धर्षः पुत्रशॊकसमन्वितः
  8 तं पतन्तम अभिक्रम्य परिजग्राह सात्यकिः
      भीमसेनॊ ऽरजुनश चैव माद्रीपुत्रौ च पाण्डवौ
  9 लब्धचेतास तु कौन्तेयः शॊकविह्वलया गिरा
      जित्वा शत्रूञ जितः पश्यात पर्यदेवयद आतुरः
  10 दुर्विदा गतिर अर्थानाम अपि ये दिव्यचक्षुषः
     जीयमाना जयन्त्य अन्ये जयमाना वयं जिताः
 11 हत्वा भरातॄन वयस्यांश च पितॄन पुत्रान सुहृद्गणान
     बन्धून अमात्यान पौत्रांश च जित्वा सर्वाञ जिता वयम
 12 अनर्थॊ हय अर्थसंकाशस तथार्थॊ ऽनर्थदर्शनः
     जयॊ ऽयम अजयाकारॊ जयस तस्मात पराजयः
 13 यं हित्वा तप्यते पश्चाद आपन्न इव दुर्मतिः
     अक्थं मन्येत विजयं ततॊ जिततरः परैः
 14 येषाम अर्थाय पापस्य धिग जयस्य सुहृद वधे
     निर्जितैर अप्रमत्तैर हि विजिता जितकाशिनः
 15 कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे
     चापव्यात्तस्य रौद्रस्य जयातलस्वननादिनः
 16 करुद्धस्य नरसिंहस्य संग्रामेष्व अपलायिनः
     ये वयमुच्यन्त कर्णस्य परमादात त इमे हताः
 17 रथह्रदं शरवर्षॊर्मि मन्तं; रत्नाचितं वाहन राजियुक्तम
     शक्त्यृष्टि मीनध्वजनागनक्रं; शरासनावर्त महेषु फेनम
 18 संग्रामचन्द्रॊदय वेगवेलं; दरॊणार्णवं जयातलनेमि घॊषम
     ये तेरुर उच्चावचशस्त्रनौभिस; ते राजपुत्रा निहताः परमादात
 19 न हि परमादात परमॊ ऽसति कश चिद; वधॊ नराणाम इह जीवलॊके
     परमत्तम अर्था हि नरं समन्तात; तयजन्त्य अनर्थाश च समाविशन्ति
 20 धवजॊत्तम गरॊच्छ्रितधूमकेतुं; शरार्चिषं कॊपमहासमीरम
     महाधनुर जयातलनेमि घॊषं; तनुत्र नानाविध शस्त्रहॊमम
 21 महाचमू कक्षवराभिपन्नं; महाहवे भीष्म महादवाग्निम
     ये सेहुर आत्तायत शस्त्रवेगं; ते राजपुत्रा निहताः परमादात
 22 न हि परमत्तेन नरेण लभ्या; विद्या तपः शरीर विपुलं यशॊ वा
     पश्याप्रमादेन निहत्य शत्रून; सर्वान महेन्द्रं सुखम एधमानम
 23 इन्द्रॊपमान पार्थिव पुत्रपौत्रान; पश्याविशेषेण हतान परमादात
     तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कु नद्याम इव हेलमानाः
     अमर्षितैर ये निहताः शयाना; निःसंशयं ते तरिदिवं परपन्नाः
 24 कृष्णां नु शॊचामि कथं न साध्वीं; शॊकार्णवे साद्य विनङ्क्ष्यतीति
     भरातॄंश च पुत्रांश च हतान निशम्य; पाञ्चालराजं पितरं च वृद्धम
     धरुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शॊककृशाङ्गयष्टिः
 25 तच छॊकजं दुःखम अपारयन्ती; कथं भविष्यत्य उचिता सुखानाम
     पुत्रक्षयभ्रातृवध परणुन्ना; परदह्यमानेव हुताशनेन
 26 इत्य एवम आर्तः परिदेवयन स; राजा कुरूणां नकुलं बभाषे
     गच्छानयैनाम इह मन्दभाग्यां; समातृपक्षाम इति राजपुत्रीम
 27 माद्रीर उतस तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः
     ययौ रथेनालयम आशु देव्याः; पाञ्चालराजस्य च यत्र दाराः
 28 परस्थाप्य माद्रीसुतम आजमीढः; शॊकार्दितस तैः सहितः सुहृद्भिः
     रॊरूयमाणः परययौ सुतानाम; आयॊधनं भूतगणानुकीर्णम
 29 स तत परविशाशिवम उग्ररूपं; ददर्श पुत्रान सुहृदः सखींश च
     भूमौ शयानान रुधिरार्द्रगात्रान; विभिन्नभग्नापहृतॊत्तमाङ्गान
 30 स तांस तु दृष्ट्वा भृशम आर्तरूपॊ; युधिष्ठिरॊ धर्मभृतां वरिष्ठः
     उच्चैः पचुक्रॊश च कौरवाग्र्यः; पपात चॊर्व्यां सगणॊ विसंज्ञः
  1 [v]
      tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ
      śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam
  2 draupadeyā mahārāja drupadasyātmajaiḥ saha
      pramattā niśi viśvastāḥ svapantaḥ śibire svake
  3 kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca
      aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi
  4 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ
      sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam
  5 chidyamānasya mahato vanasyeva paraśvadhaiḥ
      śuśruve sumahāñ śabdo balasya tava bhārata
  6 aham eko 'vaśiṣṭas tu tasmāt sainyān mahīpate
      muktaḥ kathaṃ cid dharmātman vyagrasya kṛtavarmaṇaḥ
  7 tac chrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ
      papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ
  8 taṃ patantam abhikramya parijagrāha sātyakiḥ
      bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau
  9 labdhacetās tu kaunteyaḥ śokavihvalayā girā
      jitvā śatrūñ jitaḥ paśyāt paryadevayad āturaḥ
  10 durvidā gatir arthānām api ye divyacakṣuṣaḥ
     jīyamānā jayanty anye jayamānā vayaṃ jitāḥ
 11 hatvā bhrātṝn vayasyāṃś ca pitṝn putrān suhṛdgaṇān
     bandhūn amātyān pautrāṃś ca jitvā sarvāñ jitā vayam
 12 anartho hy arthasaṃkāśas tathārtho 'narthadarśanaḥ
     jayo 'yam ajayākāro jayas tasmāt parājayaḥ
 13 yaṃ hitvā tapyate paścād āpanna iva durmatiḥ
     akthaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ
 14 yeṣām arthāya pāpasya dhig jayasya suhṛd vadhe
     nirjitair apramattair hi vijitā jitakāśinaḥ
 15 karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge
     cāpavyāttasya raudrasya jyātalasvananādinaḥ
 16 kruddhasya narasiṃhasya saṃgrāmeṣv apalāyinaḥ
     ye vyamucyanta karṇasya pramādāt ta ime hatāḥ
 17 rathahradaṃ śaravarṣormi mantaṃ; ratnācitaṃ vāhana rājiyuktam
     śaktyṛṣṭi mīnadhvajanāganakraṃ; śarāsanāvarta maheṣu phenam
 18 saṃgrāmacandrodaya vegavelaṃ; droṇārṇavaṃ jyātalanemi ghoṣam
     ye terur uccāvacaśastranaubhis; te rājaputrā nihatāḥ pramādāt
 19 na hi pramādāt paramo 'sti kaś cid; vadho narāṇām iha jīvaloke
     pramattam arthā hi naraṃ samantāt; tyajanty anarthāś ca samāviśanti
 20 dhvajottama grocchritadhūmaketuṃ; śarārciṣaṃ kopamahāsamīram
     mahādhanur jyātalanemi ghoṣaṃ; tanutra nānāvidha śastrahomam
 21 mahācamū kakṣavarābhipannaṃ; mahāhave bhīṣma mahādavāgnim
     ye sehur āttāyata śastravegaṃ; te rājaputrā nihatāḥ pramādāt
 22 na hi pramattena nareṇa labhyā; vidyā tapaḥ śrīr vipulaṃ yaśo vā
     paśyāpramādena nihatya śatrūn; sarvān mahendraṃ sukham edhamānam
 23 indropamān pārthiva putrapautrān; paśyāviśeṣeṇa hatān pramādāt
     tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ; sannāḥ ku nadyām iva helamānāḥ
     amarṣitair ye nihatāḥ śayānā; niḥsaṃśayaṃ te tridivaṃ prapannāḥ
 24 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ; śokārṇave sādya vinaṅkṣyatīti
     bhrātṝṃś ca putrāṃś ca hatān niśamya; pāñcālarājaṃ pitaraṃ ca vṛddham
     dhruvaṃ visaṃjñā patitā pṛthivyāṃ; sā śeṣyate śokakṛśāṅgayaṣṭiḥ
 25 tac chokajaṃ duḥkham apārayantī; kathaṃ bhaviṣyaty ucitā sukhānām
     putrakṣayabhrātṛvadha praṇunnā; pradahyamāneva hutāśanena
 26 ity evam ārtaḥ paridevayan sa; rājā kurūṇāṃ nakulaṃ babhāṣe
     gacchānayainām iha mandabhāgyāṃ; samātṛpakṣām iti rājaputrīm
 27 mādrīr utas tatparigṛhya vākyaṃ; dharmeṇa dharmapratimasya rājñaḥ
     yayau rathenālayam āśu devyāḥ; pāñcālarājasya ca yatra dārāḥ
 28 prasthāpya mādrīsutam ājamīḍhaḥ; śokārditas taiḥ sahitaḥ suhṛdbhiḥ
     rorūyamāṇaḥ prayayau sutānām; āyodhanaṃ bhūtagaṇānukīrṇam
 29 sa tat praviśāśivam ugrarūpaṃ; dadarśa putrān suhṛdaḥ sakhīṃś ca
     bhūmau śayānān rudhirārdragātrān; vibhinnabhagnāpahṛtottamāṅgān
 30 sa tāṃs tu dṛṣṭvā bhṛśam ārtarūpo; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
     uccaiḥ pacukrośa ca kauravāgryaḥ; papāta corvyāṃ sagaṇo visaṃjñaḥ


Next: Chapter 11