Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 24

  1 [स]
      अस्यतां यतमानानां शूराणाम अनिवर्तिनाम
      संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः
  2 इन्द्राशनिसमस्पर्शान अविषह्यान महौजसः
      विसृजन दृश्यते बाणान धारा मुञ्चन्न इवाम्बुदः
  3 तत सैन्यं भरतश्रेष्ठ वध्यमानं किरीत्टिना
      संप्रदुद्राव संग्रामात तव पुत्रस्य पश्यतः
  4 हतधुर्या रथाः केचिद धतसूतास तथापरे
      भग्नाक्षयुगचक्रेषाः के चिद आसन विशां पते
  5 अन्येषां सायकाः कषीणास तथान्ये शरपीडिताः
      अक्षता युगपत के चित पराद्रवन भयपीडिताः
  6 के चित पुत्रान उपादाय हतभूयिष्ठ वाहनाः
      विचुक्रुशुः पितॄन अन्ये सहायान अपरे पुनः
  7 बान्धवांश च नरव्याघ्र भरातॄन संबन्धिनस तथा
      दुद्रुवुः के चिद उत्सृज्य तत्र तत्र विशां पते
  8 बहवॊ ऽतर भृशं विद्धा मुह्यमाना महारथाः
      निष्टनन्तः सम दृश्यन्ते पार्थ बाणहता नराः
  9 तान अन्ये रथम आरॊप्य समाश्वास्य मुहूर्तकम
      विश्रान्ताश च वितृष्णाश च पुनर युद्धाय जग्मिरे
  10 तान अपास्य गताः के चित पुनर एव युयुत्सवः
     कुर्वन्तस तव पुत्रस्य शासनं युद्धदुर्मदाः
 11 पानीयम अपरे पीत्वा पर्याश्वास्य च वाहनम
     वर्माणि च समारॊप्य के चिद भरतसत्तम
 12 समाश्वास्यापरे भरातॄन निक्षिप्य शिबिरे ऽपि च
     पुत्रान अन्ये पितॄन अन्ये पुनर युद्धम अरॊचयन
 13 सज्जयित्वा रथान के चिद यथामुख्यं विशां पते
     आप्लुत्य पाण्डवानीकं पुनर युद्धम अरॊचयन
 14 ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे
     तरैलॊक्यविजये युक्ता यथा दैतेय दानवाः
 15 आगम्य सहसा के चिद रथैः सवर्णविभूषितैः
     पाण्डवानाम अनीकेषु धृष्टद्युम्नम अयॊधयन
 16 धृष्टद्युम्नॊ ऽपि पाञ्चाल्यः शिखण्डी च महारथः
     नाकुलिश च शतानीकॊ रथानीकम अयॊधयन
 17 पाञ्चाल्यस तु ततः करुद्धः सैन्येन महता वृतः
     अभ्यद्रवत सुसंरब्धस तावकान हन्तुम उद्यतः
 18 ततस तव आपततस तस्य तव पुत्रॊ जनाधिप
     बाणसंघान अनेकान वै परेषयाम आस भारत
 19 धृष्टद्युम्नस ततॊ राजंस तव पुत्रेण धन्विना
     नाराचैर बहुभिः कषिप्रं बाह्वॊर उरसि चार्पितः
 20 सॊ ऽतिविद्धॊ महेष्वासस तॊत्त्रार्दित इव दविपः
     तस्याश्वांश चतुरॊ बाणैः परेषयाम आस मृत्यवे
     सारथेश चास्य भल्लेन शिरः कायाद अपाहरत
 21 ततॊ दुर्यॊधनॊ राजा पृष्ठाम आरुध्य वाजिनः
     अपाक्रामद धतरथॊ नातिदूरम अरिंदमः
 22 दृष्ट्वा तु हतविक्रान्तं सवम अनीकं महाबलः
     तव पुत्रॊ महाराज परययौ यत्र सौबलः
 23 ततॊ रथेषु भग्नेषु तरिसाहस्रा महाद्विपाः
     पाण्डवान रथिनः पञ्च समन्तत पर्यवारयन
 24 ते वृताः समरे पञ्च गजानीकेन भारत
     अशॊभन्त नरव्याघ्रा गरहा वयाप्ता घनैर इव
 25 ततॊ ऽरजुनॊ महाराज लब्धलक्षॊ महाभुजः
     विनिर ययौ रथेनैव शवेताश्वः कृष्णसारथिः
 26 तैः समन्तात परिवृतः कुञ्जरैः पर्वतॊपमैः
     नाराचैर विमलैस तीक्ष्णैर गजानीकम अपॊथयत
 27 तत्रैकबाणनिहतान अपश्याम महागजान
     पतितान पात्यमानांश च विभिन्नान सव्यसाच्चिना
 28 भीमसेनस तु तान दृष्ट्वा नागान मत्तगजॊपमः
     करेण गृह्य महतीं गदाम अभ्यपतद बली
     अवप्लुत्य रथात तूर्णं दण्डपाणिर इवान्तकः
 29 तम उद्यतगदं दृष्ट्वा पाण्डवानां महारथम
     वित्रेसुस तावकाः सैन्याः शकृन मूत्रं परसुस्रुवुः
     आविग्नं च बलं सर्वं गदाहस्ते वृकॊदरे
 30 गदया भीमसेनेन भिन्नकुम्भान रजस्वलान
     धावमानान अपश्याम कुन्रजान पर्वतॊपमान
 31 परधाव्य कुञ्जरास ते तु भीमसेनगदा हताः
     पेतुर आर्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः
 32 तान भिन्नकुम्भान सुबहून दरवमाणान इतस ततः
     पतमानांश च संप्रेक्ष्य वित्रेसुस तव सैनिकाः
 33 युधिष्ठिरॊ ऽपि संक्रुद्धॊ माद्रीपुत्रौ च पाण्डवौ
     गृध्रपक्षैः शितैर बाणैर जघ्नुर वै गजयॊधिनः
 34 धृष्टद्युम्नस तु समरे पराजित्य नराधिपम
     अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते
 35 दृष्ट्वा च पाण्डवान सर्वान कुञ्जरैः परिवारितान
     धृष्टद्युम्नॊ महाराज सह सर्वैः परभद्रकैः
     पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान ययौ
 36 अदृष्ट्वा तु रथानीके दुर्यॊधनम अरिंदमम
     अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
     अपृच्छन कषत्रियांस तत्र कव नु दुर्यॊधनॊ गतः
 37 अपश्यमाना राजानं वर्तमाने जनक्षये
     मन्वाना निहतं तत्र तव पुत्रं महारथाः
     विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम
 38 आहुः केच्चिद धते सूते परयातॊ यत्र सौबलः
     अपरे तव अब्रुवंस तत्र कषत्रिया भृशविक्षिताः
 39 दुर्यॊधनेन किं कार्यं दरक्ष्यध्वं यदि जीवति
     युध्यध्वां सहिताः सर्वे किं वॊ राजा करिष्यति
 40 ते कषत्रियाः कषतैर गात्रैर हतभूयुष्ठ वाहनाः
     शरैः संपीड्यमानाश च नातिव्यक्तम इवाब्रुवन
 41 इदं सर्वं बलं हन्मॊ येन सम परिवारिताः
     एते सर्वे गजान हत्वा उपयान्ति सम पाण्डवाः
 42 शरुत्वा तु वचनं तेषाम अश्वत्थामा महाबलः
     हित्वा पाञ्चालराजस्य तद अनीकं दुरुत्सहम
 43 कृपश च कृतवर्मा च परययुर यत्त्र सौबलः
     रथानीकं परित्यज्य शूराः सुदृढ धन्विनः
 44 ततस तेषु परयातेषु धृष्टद्युम्नपुरॊगमाः
     आययुः पाण्डवा राजन विनिघ्नान्तः सम तावकान
 45 दृष्ट्वा तु तान आपततः संप्रहृष्टान महारथान
     पराक्रान्तांस ततॊ वीरान निराशाञ जीविते तदा
     विवर्णमुख भूयिष्ठम अभवत तावकं बलम
 46 परिक्षीणायुधान दृष्ट्वा तान अहं परिवारितान
     राजन बलेन दव्यङ्गेन तयक्त्वा जीवितम आत्मनः
 47 आत्मना पञ्चमॊ ऽयुध्यं पाञ्चालस्य बलेन ह
     तस्मिन देशे वयवस्थाप्य यत्र शारद्वतः सथितः
 48 संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः
     धृष्टाद्युम्नं महानीकं तत्र नॊ ऽभूद रणॊ महान
     जितास तेन वयं सर्वे वयपयाम रणात ततः
 49 अथापश्यां सत्यकिं तम उपायान्तं महारथम
     रथैश चतुःशतैर वीरॊ मां चाभ्यद्रवद आहवे
 50 धृष्टद्युम्नाद अहं मुक्तः कथं चिच छान्त वाहनः
     पतितॊ माधवानीकं दुष्कृती नरकं यथा
     तत्र युद्धम अभूद घॊरं मुहूर्तम अतिदारुणम
 51 सात्यकिस तु महाबाहुर मम हत्वा परिच्छदम
     जीवग्राहम अगृह्णान मां मूर्छितं पतितं भुवि
 52 ततॊ मुहूर्ताद इव तद गजानीकम अवध्यत
     गदया भीमसेनेन नाराचैर अर्जुनेन च
 53 परतिपिष्टैर महानागैः समन्तात पर्वतॊपमैः
     नातिप्रसिद्धेव गतिः पाण्डवानाम अजायत
 54 रथमार्गांस ततश चक्रे भीमसेनॊ महाबलः
     पाण्डवानां महाराज वयपकर्षन महागजान
 55 अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
     अपश्यन्तॊ रथानीके दुर्यॊधनम अरिंदमम
     राजानं मृगयाम आसुस तव पुत्रं महारथम
 56 परित्यज्य च पाञ्चालं परयाता यत्र सौबलः
     राज्ञॊ ऽदर्शन संविग्ना वर्तमाने जनक्षये
  1 [s]
      asyatāṃ yatamānānāṃ śūrāṇām anivartinām
      saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
  2 indrāśanisamasparśān aviṣahyān mahaujasaḥ
      visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ
  3 tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirītṭinā
      saṃpradudrāva saṃgrāmāt tava putrasya paśyataḥ
  4 hatadhuryā rathāḥ kecid dhatasūtās tathāpare
      bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate
  5 anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ
      akṣatā yugapat ke cit prādravan bhayapīḍitāḥ
  6 ke cit putrān upādāya hatabhūyiṣṭha vāhanāḥ
      vicukruśuḥ pitṝn anye sahāyān apare punaḥ
  7 bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā
      dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate
  8 bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ
      niṣṭanantaḥ sma dṛśyante pārtha bāṇahatā narāḥ
  9 tān anye ratham āropya samāśvāsya muhūrtakam
      viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire
  10 tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ
     kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ
 11 pānīyam apare pītvā paryāśvāsya ca vāhanam
     varmāṇi ca samāropya ke cid bharatasattama
 12 samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca
     putrān anye pitṝn anye punar yuddham arocayan
 13 sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate
     āplutya pāṇḍavānīkaṃ punar yuddham arocayan
 14 te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire
     trailokyavijaye yuktā yathā daiteya dānavāḥ
 15 āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ
     pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan
 16 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
     nākuliś ca śatānīko rathānīkam ayodhayan
 17 pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ
     abhyadravat susaṃrabdhas tāvakān hantum udyataḥ
 18 tatas tv āpatatas tasya tava putro janādhipa
     bāṇasaṃghān anekān vai preṣayām āsa bhārata
 19 dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā
     nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ
 20 so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ
     tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave
     sāratheś cāsya bhallena śiraḥ kāyād apāharat
 21 tato duryodhano rājā pṛṣṭhām ārudhya vājinaḥ
     apākrāmad dhataratho nātidūram ariṃdamaḥ
 22 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ
     tava putro mahārāja prayayau yatra saubalaḥ
 23 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ
     pāṇḍavān rathinaḥ pañca samantat paryavārayan
 24 te vṛtāḥ samare pañca gajānīkena bhārata
     aśobhanta naravyāghrā grahā vyāptā ghanair iva
 25 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ
     vinir yayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ
 26 taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ
     nārācair vimalais tīkṣṇair gajānīkam apothayat
 27 tatraikabāṇanihatān apaśyāma mahāgajān
     patitān pātyamānāṃś ca vibhinnān savyasāccinā
 28 bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ
     kareṇa gṛhya mahatīṃ gadām abhyapatad balī
     avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ
 29 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham
     vitresus tāvakāḥ sainyāḥ śakṛn mūtraṃ prasusruvuḥ
     āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare
 30 gadayā bhīmasenena bhinnakumbhān rajasvalān
     dhāvamānān apaśyāma kunrajān parvatopamān
 31 pradhāvya kuñjarās te tu bhīmasenagadā hatāḥ
     petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ
 32 tān bhinnakumbhān subahūn dravamāṇān itas tataḥ
     patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ
 33 yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau
     gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ
 34 dhṛṣṭadyumnas tu samare parājitya narādhipam
     apakrānte tava sute hayapṛṣṭhaṃ samāśrite
 35 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān
     dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ
     putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau
 36 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam
     aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
     apṛcchan kṣatriyāṃs tatra kva nu duryodhano gataḥ
 37 apaśyamānā rājānaṃ vartamāne janakṣaye
     manvānā nihataṃ tatra tava putraṃ mahārathāḥ
     viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam
 38 āhuḥ keccid dhate sūte prayāto yatra saubalaḥ
     apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣitāḥ
 39 duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati
     yudhyadhvāṃ sahitāḥ sarve kiṃ vo rājā kariṣyati
 40 te kṣatriyāḥ kṣatair gātrair hatabhūyuṣṭha vāhanāḥ
     śaraiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan
 41 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ
     ete sarve gajān hatvā upayānti sma pāṇḍavāḥ
 42 śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ
     hitvā pāñcālarājasya tad anīkaṃ durutsaham
 43 kṛpaś ca kṛtavarmā ca prayayur yattra saubalaḥ
     rathānīkaṃ parityajya śūrāḥ sudṛḍha dhanvinaḥ
 44 tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ
     āyayuḥ pāṇḍavā rājan vinighnāntaḥ sma tāvakān
 45 dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭān mahārathān
     parākrāntāṃs tato vīrān nirāśāñ jīvite tadā
     vivarṇamukha bhūyiṣṭham abhavat tāvakaṃ balam
 46 parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān
     rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ
 47 ātmanā pañcamo 'yudhyaṃ pāñcālasya balena ha
     tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ
 48 saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ
     dhṛṣṭādyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān
     jitās tena vayaṃ sarve vyapayāma raṇāt tataḥ
 49 athāpaśyāṃ satyakiṃ tam upāyāntaṃ mahāratham
     rathaiś catuḥśatair vīro māṃ cābhyadravad āhave
 50 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chānta vāhanaḥ
     patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā
     tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam
 51 sātyakis tu mahābāhur mama hatvā paricchadam
     jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi
 52 tato muhūrtād iva tad gajānīkam avadhyata
     gadayā bhīmasenena nārācair arjunena ca
 53 pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ
     nātiprasiddheva gatiḥ pāṇḍavānām ajāyata
 54 rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ
     pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān
 55 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
     apaśyanto rathānīke duryodhanam ariṃdamam
     rājānaṃ mṛgayām āsus tava putraṃ mahāratham
 56 parityajya ca pāñcālaṃ prayātā yatra saubalaḥ
     rājño 'darśana saṃvignā vartamāne janakṣaye


Next: Chapter 25