Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 17

  1 [स]
      शल्ये तु निहते राजन मद्रराजपदानुगाः
      रथाः सप्तशता वीरा निर्ययुर महतॊ बलात
  2 दुर्यॊधनस तु दविरदम आरुह्याचलसंनिभम
      छत्त्रेण धरियमाणेन वीज्यमानश च चामरैः
      न गन्तव्यं न गन्तव्यम इति मद्रान अवारयत
  3 दुर्यॊधनेन ते वीरा वार्यमाणाः पुनः पुनः
      युधिष्ठिरं जिघांसन्तः पाण्डूनां पराविशन बलम
  4 ते तु शूरा महाराज कृतचित्ताः सम यॊधने
      धनुः शब्दं महत कृत्वा सहायुध्यन्त पाण्डवैः
  5 शरुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम
      मद्रराजप्रिये युक्तैर मद्रकाणां महारथैः
  6 आजगाम ततः पार्थॊ गाण्डीवं विक्षिपन धनुः
      पूरयन रथघॊषेण दिशः सर्वा महारथः
  7 ततॊ ऽरजुनश च भीमश च माद्रीपुत्रौ च पाण्डवौ
      सात्यकिश च नरव्याघ्रॊ दरौपदेयाश च सर्वशः
  8 धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सॊमकैः
      युधिष्ठिरं परीप्सन्तः समन्तात पर्यवारयन
  9 ते समन्तात परिवृताः पाण्डवैः पुरुषर्षभाः
      कषॊभयन्ति सम तां सेनां मकराः सागरं यथा
  10 पुरॊ वातेन गङ्गेव कषॊभ्यमाना महानदी
     अक्षॊभ्यत तदा राजन पाण्डूनां धवजिनी पुनः
 11 परस्कन्द्य सेनां महतीं तयक्तात्मानॊ महारथाः
     वृक्षान इव महावाताः कम्पयन्ति सम तावकाः
 12 बहवश चुक्रुशुस तत्र कव स राजा युधिष्ठिरः
     भरातरॊ वास्य ते शूरा दृश्यन्ते न ह के चन
 13 पाञ्चालानां महावीर्याः शिखण्डी च महारथः
     धृष्टद्युम्नॊ ऽथ शैनेयॊ दरौपदेयाश च सर्वशः
 14 एवं तान वादिनः शूरान दरौपदेया महारथाः
     अह्यघ्नन युयुधानश च मद्रराजपदानुगान
 15 चक्रैर विमथितैः के चित के चिच छिन्नैर मह धवजैः
     परत्यदृश्यन्त समरे तावका निहताः परैः
 16 आलॊक्य पाण्डवान युद्धे यॊधा राजन समन्ततः
     वार्यमाणा ययुर वेगात तव पुत्रेण भारत
 17 दुर्यॊधनस तु तान वीरान वारयाम आस सान्त्वयन
     न चास्य शासनं कश चित तत्र चक्रे महारथः
 18 ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत
     दुर्यॊधनं महाराज वचनं वचनक्षमः
 19 किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम
     न युक्तम एतत समरे तवयि तिष्ठति भारत
 20 सहितैर नाम यॊद्धव्यम इत्य एषा समयः कृतः
     अथ कस्मात परान एव घनतॊ मर्षयसे नृप
 21 [दुर]
     वार्यमाणा मया पूर्वं नैते चक्रुर वचॊ मम
     एते हि निहताः सर्वे परस्कन्नाः पाण्डुवाहिनीम
 22 [षकुनि]
     न भर्तुः शासनं वीरा रणे कुर्वन्त्य अमर्षिताः
     अलं करॊद्धुं तथैतेषां नायं काल उपेक्षितुम
 23 यामः सर्वे ऽतर संभूय सवाजिरथकुञ्जराः
     परित्रातुं महेष्वासान मद्रराजपदानुगान
 24 अन्यॊन्यं परिरक्षामॊ यत्नेन महता नृप
     एवं सर्वे ऽनुसंचिन्त्य परययुर यत्र सैनिकाः
 25 [स]
     एवम उक्तस ततॊ राजा बलेना महता वृतः
     परययौ सिंहनादेन कम्पयन वै वसुंधराम
 26 हतविध्यत गृह्णीत परहरध्वं निकृन्तत
     इत्य आसीत तुमुलः शब्दस तव सैन्यस्य भारत
 27 पाण्डवास तु रणे दृष्ट्वा मद्रराजपदानुगान
     सहितान अभ्यवर्तन्त गुल्मम आस्थाय मध्यमम
 28 ते मुहूर्ताद रणे वीरा हस्ताहस्तं विशां पते
     निहताः परत्यदृश्यन्त मद्रराजपदानुगाः
 29 ततॊ नः संप्रयातानां हतामित्रास तरस्विनः
     हृष्टाः किलकिला शब्दम अकुर्वन सहिताः परे
 30 अथॊत्थितानि रुण्डानि समदृश्यन्त सर्वशः
     पपात महती चॊल्का मध्येनाधित्य मण्डलम
 31 रथैर भग्नैर युगाक्षैश च निहतैश च महारथैः
     अश्वैर निपतितैश चैव संछन्नाभूद वसुंधरा
 32 वातायमानैस तुरगैर युगासक्तैस तुरंगमैः
     अदृश्यन्त महाराज यॊधास तत्र रणाजिरे
 33 भग्नचक्रान रथान के चिद अवहंस तुरगा रणे
     रथार्थं के चिद आदाय दिशॊ दशविबभ्रमुः
     तत्र तत्र च दृश्यन्ते यॊक्त्रैः शलिष्टाः सम वाजिनः
 34 रथिनः पतमानाश च वयदृश्यन्त नरॊत्तम
     गगनात परच्युताः सिद्धाः पुण्यानाम इव संक्षये
 35 निहतेषु च शूरेषु मद्रराजानुगेषु च
     अस्मान आपततश चापि दृष्ट्वा पार्थ महारथाः
 36 अभ्यवर्तन्त वेगेन जय गृध्राः परहारिणः
     बाणशब्दरवान कृत्वा विमिश्राञ शङ्खनिस्वनैः
 37 अस्मांस तु पुनर आसाद्य लब्धलक्षाः परहारिणः
     शरासनानि धुन्वानाः सिंहनादान परचुक्रुशुः
 38 ततॊ हतम अभिप्रेक्ष्य मद्रराजबलं महत
     मद्रराजं च समरे दृष्ट्वा शूरं निपातितम
     दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम
 39 वध्यमानं महाराज पाण्डवैर जितकाशिभिः
     दिशॊ भेदे ऽथ संभ्रान्तं तरासितं दृढधन्विभिः
  1 [s]
      śalye tu nihate rājan madrarājapadānugāḥ
      rathāḥ saptaśatā vīrā niryayur mahato balāt
  2 duryodhanas tu dviradam āruhyācalasaṃnibham
      chattreṇa dhriyamāṇena vījyamānaś ca cāmaraiḥ
      na gantavyaṃ na gantavyam iti madrān avārayat
  3 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ
      yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam
  4 te tu śūrā mahārāja kṛtacittāḥ sma yodhane
      dhanuḥ śabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ
  5 śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam
      madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ
  6 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ
      pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ
  7 tato 'rjunaś ca bhīmaś ca mādrīputrau ca pāṇḍavau
      sātyakiś ca naravyāghro draupadeyāś ca sarvaśaḥ
  8 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ
      yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan
  9 te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ
      kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā
  10 puro vātena gaṅgeva kṣobhyamānā mahānadī
     akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ
 11 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ
     vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ
 12 bahavaś cukruśus tatra kva sa rājā yudhiṣṭhiraḥ
     bhrātaro vāsya te śūrā dṛśyante na ha ke cana
 13 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ
     dhṛṣṭadyumno 'tha śaineyo draupadeyāś ca sarvaśaḥ
 14 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ
     ahyaghnan yuyudhānaś ca madrarājapadānugān
 15 cakrair vimathitaiḥ ke cit ke cic chinnair maha dhvajaiḥ
     pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ
 16 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ
     vāryamāṇā yayur vegāt tava putreṇa bhārata
 17 duryodhanas tu tān vīrān vārayām āsa sāntvayan
     na cāsya śāsanaṃ kaś cit tatra cakre mahārathaḥ
 18 tato gāndhārarājasya putraḥ śakunir abravīt
     duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ
 19 kiṃ naḥ saṃprekṣamāṇānāṃ madrāṇāṃ hanyate balam
     na yuktam etat samare tvayi tiṣṭhati bhārata
 20 sahitair nāma yoddhavyam ity eṣā samayaḥ kṛtaḥ
     atha kasmāt parān eva ghnato marṣayase nṛpa
 21 [dur]
     vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama
     ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm
 22 [ṣakuni]
     na bhartuḥ śāsanaṃ vīrā raṇe kurvanty amarṣitāḥ
     alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum
 23 yāmaḥ sarve 'tra saṃbhūya savājirathakuñjarāḥ
     paritrātuṃ maheṣvāsān madrarājapadānugān
 24 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa
     evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ
 25 [s]
     evam uktas tato rājā balenā mahatā vṛtaḥ
     prayayau siṃhanādena kampayan vai vasuṃdharām
 26 hatavidhyata gṛhṇīta praharadhvaṃ nikṛntata
     ity āsīt tumulaḥ śabdas tava sainyasya bhārata
 27 pāṇḍavās tu raṇe dṛṣṭvā madrarājapadānugān
     sahitān abhyavartanta gulmam āsthāya madhyamam
 28 te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate
     nihatāḥ pratyadṛśyanta madrarājapadānugāḥ
 29 tato naḥ saṃprayātānāṃ hatāmitrās tarasvinaḥ
     hṛṣṭāḥ kilakilā śabdam akurvan sahitāḥ pare
 30 athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ
     papāta mahatī colkā madhyenādhitya maṇḍalam
 31 rathair bhagnair yugākṣaiś ca nihataiś ca mahārathaiḥ
     aśvair nipatitaiś caiva saṃchannābhūd vasuṃdharā
 32 vātāyamānais turagair yugāsaktais turaṃgamaiḥ
     adṛśyanta mahārāja yodhās tatra raṇājire
 33 bhagnacakrān rathān ke cid avahaṃs turagā raṇe
     rathārthaṃ ke cid ādāya diśo daśavibabhramuḥ
     tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ
 34 rathinaḥ patamānāś ca vyadṛśyanta narottama
     gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye
 35 nihateṣu ca śūreṣu madrarājānugeṣu ca
     asmān āpatataś cāpi dṛṣṭvā pārtha mahārathāḥ
 36 abhyavartanta vegena jaya gṛdhrāḥ prahāriṇaḥ
     bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ
 37 asmāṃs tu punar āsādya labdhalakṣāḥ prahāriṇaḥ
     śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ
 38 tato hatam abhiprekṣya madrarājabalaṃ mahat
     madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam
     duryodhana balaṃ sarvaṃ punar āsīt parāṅmukham
 39 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ
     diśo bhede 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ


Next: Chapter 18