Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 6

  1 [धृ]
      दवारदेशे ततॊ दरौणिम अवस्थितम अवेक्ष्य तौ
      अकुर्वतां भॊजकृपौ किं संजय वदस्व मे
  2 [स]
      कृतवर्माणम आमन्त्र्य कृपं च स महारथम
      दरौणिर मन्युपरीतात्मा शिबिर दवारम आसदत
  3 तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम
      सॊ ऽपश्यद दवारम आवृत्य तिष्ठन्तं लॊमहर्षणम
  4 वसानं चर्मवैयाघ्रं महारुधिरविस्रवम
      कृष्णाजिनॊत्तरासङ्गं नागयज्ञॊपवीतिनम
  5 बाहुभिः सवायतैः पीनैर नानाप्रहरणॊद्यतैः
      बद्धाङ्गद महासर्पं जवालामाला कुलाननम
  6 दंष्ट्राकराल वदनं वयादितास्यं भयावहम
      नयनानां सहस्रैश च विचित्रैर अभिभूषितम
  7 नैव तस्य वपुः शक्यं परवक्तुं वेष एव वा
      सर्वथा तु तद आलक्ष्य सफुटेयुर अपि पर्वताः
  8 तस्यास्यान नासिकाभ्यां च शरवणाभ्यां च सर्वशः
      तेभ्यश चाक्षि सहस्रेभ्यः परादुरासन महार्चिषः
  9 तथा तेजॊ मरीचिभ्यः शङ्खचक्रगदाधराः
      परादुरासन हृषीकेशाः शतशॊ ऽथ सहस्रशः
  10 तद अत्यद्भुतम आलॊक्य भूतं लॊकभयंकरम
     दरौणिर अव्यथितॊ दिव्यैर अस्त्रवर्षैर अवाकिरत
 11 दरौणिमुक्ताञ शरांस तांस तु तद भूतं महद अग्रसत
     उदधेर इव वार्यॊघान पावकॊ वडवामुखः
 12 अश्वत्थामा तु संप्रेक्ष्य ताञ शरौघान निरर्थकान
     रथशक्तिं मुमॊचास्मै दीप्ताम अग्निशिखाम इव
 13 सा तदाहत्य दीप्ताग्रा रथशक्तिर अशीर्यत
     युगान्ते सूर्यम आहत्य महॊक्लेव दिवश चयुता
 14 अथ हेमत्सरुं दिव्यं खड्गम आकाशवर्चसम
     कॊशात समुद्बबर्हाशु बिलाद दीप्तम इवॊरगम
 15 ततः खड्गवरं धीमान भूताय पराहिणॊत तदा
     स तदासाद्य भूतं वै विलयं तूलवद ययौ
 16 ततः स कुपितॊ दरौणिर इन्द्रकेतुनिभां गदाम
     जवलन्तीं पराहिणॊत तस्मै भूतं ताम अपि चाग्रसत
 17 ततः सर्वायुधाभावे वीक्षमाणस ततस ततः
     अपश्यत कृतम आकाशम अनाकाशं जनार्दनैः
 18 तद अद्भुततमं दृष्ट्वा दरॊणपुत्रॊ निरायुधः
     अब्रवीद अभिसंतप्तः कृप वाक्यम अनुस्मरन
 19 बरुवताम अप्रियं पथ्यं सुहृदां न शृणॊति यः
     स शॊचत्य आपदं पराप्य यथाहम अतिवर्त्य तौ
 20 शास्त्रदृष्टान अवध्यान यः समतीत्य जिघांसति
     स पथः परच्युतॊ धर्म्यात कुपथं परतिपद्यते
 21 गॊब्राह्मण नृप सत्रीषु सख्युर मातुर गुरॊस तथा
     वृद्धबाल जडान्धेषु सुप्त भीतॊत्थितेषु च
 22 मत्तॊन्मत्त परमत्तेषु न शस्त्राण्य उपधारयेत
     इत्य एवं गुरुभिः पूर्वम उपदिष्टं नृणां सदा
 23 सॊ ऽहम उत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम
     अमार्गेणैवम आरभ्य घॊराम आपदम आगतः
 24 तां चापदं घॊरतरां परवदन्ति मनीषिणः
     यद उद्यम्य महत कृत्यं भयाद अपि निवर्तते
 25 अशक्यं चैव कः कर्तुं शक्तः शक्तिबलाद इह
     न हि दैवाद गरीयॊ वै मानुषं कर्म कथ्यते
 26 मानुषं कुर्वतः कर्म यदि दैवान न सिध्यति
     स पथः परच्युतॊ धर्म्याद विपदं परतिपद्यते
 27 परतिघातं हय अविज्ञातं परवदन्ति मनीषिणः
     यद आरभ्य करियां कां चिद भयाद इह निवर्तते
 28 तद इदं दुष्प्रणीतेन भयं मां समुपस्थितम
     न हि दरॊण सुतः संख्ये निवर्तेत कथं चन
 29 इदं च सुमहद भूतं दैवदण्डम इवॊद्यतम
     न चैतद अभिजानामि चिन्तयन्न अपि सर्वथा
 30 धरुवं येयम अधर्मे मे परवृत्ता कलुषा मतिः
     तस्याः फलम इदं घॊरं परतिघाताय दृश्यते
 31 तद इदं दैवविहितं मम संख्ये निवर्तनम
     नान्यत्र दैवाद उद्यन्तुम इह शक्यं कथं चन
 32 सॊ ऽहम अद्य महादेवं परपद्ये शरणं परभुम
     दैवदण्डम इमं घॊरं स हि मे नाशयिष्यति
 33 कपर्दिनं परपद्याथ देवदेवम उमापतिम
     कपालमालिनं रुद्रं भग नेत्रहरं हरम
 34 स हि देवॊ ऽतयगाद देवांस तपसा विक्रमेण च
     तस्माच छरणम अभ्येष्ये गिरिशं शूलपाणिनम
  1 [dhṛ]
      dvāradeśe tato drauṇim avasthitam avekṣya tau
      akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me
  2 [s]
      kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham
      drauṇir manyuparītātmā śibira dvāram āsadat
  3 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim
      so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam
  4 vasānaṃ carmavaiyāghraṃ mahārudhiravisravam
      kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam
  5 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ
      baddhāṅgada mahāsarpaṃ jvālāmālā kulānanam
  6 daṃṣṭrākarāla vadanaṃ vyāditāsyaṃ bhayāvaham
      nayanānāṃ sahasraiś ca vicitrair abhibhūṣitam
  7 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā
      sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ
  8 tasyāsyān nāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ
      tebhyaś cākṣi sahasrebhyaḥ prādurāsan mahārciṣaḥ
  9 tathā tejo marīcibhyaḥ śaṅkhacakragadādharāḥ
      prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ
  10 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram
     drauṇir avyathito divyair astravarṣair avākirat
 11 drauṇimuktāñ śarāṃs tāṃs tu tad bhūtaṃ mahad agrasat
     udadher iva vāryoghān pāvako vaḍavāmukhaḥ
 12 aśvatthāmā tu saṃprekṣya tāñ śaraughān nirarthakān
     rathaśaktiṃ mumocāsmai dīptām agniśikhām iva
 13 sā tadāhatya dīptāgrā rathaśaktir aśīryata
     yugānte sūryam āhatya mahokleva divaś cyutā
 14 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam
     kośāt samudbabarhāśu bilād dīptam ivoragam
 15 tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā
     sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau
 16 tataḥ sa kupito drauṇir indraketunibhāṃ gadām
     jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat
 17 tataḥ sarvāyudhābhāve vīkṣamāṇas tatas tataḥ
     apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ
 18 tad adbhutatamaṃ dṛṣṭvā droṇaputro nirāyudhaḥ
     abravīd abhisaṃtaptaḥ kṛpa vākyam anusmaran
 19 bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ
     sa śocaty āpadaṃ prāpya yathāham ativartya tau
 20 śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati
     sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate
 21 gobrāhmaṇa nṛpa strīṣu sakhyur mātur guros tathā
     vṛddhabāla jaḍāndheṣu supta bhītotthiteṣu ca
 22 mattonmatta pramatteṣu na śastrāṇy upadhārayet
     ity evaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā
 23 so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam
     amārgeṇaivam ārabhya ghorām āpadam āgataḥ
 24 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ
     yad udyamya mahat kṛtyaṃ bhayād api nivartate
 25 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha
     na hi daivād garīyo vai mānuṣaṃ karma kathyate
 26 mānuṣaṃ kurvataḥ karma yadi daivān na sidhyati
     sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate
 27 pratighātaṃ hy avijñātaṃ pravadanti manīṣiṇaḥ
     yad ārabhya kriyāṃ kāṃ cid bhayād iha nivartate
 28 tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam
     na hi droṇa sutaḥ saṃkhye nivarteta kathaṃ cana
 29 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam
     na caitad abhijānāmi cintayann api sarvathā
 30 dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ
     tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate
 31 tad idaṃ daivavihitaṃ mama saṃkhye nivartanam
     nānyatra daivād udyantum iha śakyaṃ kathaṃ cana
 32 so 'ham adya mahādevaṃ prapadye śaraṇaṃ prabhum
     daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati
 33 kapardinaṃ prapadyātha devadevam umāpatim
     kapālamālinaṃ rudraṃ bhaga netraharaṃ haram
 34 sa hi devo 'tyagād devāṃs tapasā vikrameṇa ca
     tasmāc charaṇam abhyeṣye giriśaṃ śūlapāṇinam


Next: Chapter 7