Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 37

  1 [ज]
      सप्त सारस्वतं कस्मात कश च मङ्कणकॊ मुनिः
      कथं सिद्धश च भगवान कश चास्य नियमॊ ऽभवत
  2 कस्य वंशे समुत्पन्नः किं चाधीतं दविजॊत्तम
      एतद इच्छाम्य अहं शरॊतुं विधिवद दविजसत्तम
  3 [वै]
      राजन सप्त सरस्वत्यॊ याभिर वयाप्तम इदं जगत
      आहूत बलवद्भिर हि तत्र तत्र सरस्वती
  4 सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा
      सरस्वती ओघवती सुवेणुर विमलॊदकाः
  5 पितामहस्य महतॊ वर्तमाने महीतले
      वितते यज्ञवाटे वै समेतेषु दविजातिषु
  6 पुण्याहघॊषैर विमलैर वेदानां निनदैस तथा
      देवेषु चैव वयग्रेषु तस्मिन यज्ञविधौ तदा
  7 तत्र चैव महाराज दीक्षिते परपितामहे
      यजतस तत्र सत्त्रेण सर्वकामसमृद्धिना
  8 मनसा चिन्तिता हय अर्था धर्मार्थकुशलैस तदा
      उपतिष्ठन्ति राजेन्द्र दविजातींस तत्र तत्र ह
  9 जगुश च तत्र गन्धर्वा ननृतुश चाप्सरॊगणाः
      वादित्राणि च दिव्यानि वादयाम आसुर अञ्जसा
  10 तस्य यज्ञस्य संपत्त्या तुतुषुर देवता अपि
     विस्मयं परमं जग्मुः किम उ मानुषयॊनयः
 11 वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे
     अब्रुवन्न ऋषयॊ राजन नायं यज्ञॊ महाफलः
     न दृश्यते सरिच्छ्रेष्ठा यस्माद इह सरस्वती
 12 तच छरुत्वा भगवान परीतः सस्माराथ सरस्वतीम
     पितामहेन यजता आहूता पुष्करेषु वै
     सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती
 13 तां दृष्ट्वा मुनयस तुष्टा वेगयुक्तां सरस्वतीम
     पितामहं मानयन्तीं करतुं ते बहु मेनिरे
 14 एवम एषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
     पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम
 15 नैमिषे मुनयॊ राजन समागम्य समासते
     तत्र चित्राः कथा हय आसन वेदं परति जनेश्वर
 16 तत्र ते मुनयॊ हय आसन नानास्वाध्यायवेदिनः
     ते समागम्य मुनयः सस्मरुर वै सरस्वतीम
 17 सा तु धयाता महाराज ऋषिभिः सत्र याजिभिः
     समागतानां राजेन्द्र सहायार्थं महात्मनाम
     आजगाम महाभागा तत्र पुण्या सरस्वती
 18 नैमिषे काञ्चनाक्षी तु मुनीनां सत्र याजिनाम
     आगता सरितां शरेष्ठा तत्र भारत पूजिता
 19 गयस्य यजमानस्य गयेष्व एवं महाक्रतुम
     आहूता सरितां शरेष्ठा गय यज्ञे सरस्वती
 20 विशालां तु गयेष्व आहुर ऋषयः संशितव्रताः
     सरित सा हिमवत्पार्श्वात परसूता शीघ्रगामिनी
 21 औद्दालकेस तथा यज्ञे यजतस तत्र भारत
     समेते सर्वतः सफीते मुनीनां मण्डले तदा
 22 उत्तरे कॊसला भागे पुण्ये राजन महात्मनः
     औद्दालकेन यजता पूर्वं धयाता सरस्वती
 23 आजगाम सरिच्छ्रेष्ठा तं देशम ऋषिकारणात
     पूज्यमाना मुनिगणैर वल्कलाजिनसंवृतैः
     मनॊ हरदेति विक्याता सा हि तैर मनसा हृता
 24 सुवेणुर ऋषभद्वीपे पुण्ये राजर्षिसेविते
     कुरॊश च यजमानस्य कुरुक्षेत्रे महात्मनः
     आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती
 25 ओघवत्य अपि राजेन्द्र वसिष्ठेन महात्मना
     समाहूता कुरुक्षेत्रे दिव्यतॊया सरस्वती
 26 दक्षेण यजता चापि गङ्गा दवारे सरस्वती
     विमलॊदा भगवती बरह्मणा यजता पुनः
     समाहूता ययौ तत्र पुण्ये हैमवते गिरौ
 27 एकीभूतास ततस तास तु तस्मिंस तीर्थे समागताः
     सप्त सारस्वतं तीर्थं ततस तत परथितं भुवि
 28 इति सप्त सरस्वत्यॊ नामतः परिकीर्तिताः
     सप्त सारस्वतं चैव तीर्थं पुण्यं तथा समृतम
 29 शृणु मङ्कणकस्यापि कौमार बरह्मचारिणः
     आपगाम अवगाढस्य राजन परक्रीडितं महत
 30 दृष्ट्वा यदृच्छया तत्र सत्रियम अम्भसि भारत
     सनायन्तीं रुचिरापाङ्गीं दिग्वाससम अनिन्दिताम
     सरस्वत्यां महाराज चस्कन्दे वीर्यम अम्भसि
 31 तद रेतः स तु जग्राह कलशे वै महातपाः
     सप्तधा परविभागं तु कलशस्थं जगाम ह
     तत्रर्षयः सप्तजाता जज्ञिरे मरुतां गणाः
 32 वायुवेगॊ वायुबलॊ वायुहा वायुमण्डलः
     वायुज्वालॊ वायुरेता वायुचक्रश च वीर्यवान
     एतम एते समुत्पन्ना मरुतां जनयिष्णवः
 33 इदम अन्यच च राजेन्द्र शृण्व आश्चर्यतरं भुवि
     महर्षृश चरितं यादृक तरिषु लॊकेषु विश्रुतम
 34 पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः शरुतम
     कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत
     स वि शाकरसं दृष्ट्वा हर्षाविष्टः परनृत्तवान
 35 ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत
     परनृत्तम उभयं वीर तेजसा तस्य मॊहितम
 36 बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः
     विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप
     नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि
 37 ततॊ देवॊ मुनिं दृष्ट्वा हर्षाविष्टम अतीव ह
     सुराणां हितकामार्थं महादेवॊ ऽभयभाषत
 38 भॊ भॊ बराह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै
     हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम
     तपस्विनॊ धर्मपथे सथितस्य दविजसत्तम
 39 [रसि]
     किं न पश्यसि मे बरह्मन कराच छाक रसं शरुतम
     यं दृष्ट्व वै परनृत्तॊ ऽहं हर्षेण महता विभॊ
 40 तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम
     अहं न विस्मयं विप्र गच्छामीति परपश्य माम
 41 एवम उक्त्वा मुनिश्रेष्ठं महादेवेन धीमता
     अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽभवत
 42 ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम
     तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः
 43 [रसि]
     नान्यं देवाद अहं मन्ये रुद्रात परतरं महत
     सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक
 44 तवया सृष्टम इदं विश्वं वदन्तीह मनीषिणः
     तवाम एव सर्वं विशति पुनर एव युगक्षये
 45 देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया
     तवयि सर्वे सम दृश्यन्ते सुरा बरह्मादयॊ ऽनघ
 46 सर्वस तवम असि देवानां कर्ता कारयिता च ह
     तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः
 47 एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽबरवीत
     भगवंस तवत्प्रसादाद वै तपॊ मे न कषरेद इति
 48 ततॊ देवः परीतमनास तम ऋषिं पुनर अब्रवीत
     तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा
     आश्रमे चेह वत्स्यामि तवया सार्धम अहं सदा
 49 सप्त सारस्वतॊ चास्मिन यॊ माम अर्चिष्यते नरः
     न तस्य दुर्लभं किं चिद भवितेह परत्र च
     सारस्वतं च लॊकं ते गमिष्यन्ति न संशयः
 50 एतन मङ्कणकस्यापि चरितं भूरि तेजसः
     स हि पुत्रः सजन्यायाम उत्पन्नॊ मातरिश्वना
  1 [j]
      sapta sārasvataṃ kasmāt kaś ca maṅkaṇako muniḥ
      kathaṃ siddhaś ca bhagavān kaś cāsya niyamo 'bhavat
  2 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama
      etad icchāmy ahaṃ śrotuṃ vidhivad dvijasattama
  3 [vai]
      rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat
      āhūta balavadbhir hi tatra tatra sarasvatī
  4 suprabhā kāñcanākṣī ca viśālā mānasahradā
      sarasvatī oghavatī suveṇur vimalodakāḥ
  5 pitāmahasya mahato vartamāne mahītale
      vitate yajñavāṭe vai sameteṣu dvijātiṣu
  6 puṇyāhaghoṣair vimalair vedānāṃ ninadais tathā
      deveṣu caiva vyagreṣu tasmin yajñavidhau tadā
  7 tatra caiva mahārāja dīkṣite prapitāmahe
      yajatas tatra sattreṇa sarvakāmasamṛddhinā
  8 manasā cintitā hy arthā dharmārthakuśalais tadā
      upatiṣṭhanti rājendra dvijātīṃs tatra tatra ha
  9 jaguś ca tatra gandharvā nanṛtuś cāpsarogaṇāḥ
      vāditrāṇi ca divyāni vādayām āsur añjasā
  10 tasya yajñasya saṃpattyā tutuṣur devatā api
     vismayaṃ paramaṃ jagmuḥ kim u mānuṣayonayaḥ
 11 vartamāne tathā yajñe puṣkarasthe pitāmahe
     abruvann ṛṣayo rājan nāyaṃ yajño mahāphalaḥ
     na dṛśyate saricchreṣṭhā yasmād iha sarasvatī
 12 tac chrutvā bhagavān prītaḥ sasmārātha sarasvatīm
     pitāmahena yajatā āhūtā puṣkareṣu vai
     suprabhā nāma rājendra nāmnā tatra sarasvatī
 13 tāṃ dṛṣṭvā munayas tuṣṭā vegayuktāṃ sarasvatīm
     pitāmahaṃ mānayantīṃ kratuṃ te bahu menire
 14 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī
     pitāmahārthaṃ saṃbhūtā tuṣṭyarthaṃ ca manīṣiṇām
 15 naimiṣe munayo rājan samāgamya samāsate
     tatra citrāḥ kathā hy āsan vedaṃ prati janeśvara
 16 tatra te munayo hy āsan nānāsvādhyāyavedinaḥ
     te samāgamya munayaḥ sasmarur vai sarasvatīm
 17 sā tu dhyātā mahārāja ṛṣibhiḥ satra yājibhiḥ
     samāgatānāṃ rājendra sahāyārthaṃ mahātmanām
     ājagāma mahābhāgā tatra puṇyā sarasvatī
 18 naimiṣe kāñcanākṣī tu munīnāṃ satra yājinām
     āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā
 19 gayasya yajamānasya gayeṣv evaṃ mahākratum
     āhūtā saritāṃ śreṣṭhā gaya yajñe sarasvatī
 20 viśālāṃ tu gayeṣv āhur ṛṣayaḥ saṃśitavratāḥ
     sarit sā himavatpārśvāt prasūtā śīghragāminī
 21 auddālakes tathā yajñe yajatas tatra bhārata
     samete sarvataḥ sphīte munīnāṃ maṇḍale tadā
 22 uttare kosalā bhāge puṇye rājan mahātmanaḥ
     auddālakena yajatā pūrvaṃ dhyātā sarasvatī
 23 ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt
     pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ
     mano hradeti vikyātā sā hi tair manasā hṛtā
 24 suveṇur ṛṣabhadvīpe puṇye rājarṣisevite
     kuroś ca yajamānasya kurukṣetre mahātmanaḥ
     ājagāma mahābhāgā saricchreṣṭhā sarasvatī
 25 oghavaty api rājendra vasiṣṭhena mahātmanā
     samāhūtā kurukṣetre divyatoyā sarasvatī
 26 dakṣeṇa yajatā cāpi gaṅgā dvāre sarasvatī
     vimalodā bhagavatī brahmaṇā yajatā punaḥ
     samāhūtā yayau tatra puṇye haimavate girau
 27 ekībhūtās tatas tās tu tasmiṃs tīrthe samāgatāḥ
     sapta sārasvataṃ tīrthaṃ tatas tat prathitaṃ bhuvi
 28 iti sapta sarasvatyo nāmataḥ parikīrtitāḥ
     sapta sārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam
 29 śṛṇu maṅkaṇakasyāpi kaumāra brahmacāriṇaḥ
     āpagām avagāḍhasya rājan prakrīḍitaṃ mahat
 30 dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata
     snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām
     sarasvatyāṃ mahārāja caskande vīryam ambhasi
 31 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ
     saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha
     tatrarṣayaḥ saptajātā jajñire marutāṃ gaṇāḥ
 32 vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ
     vāyujvālo vāyuretā vāyucakraś ca vīryavān
     etam ete samutpannā marutāṃ janayiṣṇavaḥ
 33 idam anyac ca rājendra śṛṇv āścaryataraṃ bhuvi
     maharṣṛś caritaṃ yādṛk triṣu lokeṣu viśrutam
 34 purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam
     kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat
     sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
 35 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
     pranṛttam ubhayaṃ vīra tejasā tasya mohitam
 36 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ
     vijñapto vai mahādeva ṛṣer arthe narādhipa
     nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
 37 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha
     surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata
 38 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai
     harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama
     tapasvino dharmapathe sthitasya dvijasattama
 39 [rsi]
     kiṃ na paśyasi me brahman karāc chāka rasaṃ śrutam
     yaṃ dṛṣṭva vai pranṛtto 'haṃ harṣeṇa mahatā vibho
 40 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
     ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām
 41 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā
     aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'bhavat
 42 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
     tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
 43 [rsi]
     nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat
     surāsurasya jagato gatis tvam asi śūladhṛk
 44 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ
     tvām eva sarvaṃ viśati punar eva yugakṣaye
 45 devair api na śakyas tvaṃ parijñātuṃ kuto mayā
     tvayi sarve sma dṛśyante surā brahmādayo 'nagha
 46 sarvas tvam asi devānāṃ kartā kārayitā ca ha
     tvatprasādāt surāḥ sarve modantīhākuto bhayāḥ
 47 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt
     bhagavaṃs tvatprasādād vai tapo me na kṣared iti
 48 tato devaḥ prītamanās tam ṛṣiṃ punar abravīt
     tapas te vardhatāṃ vipra matprasādāt sahasradhā
     āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā
 49 sapta sārasvato cāsmin yo mām arciṣyate naraḥ
     na tasya durlabhaṃ kiṃ cid bhaviteha paratra ca
     sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ
 50 etan maṅkaṇakasyāpi caritaṃ bhūri tejasaḥ
     sa hi putraḥ sajanyāyām utpanno mātariśvanā


Next: Chapter 38