Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 25

  1 [स]
      गजानीके हते तस्मिन पाण्डुपुत्रेण भारत
      वध्यमाने बले चैव भीमसेनेन संयुगे
  2 चरन्तं च तथा दृष्ट्वा भीमसेनम अरिंदमम
      दण्डहस्तं यथा करुद्द्धम अन्तकं पराणहारिणम
  3 समेत्य समरे राजन हतशेषाः सुतास तव
      अदृश्यमाने कौरव्ये पुत्रे दुर्यॊधने तव
      सॊदर्याः सहिता भूत्वा भीमसेनम उपाद्रवन
  4 दुर्मर्षणॊ महाराज जैत्रॊ भूरि बलॊ रविः
      इत्य एते सहिता भूत्वा तत्र पुत्राः समन्ततः
      भीमसेनम अभिद्रुत्य रुरुधुः सवतॊ दिशम
  5 ततॊ भीमॊ महाराज सवरथं पुनर आस्थितः
      मुमॊच निशितान बाणान पुत्राणां तव मर्मसु
  6 ते कीर्यमाणा भीमेन पुत्रास तव महारणे
      भीमसेनम अपासेधन परवणाद इव कुञ्जरम
  7 ततः करुद्धॊ रणे भीमः शिरॊ दुर्मर्षणस्य ह
      कषुरप्रेण परमथ्याशु पातयाम आस भूतले
  8 ततॊ ऽपरेण भल्लेन सर्वावरणभेदिना
      शरुतान्तम अवधीद भीमस तव पुत्रं महारथः
  9 जयत्सेनं ततॊ विद्ध्वा नाराचेन हसन्न इव
      पातयाम आस कौरव्यं रथॊपस्थाद अरिंदमः
      स पपात रथाद राजन भूमौ तूर्णं ममार च
  10 शरुतर्वा तु ततॊ भीमं करुद्धॊ विव्याध मारिष
     शतेन गृध्रवाजानां शराणां नतपर्वणाम
 11 ततः करुद्धॊ रणे भीमॊ जैत्रं भूरि बलं रविम
     तरीन एतांस तरिभिर आनर्छद दविषाग्निप्रतिमैः शरैः
 12 ते हता नयपतन भूमौ सयन्दनेभ्यॊ महारथः
     वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः
 13 ततॊ ऽपरेण तीक्ष्णेन नाराच्चेन परंतपः
     दुर्विमॊचनम आहत्य परेषयाम आस मृत्यवे
 14 स हतः परापतद भूमौ सवरथाद रथिनां वरः
     गिरेस तु कूटजॊ भग्नॊ मारुतेनेव पादपः
 15 दुष्प्रधर्षं ततश चैव सुजातं च सुतौ तव
     एकैकं नयवधीत संख्ये दवाभ्यां दवाभ्यां चमूमुखे
     तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ
 16 ततॊ यतन्तम अपरम अभिवीक्ष्य सुतं तव
     भल्लेन युधि विव्याध भीमॊ दुर्विषहं रणे
     स पपात हतॊ वाहात पश्यतां सर्वधन्विनाम
 17 दृष्ट्वा तु निहतान भरातॄन बहून एकेन संयुगे
     अमर्षवशम आपन्नः शरुतर्वा भीमम अभ्ययात
 18 विक्षिपन सुमहच चापं कार्तस्वरविभूषितम
     विसृजन सायकांश चैव विषाग्निप्रतिमान बहून
 19 स तु राजन धनुश छित्त्वा पाण्डवस्य महामृधे
     अथैनं छिन्नधन्वानं विंशत्या समवाकिरत
 20 ततॊ ऽनयद धनुर आदाय भीमसेनॊ महारथः
     अवाकिरत तव सुतं तिष्ठ तिष्ठेति चाब्रवीत
 21 महद आसीत तयॊर युद्धं चित्ररूपं भयानकम
     यादृशं समरे पूर्वं जम्भ वासवयॊर अभूत
 22 तयॊस तत्र शरैर मुक्तैर यमदण्डनिभैः शुभैः
     समाच्छन्ना धरा सर्वा खं च सर्वा दिशस तथा
 23 ततः शरुतर्वा संक्रुद्धॊ धनुर आयम्य सायकैः
     भीमसेनं रणे राजन बाह्वॊर उरसि चार्पयत
 24 सॊ ऽतिविद्धॊ महाराज तव पुत्रेण धन्विना
     भीमः संचुक्षुभे करुद्धः पर्वणीव महॊदधिः
 25 ततॊ भीमॊ रुषाविष्टः पुत्रस्य तव मारिष
     सारथिं चतुरश चाश्वान बाणैर निन्ये यमक्षयम
 26 विरथं तं समालक्ष्य विशिखैर लॊमवाहिभिः
     अवाकिरद अमेयात्मा दर्शयन पाणिलाघवम
 27 शरुतर्वा विरथॊ राजन्न आददे खड्ग चर्मणी
     अथास्याददतः खड्गं शतचन्द्रं च भानुमत
     कषुरप्रेण शिरः कायात पातयाम आस पाण्डवः
 28 छिन्नॊत्तमाङ्गस्य ततः कषुरप्रेण महात्मनः
     पपात कायः स रथाद वसुधाम अनुनादयन
 29 तस्मिन नीपतिते वीरे तावका भयमॊहिताः
     अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः
 30 तान आपतत एवाशु हतशेषाद बलार्णवात
     दंशितः परतिजग्राह भीमसेनः परतापवान
     ते तु तं वै समासाद्य परिवव्रुः समन्ततः
 31 ततस तु संवृतॊ भीमस तावाकैर निशितैः शरैः
     पीडयाम आस तान सर्वान सहस्राक्ष इवासुरान
 32 ततः पञ्च शतान हत्वा सवरूथान महारथान
     जघान कुञ्जरानीकं पुनः सप्तशतं युधि
 33 हत्वा दशसहस्राणि पत्तीनां परमेषुभिः
     वाजिनां च शतान्य अष्टौ पाण्डवः सम विराजते
 34 भीमसेनस तु कौन्तेयॊ हत्वा युद्धे सुतांस तव
     मेने कृतार्तह्म आत्मानं सफलं जन्म च परभॊ
 35 तं तथा युध्यमानं च विनिघ्नन्तं च तावकान
     ईक्षितुं नॊत्सहन्ते सम तव सैन्यानि भारत
 36 विद्राव्य तु कुरून सर्वांस तांश च हत्वा पदानुगान
     दॊर्भ्यां शब्दां ततश चक्रे तरासयानॊ महाद्विपान
 37 हतभूयिष्ठ यॊधा तु तव सेना विशां पते
     किं चिच छेषा महाराज कृपणा समपद्यत
  1 [s]
      gajānīke hate tasmin pāṇḍuputreṇa bhārata
      vadhyamāne bale caiva bhīmasenena saṃyuge
  2 carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam
      daṇḍahastaṃ yathā krudddham antakaṃ prāṇahāriṇam
  3 sametya samare rājan hataśeṣāḥ sutās tava
      adṛśyamāne kauravye putre duryodhane tava
      sodaryāḥ sahitā bhūtvā bhīmasenam upādravan
  4 durmarṣaṇo mahārāja jaitro bhūri balo raviḥ
      ity ete sahitā bhūtvā tatra putrāḥ samantataḥ
      bhīmasenam abhidrutya rurudhuḥ savato diśam
  5 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ
      mumoca niśitān bāṇān putrāṇāṃ tava marmasu
  6 te kīryamāṇā bhīmena putrās tava mahāraṇe
      bhīmasenam apāsedhan pravaṇād iva kuñjaram
  7 tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha
      kṣurapreṇa pramathyāśu pātayām āsa bhūtale
  8 tato 'pareṇa bhallena sarvāvaraṇabhedinā
      śrutāntam avadhīd bhīmas tava putraṃ mahārathaḥ
  9 jayatsenaṃ tato viddhvā nārācena hasann iva
      pātayām āsa kauravyaṃ rathopasthād ariṃdamaḥ
      sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca
  10 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa
     śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām
 11 tataḥ kruddho raṇe bhīmo jaitraṃ bhūri balaṃ ravim
     trīn etāṃs tribhir ānarchad dviṣāgnipratimaiḥ śaraiḥ
 12 te hatā nyapatan bhūmau syandanebhyo mahārathaḥ
     vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ
 13 tato 'pareṇa tīkṣṇena nārāccena paraṃtapaḥ
     durvimocanam āhatya preṣayām āsa mṛtyave
 14 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ
     gires tu kūṭajo bhagno māruteneva pādapaḥ
 15 duṣpradharṣaṃ tataś caiva sujātaṃ ca sutau tava
     ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe
     tau śilīmukhaviddhāṅgau petatū rathasattamau
 16 tato yatantam aparam abhivīkṣya sutaṃ tava
     bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe
     sa papāta hato vāhāt paśyatāṃ sarvadhanvinām
 17 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge
     amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt
 18 vikṣipan sumahac cāpaṃ kārtasvaravibhūṣitam
     visṛjan sāyakāṃś caiva viṣāgnipratimān bahūn
 19 sa tu rājan dhanuś chittvā pāṇḍavasya mahāmṛdhe
     athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat
 20 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ
     avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt
 21 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam
     yādṛśaṃ samare pūrvaṃ jambha vāsavayor abhūt
 22 tayos tatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ
     samācchannā dharā sarvā khaṃ ca sarvā diśas tathā
 23 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ
     bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat
 24 so 'tividdho mahārāja tava putreṇa dhanvinā
     bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ
 25 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa
     sārathiṃ caturaś cāśvān bāṇair ninye yamakṣayam
 26 virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ
     avākirad ameyātmā darśayan pāṇilāghavam
 27 śrutarvā viratho rājann ādade khaḍga carmaṇī
     athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat
     kṣurapreṇa śiraḥ kāyāt pātayām āsa pāṇḍavaḥ
 28 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ
     papāta kāyaḥ sa rathād vasudhām anunādayan
 29 tasmin nīpatite vīre tāvakā bhayamohitāḥ
     abhyadravanta saṃgrāme bhīmasenaṃ yuyutsavaḥ
 30 tān āpatata evāśu hataśeṣād balārṇavāt
     daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān
     te tu taṃ vai samāsādya parivavruḥ samantataḥ
 31 tatas tu saṃvṛto bhīmas tāvākair niśitaiḥ śaraiḥ
     pīḍayām āsa tān sarvān sahasrākṣa ivāsurān
 32 tataḥ pañca śatān hatvā savarūthān mahārathān
     jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi
 33 hatvā daśasahasrāṇi pattīnāṃ parameṣubhiḥ
     vājināṃ ca śatāny aṣṭau pāṇḍavaḥ sma virājate
 34 bhīmasenas tu kaunteyo hatvā yuddhe sutāṃs tava
     mene kṛtārtahm ātmānaṃ saphalaṃ janma ca prabho
 35 taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān
     īkṣituṃ notsahante sma tava sainyāni bhārata
 36 vidrāvya tu kurūn sarvāṃs tāṃś ca hatvā padānugān
     dorbhyāṃ śabdāṃ tataś cakre trāsayāno mahādvipān
 37 hatabhūyiṣṭha yodhā tu tava senā viśāṃ pate
     kiṃ cic cheṣā mahārāja kṛpaṇā samapadyata


Next: Chapter 26