Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 50

  1 [वै]
      यत्रेजिवान उडुपती राजसूयेन भारत
      तस्मिन वृत्ते महान आसीत संग्रामस तारकामयः
  2 तत्राप्य उपस्पृश्य बलॊ दत्त्वा दानानि चात्मवान
      सारस्वतस्य धर्मात्मा मुनेस तीर्थं जगाम ह
  3 यत्र दवादश वार्षिक्याम अनावृष्ट्यां दविजॊत्तमान
      वेदान अध्यापयाम आस पुरा सारस्वतॊ मुनिः
  4 [ज]
      कथं दवादश वार्षिक्याम अनावृष्ट्यां तपॊधनः
      वेदान अध्यापयाम आस पुरा सारस्वतॊ मुनिः
  5 [वै]
      आसीत पूरं महाराज मुनिर धीमान महातपाः
      दधीच इति विख्यातॊ बरह्म चारी जितेन्द्रियः
  6 तस्यातितपसः शक्रॊ बिभेति सततं विभॊ
      न स लॊभयितुं शक्यः फलैर बहुविधैर अपि
  7 परलॊभनार्थं तस्याथ परहिणॊत पाकशासनः
      दिव्याम अप्सरसं पुण्यां दर्शनीयाम अलम्बुसाम
  8 तस्य तर्पयतॊ देवान सरस्वत्यां महात्मनः
      समीपतॊ महाराज सॊपातिष्ठत भामिनी
  9 तां दिव्यवपुषं दृष्ट्वा तस्यैषेर भावितात्मनः
      रेतः सकन्नं सरस्वत्यां तत सा जग्राह निम्नगा
  10 कुक्षौ चाप्य अदधद दृष्ट्वा तद रेतः पुरुषर्षभ
     सा दधार च तं गर्भं पुत्र हेतॊर महानदी
 11 सुषुवे चापि समये पुत्रं सा सारितां वरा
     जगाम पुत्रम आदाय तम ऋषिं परति च परभॊ
 12 ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम
     ततः परॊवाच राजेन्द्र ददती पुत्रम अस्य तम
     बरह्मर्षे तव पुत्रॊ ऽयं तवद्भक्त्या धारितॊ मया
 13 दृष्ट्वा ते ऽपसरसं रेतॊ यत सकन्नं पराग अलम्बुसाम
     तत कुक्षिणा वै बरह्मर्षे तवद्भक्त्या धृतवत्य अहम
 14 न विनाशम इदं गच्छेत तवत तेज इति निश्चयात
     परतिगृह्णीष्व पुत्रं सवं मया दत्तम अनिन्दितम
 15 इत्य उक्तः परतिजग्राह परीतिं चावाप उत्तमा
     मन्त्रवच चॊपजिघ्रत तं मूर्ध्नि परेम्णा दविजॊत्तमः
 16 परिष्वज्य चिरं कालं तदा भरतसत्तम
     सरस्वत्यै वरं परादात परीयमाणॊ महामुनिः
 17 विश्वे देवाः सपितरॊ गन्धर्वाप्सरसां गणाः
     तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास तवाम्भसा
 18 इत्य उक्त्वा स तु तुष्टाव वचॊभिर वै महानदीम
     परीतः परमहृष्टात्मा यथावच छृणु पार्थिव
 19 परसृतासि महाभागे सरसॊ बरह्मणः पुरा
     जानन्ति तवां सरिच्छ्रेष्ठे मुनयः संशितव्रताः
 20 मम परियकरी चापि सततं परियदर्शने
     तस्मात सारस्वतः पुत्रॊ महांस ते वरवर्णिनि
 21 तवैव नाम्ना परथितः पुत्रस ते लॊकभावनः
     सारस्वत इति खयातॊ भविष्यति महातपाः
 22 एष दवादश वार्षिक्याम अनावृष्ट्यां दविजर्षभान
     सारस्वतॊ महाभागे वेदान अध्यापयिष्यति
 23 पुण्याभ्यश च सरिद्भ्यस तवं सदा पुण्यतमा शुभे
     भविष्यसि महाभागे मत्प्रसादात सरस्वति
 24 एवं सा संस्तुता तेन वरं लब्ध्वा महानदी
     पुत्रम आदाय मुदिता जगाम भरतर्षभ
 25 एतस्मिन्न एव काले तु विरॊधे देवदानवैः
     शक्रः परहरणान्वेषी लॊकांस तरीन विचचार ह
 26 न चॊपलेभे भगवाञ शक्रः परहरणं तदा
     यद वै तेषां भवेद यॊग्यं वधाय विबुधद्विषाम
 27 ततॊ ऽबरवीत सुराञ शक्रॊ न मे शक्या महासुराः
     ऋते ऽसथिभिर दधीचस्य निहन्तुं तरिदशद्विषः
 28 तस्माद गत्वा ऋषिश्रेष्ठॊ याच्यतां सुरसत्तमाः
     दधीचास्थीनि देहीति तैर वधिष्यामहे रिपून
 29 स देवैर याचितॊ ऽसथीनि यत्नाद ऋषिवरस तदा
     पराणत्यागं कुरुष्वेति चकारैवाविचारयन
     स लॊकान अक्षयान पराप्तॊ देवप्रिय करस तदा
 30 तस्यास्थिभिर अथॊ शक्रः संप्रहृष्टमनास तदा
     कारयाम आस दिव्यानि नानाप्रहरणान्य उत
     वज्राणि चक्राणि गदा गुरु दण्डांश च पुष्कलान
 31 सा हि तीव्रेण तपसा संभृतः परमर्षिणा
     परजापतिसुतेनाथ भृगुणा लॊकभावनः
 32 अतिकायः स तेजस्वी लॊकसार विनिर्मितः
     जज्ञे शैलगुरुः परांशुर महिम्ना परथितः परभुः
     नित्यम उद्विजते चास्य तेजसा पाकशासनः
 33 तेन वज्रेण भगवान मन्त्रयुक्तेन भारत
     भृशं करॊधविषृष्टेन बरह्मतेजॊ भवेन च
     दैत्यदानव वीराणां जघान नवतीर नव
 34 अथ काले वयतिक्रन्ते महत्य अतिभयं करे
     अनावृष्टिर अनुप्राप्ता राजन दवादश वार्षिकी
 35 तस्यां दवादश वार्षिक्याम अनावृष्ट्यां महर्षयः
     वृत्त्यर्थं पराद्रवन राजन कषुधार्ताः सार्वतॊ दिशम
 36 दिग्भ्यस तान परद्रुतान दृष्ट्वा मुनिः सारस्वतस तदा
     गमनाय मतिं चक्रे तं परॊवाच सरस्वती
 37 न गन्तव्यम इतः पुत्र तवाहारम अहं सदा
     दास्यामि मत्स्यप्रवरान उष्यताम इह भारत
 38 इत्य उक्तस तर्पयाम आस स पितॄन देवतास तथा
     आहारम अकरॊन नित्यं पराणान वेदांश च धारयन
 39 अथ तस्याम अतीतायाम अनावृष्ट्यां महर्षयः
     अन्यॊन्यं परिपप्रच्छुः पुनः सवाध्यायकारणात
 40 तेषां कषुधा परीतानां नष्टा वेदा विधावताम
     सर्वेषाम एव राजेन्द्र अन कश चित परतिभानवान
 41 अथ कश चिद ऋषिस तेषां सारस्वतम उपेयिवान
     कुर्वाणं संशिद आत्मानं सवाध्यायम ऋषिसत्तमम
 42 स गत्वाचष्ट तेभ्यश च सारस्वतम अतिप्रभम
     सवाध्यायम अमरप्रख्यं कुर्वाणं विजने जने
 43 ततः सर्वे समाजग्मुस तत्र राजन महर्षयः
     सारस्वतं मुनिश्रेष्ठम इदम ऊचुः समागताः
 44 अस्मान अध्यापयस्वेति तनॊवाच ततॊ मुनिः
     शिष्यत्वम उपगच्छध्वं विधिवद भॊ ममेत्य उत
 45 ततॊ ऽबरवीद ऋषिगणॊ बालस तवम असि पुत्रक
     स तान आह न मे धर्मॊ नश्येद इति पुनर मुनीन
 46 यॊ हय अधर्मेण विब्रूयाद गृह्णीयाद वाप्य अधर्मतः
     मरियतां ताव उभौ कषिप्रं सयातां वा वैरिणाव उभौ
 47 न हायनैर न पलितैर न वित्तेन न बन्धुभिः
     ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान
 48 एतच छरुत्वा वचस तस्य मुनयस ते विधानतः
     तस्माद वेदान अनुप्राप्य पुनर धर्मं परचक्रिरे
 49 षष्टिर मुनिसहस्राणि शिष्यत्वं परतिपेदिरे
     सारस्वतस्य विप्रर्षेर वेद सवाध्यायकारणात
 50 मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ऽभयुपाहरन
     तस्यासनार्थं विप्रर्षेर बालस्यापि वशे सथिताः
 51 तत्रापि दत्त्वा वसु रौहिणेयॊ; महाबलः केशव पूर्वजॊ ऽथ
     जगाम तीर्थं मुदितः करमेण; खयातं महद वृद्धकन्या सम यत्र
  1 [vai]
      yatrejivān uḍupatī rājasūyena bhārata
      tasmin vṛtte mahān āsīt saṃgrāmas tārakāmayaḥ
  2 tatrāpy upaspṛśya balo dattvā dānāni cātmavān
      sārasvatasya dharmātmā munes tīrthaṃ jagāma ha
  3 yatra dvādaśa vārṣikyām anāvṛṣṭyāṃ dvijottamān
      vedān adhyāpayām āsa purā sārasvato muniḥ
  4 [j]
      kathaṃ dvādaśa vārṣikyām anāvṛṣṭyāṃ tapodhanaḥ
      vedān adhyāpayām āsa purā sārasvato muniḥ
  5 [vai]
      āsīt pūraṃ mahārāja munir dhīmān mahātapāḥ
      dadhīca iti vikhyāto brahma cārī jitendriyaḥ
  6 tasyātitapasaḥ śakro bibheti satataṃ vibho
      na sa lobhayituṃ śakyaḥ phalair bahuvidhair api
  7 pralobhanārthaṃ tasyātha prahiṇot pākaśāsanaḥ
      divyām apsarasaṃ puṇyāṃ darśanīyām alambusām
  8 tasya tarpayato devān sarasvatyāṃ mahātmanaḥ
      samīpato mahārāja sopātiṣṭhata bhāminī
  9 tāṃ divyavapuṣaṃ dṛṣṭvā tasyaiṣer bhāvitātmanaḥ
      retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā
  10 kukṣau cāpy adadhad dṛṣṭvā tad retaḥ puruṣarṣabha
     sā dadhāra ca taṃ garbhaṃ putra hetor mahānadī
 11 suṣuve cāpi samaye putraṃ sā sāritāṃ varā
     jagāma putram ādāya tam ṛṣiṃ prati ca prabho
 12 ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam
     tataḥ provāca rājendra dadatī putram asya tam
     brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā
 13 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām
     tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavaty aham
 14 na vināśam idaṃ gacchet tvat teja iti niścayāt
     pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam
 15 ity uktaḥ pratijagrāha prītiṃ cāvāpa uttamā
     mantravac copajighrat taṃ mūrdhni premṇā dvijottamaḥ
 16 pariṣvajya ciraṃ kālaṃ tadā bharatasattama
     sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ
 17 viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ
     tṛptiṃ yāsyanti subhage tarpyamāṇās tavāmbhasā
 18 ity uktvā sa tu tuṣṭāva vacobhir vai mahānadīm
     prītaḥ paramahṛṣṭātmā yathāvac chṛṇu pārthiva
 19 prasṛtāsi mahābhāge saraso brahmaṇaḥ purā
     jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ
 20 mama priyakarī cāpi satataṃ priyadarśane
     tasmāt sārasvataḥ putro mahāṃs te varavarṇini
 21 tavaiva nāmnā prathitaḥ putras te lokabhāvanaḥ
     sārasvata iti khyāto bhaviṣyati mahātapāḥ
 22 eṣa dvādaśa vārṣikyām anāvṛṣṭyāṃ dvijarṣabhān
     sārasvato mahābhāge vedān adhyāpayiṣyati
 23 puṇyābhyaś ca saridbhyas tvaṃ sadā puṇyatamā śubhe
     bhaviṣyasi mahābhāge matprasādāt sarasvati
 24 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī
     putram ādāya muditā jagāma bharatarṣabha
 25 etasminn eva kāle tu virodhe devadānavaiḥ
     śakraḥ praharaṇānveṣī lokāṃs trīn vicacāra ha
 26 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā
     yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām
 27 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ
     ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ
 28 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ
     dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn
 29 sa devair yācito 'sthīni yatnād ṛṣivaras tadā
     prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan
     sa lokān akṣayān prāpto devapriya karas tadā
 30 tasyāsthibhir atho śakraḥ saṃprahṛṣṭamanās tadā
     kārayām āsa divyāni nānāpraharaṇāny uta
     vajrāṇi cakrāṇi gadā guru daṇḍāṃś ca puṣkalān
 31 sā hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā
     prajāpatisutenātha bhṛguṇā lokabhāvanaḥ
 32 atikāyaḥ sa tejasvī lokasāra vinirmitaḥ
     jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ
     nityam udvijate cāsya tejasā pākaśāsanaḥ
 33 tena vajreṇa bhagavān mantrayuktena bhārata
     bhṛśaṃ krodhaviṣṛṣṭena brahmatejo bhavena ca
     daityadānava vīrāṇāṃ jaghāna navatīr nava
 34 atha kāle vyatikrante mahaty atibhayaṃ kare
     anāvṛṣṭir anuprāptā rājan dvādaśa vārṣikī
 35 tasyāṃ dvādaśa vārṣikyām anāvṛṣṭyāṃ maharṣayaḥ
     vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sārvato diśam
 36 digbhyas tān pradrutān dṛṣṭvā muniḥ sārasvatas tadā
     gamanāya matiṃ cakre taṃ provāca sarasvatī
 37 na gantavyam itaḥ putra tavāhāram ahaṃ sadā
     dāsyāmi matsyapravarān uṣyatām iha bhārata
 38 ity uktas tarpayām āsa sa pitṝn devatās tathā
     āhāram akaron nityaṃ prāṇān vedāṃś ca dhārayan
 39 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ
     anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt
 40 teṣāṃ kṣudhā parītānāṃ naṣṭā vedā vidhāvatām
     sarveṣām eva rājendr ana kaś cit pratibhānavān
 41 atha kaś cid ṛṣis teṣāṃ sārasvatam upeyivān
     kurvāṇaṃ saṃśid ātmānaṃ svādhyāyam ṛṣisattamam
 42 sa gatvācaṣṭa tebhyaś ca sārasvatam atiprabham
     svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane
 43 tataḥ sarve samājagmus tatra rājan maharṣayaḥ
     sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ
 44 asmān adhyāpayasveti tanovāca tato muniḥ
     śiṣyatvam upagacchadhvaṃ vidhivad bho mamety uta
 45 tato 'bravīd ṛṣigaṇo bālas tvam asi putraka
     sa tān āha na me dharmo naśyed iti punar munīn
 46 yo hy adharmeṇa vibrūyād gṛhṇīyād vāpy adharmataḥ
     mriyatāṃ tāv ubhau kṣipraṃ syātāṃ vā vairiṇāv ubhau
 47 na hāyanair na palitair na vittena na bandhubhiḥ
     ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
 48 etac chrutvā vacas tasya munayas te vidhānataḥ
     tasmād vedān anuprāpya punar dharmaṃ pracakrire
 49 ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire
     sārasvatasya viprarṣer veda svādhyāyakāraṇāt
 50 muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan
     tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ
 51 tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśava pūrvajo 'tha
     jagāma tīrthaṃ muditaḥ krameṇa; khyātaṃ mahad vṛddhakanyā sma yatra


Next: Chapter 51