Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 11

  1 [स]
      पतितं परेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम
      आदाय तरसा राजंस तस्थौ गिरिर इवाचलः
  2 तं दीप्तम इव कालाग्निं पाशहस्तम इवान्तकम
      सशृङ्गम इव कौलासं सवज्रम इव वासवम
  3 सशूलम इव हर्यक्षं वने मत्तम इव दविपम
      जवेनाभ्यपतद भीमः परगृह्य महतीं गदाम
  4 ततः शङ्खप्रणादश च तूर्याणां च सहस्रशः
      सिंहनादश च संजज्ञे शूराणां हर्षवर्धनः
  5 परेक्षन्तः सर्वतस तौ हि यॊधा यॊधमहाद्विपौ
      तावकाश च परे चैव साधु साध्व इत्य अथाब्रुवन
  6 न हि मद्राधिपाद अन्यॊ रामाद वा यदुनन्दनात
      सॊढुम उत्सहते वेगं भीमसेनस्य संयुगे
  7 तथा मद्राधिपस्यापि गदा वेगं महात्मनः
      सॊढुम उत्सहते नान्यॊ यॊधॊ युधि वृकॊदरात
  8 तौ वृषाव इव नर्दन्तौ मण्डलानि विचेरतुः
      आवल्गितौ गदाहस्तौ मद्रराजवृकॊदरौ
  9 मण्डलावर्त मार्गेषु गदा विहरणेषु च
      निर्विशेषम अभूद युद्धं तयॊः पुरुषसिंहयॊः
  10 तप्तहेममयैः शुभ्रैर बभूव भयवर्धनी
     अग्निज्वालैर इवाविद्धा पट्टैः शल्यस्य सा गदा
 11 तथैव चरतॊ मार्गान मण्डलेषु महात्मनः
     विद्युद अभ्रप्रतीकाशा भीमस्य शुशुभे गदा
 12 ताडिता मद्रराजेन भीमस्य गदया गदा
     दीप्यमानेव वै राजन ससृजे पावकार्चिषः
 13 तथा भीमेन शल्यस्य ताडिता गदया गदा
     अङ्गारवर्षं मुमुचे तद अद्भुतम इवाभवत
 14 दन्तैर इव महानागौ शृङ्गैर इव महर्षभौ
     तॊत्त्रैर इव तदान्यॊन्यं गदा गराभ्यां निजघ्नतुः
 15 तौ गदा निहतैर गात्रैः कषणेन रुधिरॊक्षितौ
     परेक्षणीयतराव आस्तां पुष्पिताव इव किंशुकौ
 16 गदया मद्रराजेन सव्यदक्षिणम आहतः
     भीमसेनॊ महाबाहुर न चचालाचलॊ यथा
 17 तथा भीम गदा वेगैस ताड्यमानॊ मुहुर मुहुः
     शल्यॊ न विव्यथे राजन दन्तिनेवाहतॊ गिरिः
 18 शुश्रुवे दिक्षु सर्वासु तयॊः पुरुषसिंहयॊः
     गदा निपातसंह्रादॊ वज्रयॊर इव निस्वनः
 19 निवृत्य तु महावीर्यौ समुच्छ्रितगदाव उभौ
     पुनर अन्तरमार्गस्थौ मण्डलानि विचेरतुः
 20 अथाभ्येत्य पदान्य अष्टौ संनिपातॊ ऽभवत तयॊः
     उद्यम्य लॊहदण्डाभ्याम अतिमानुष कर्मणॊः
 21 परार्थयानौ तदान्यॊ ऽनयं मण्डलानि विचेरतुः
     करियाविशेषं कृतिनौ दर्शयाम आसतुस तदा
 22 अथॊद्यम्य गदे घॊरे सशृङ्गाव इव पर्वतौ
     ताव आजघ्नातुर अन्यॊन्यं यथा भूमिचलॊ ऽचलौ
 23 तौ परस्परवेगाच च गदाभ्यां च भृशाहतौ
     युगपत पेततुर वीराव उभाव इन्द्रध्वजाव इव
 24 उभयॊः सेनयॊर वीरास तदा हाहाकृतॊ ऽभवन
     भृशं मर्मण्य अभिहताव उभाव आस्तां सुविह्वलौ
 25 ततः सगदम आरॊप्य मद्राणाम ऋषभं रथे
     अपॊवाह कृपः शल्यं तूर्णम आयॊधनाद अपि
 26 कषीबवद विह्वलत्वात तु निमेषात पुनर उत्थितः
     भीमसेनॊ गदापाणिः समाह्वयत मद्रपम
 27 ततस तु तावकाः शूरा नानाशस्त्रसमायुताः
     नाना वादित्रशब्देन पाण्डुसेनाम अयॊधयन
 28 भुजाव उच्छ्रित्य शस्त्रं च शब्देन महता ततः
     अभ्यद्रवन महाराज दुर्यॊधन पुरॊगमाः
 29 तद अनीकम अभिप्रेक्ष्य ततस ते पाण्डुनन्दनाः
     परययुः सिंहनादेन दुर्यॊधन वधेप्सया
 30 तेषाम आपततां तूर्णं पुत्रस ते भरतर्षभ
     परासेन चेकितानं वै विव्याध हृदये भृशम
 31 स पपात रथॊपस्थे तव पुत्रेण ताडितः
     रुधिरौघपरिक्लिन्नः परविश्य विपुलं तमः
 32 चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः
     परसक्तम अभ्यवर्षन्त शरवर्षाणि भागशः
 33 तावकानाम अनीकेषु पाण्डवा जितकाशिनः
     वयचरन्त महाराज परेक्षणीयाः समन्ततः
 34 कृपश च कृतवर्मा च सौबलश च महाबलः
     अयॊधयन धर्मराजं मद्रराजपुरस्कृताः
 35 भारद्वाजस्य हन्तारं भूरि वीर्यपराक्रमम
     दुर्यॊधनॊ महाराज धृष्टद्युम्नम अयॊधयत
 36 तरिसाहस्रा रथा राजंस तव पुत्रेण चॊदिताः
     अयॊधयन्त विजयं दरॊणपुत्र पुरस्कृताः
 37 विजये धृतसंकाल्पाः समभित्यक्तजीविताः
     पराविशंस तावका राजन हंसा इव महत सरः
 38 ततॊ युद्धम अभूद घॊरं परस्परवधैषिणाम
     अन्यॊन्यवधसंयुक्तम अन्यॊन्यप्रीतिवर्धनम
 39 तस्मिन परवृत्ते संग्रामे राजन वीरवरक्षये
     अनिलेनेरितं घॊरम उत्तस्थौ पार्थिवं रजः
 40 शरवणान नामधेयानां पाण्डवानां च कीर्तनात
     परस्परं विजानीमॊ ये चायुध्यन्न अभीतवत
 41 तद रजः पुरुषव्याघ्र शॊणितेन परशामितम
     दिशश च विमला जज्ञुस तस्मिन रजसि शामिते
 42 तथा परवृत्ते संग्रामे घॊररूपे भयानके
     तावकानां परेषां च नासीत कश चित पराङ्मुखः
 43 बरह्मलॊकपरा भूत्वा परार्थयन्तॊ जयं युधि
     सुयुद्धेन पराक्रान्ता नराः सवर्गम अभिप्सवः
 44 भर्तृपिण्ड विमॊक्ष अर्थं भर्तृकार्यविनिश्चिताः
     सवर्गसंसक्तमनसॊ यॊधा युयुधिरे तदा
 45 नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः
     अन्यॊन्यम अभिगर्जन्तः परहरन्तः परस्परम
 46 हतविध्यत गृह्णीत परहरध्वं निकृन्तत
     इति सम वाचः शरूयन्ते तव तेषां च वै बले
 47 ततः शल्यॊ महाराज धर्मराजं युधिष्ठिरम
     विव्याध निशितैर बाणैर हन्तुकामॊ महारथम
 48 तस्य पार्थॊ महाराज नाराचान वै महारथम
     मर्माण्य उद्दिश्य मर्मज्ञॊ निचखान हसन्न इव
 49 तं वार्य पाण्डवं बाणैर हन्तुकामॊ महायशाः
     विव्याध समरे करुद्धॊ बहुभिः कङ्कपत्रिभिः
 50 अथ भूयॊ महाराज शरेण नतपर्वणा
     युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः
 51 धर्मराजॊ ऽपि संक्रुद्धॊ मद्रराजं महायशाः
     विव्याध निशितैर बाणैः कङ्कबर्हिण वाजितैः
 52 चन्द्र सेनं च सप्तत्या सूतं च नवभिः शरैः
     दरुमसेनं चतुःषष्ट्या निजघान महारथः
 53 चक्ररक्षे हते शल्यः पाण्डवेन महात्मना
     निजघान ततॊ राजंश चेदीन वै पञ्चविंशतिम
 54 सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः
     माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः
 55 एवं विचरतस तस्य संग्रामे राजसत्तम
     संप्रेषयच छितान पार्तः शरान आशीविषॊपमान
 56 धवजाग्रं चास्य समरे कुन्तीपुत्रॊ युधिष्ठिरः
     परमुखे वर्तमानस्य भल्लेनापहरद रथात
 57 पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना
     निपतन्तम अपश्याम गिरिशृङ्गम इवाहतम
 58 धवजं निपतितं दृष्ट्वा पाण्डवं च वयवस्थितम
     संक्रुद्धॊ मद्रराजॊ ऽभूच छरवर्षं मुमॊच ह
 59 शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान
     अभ्यवर्षद अमेयात्मा कषत्रियं कषत्रियर्षभः
 60 सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ
     एकैकं पञ्चभिर विद्ध्वा युधिष्ठिरम अपीडयत
 61 ततॊ बाणमयं जालं विततं पाण्डवॊर असि
     अपश्याम महाराज मेघजालम इवॊद्गतम
 62 तस्या शल्यॊ रणे करुद्धॊ बाणैः संनतपर्वभिः
     दिशः परच्छादयाम आस परदिशश च महारथः
 63 ततॊ युधिष्ठिरॊ राजा बाणजालेन पीडितः
     बभूव हृतविक्रान्तॊ जम्भॊ वृत्र हणा यथा
  1 [s]
      patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām
      ādāya tarasā rājaṃs tasthau girir ivācalaḥ
  2 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam
      saśṛṅgam iva kaulāsaṃ savajram iva vāsavam
  3 saśūlam iva haryakṣaṃ vane mattam iva dvipam
      javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām
  4 tataḥ śaṅkhapraṇādaś ca tūryāṇāṃ ca sahasraśaḥ
      siṃhanādaś ca saṃjajñe śūrāṇāṃ harṣavardhanaḥ
  5 prekṣantaḥ sarvatas tau hi yodhā yodhamahādvipau
      tāvakāś ca pare caiva sādhu sādhv ity athābruvan
  6 na hi madrādhipād anyo rāmād vā yadunandanāt
      soḍhum utsahate vegaṃ bhīmasenasya saṃyuge
  7 tathā madrādhipasyāpi gadā vegaṃ mahātmanaḥ
      soḍhum utsahate nānyo yodho yudhi vṛkodarāt
  8 tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ
      āvalgitau gadāhastau madrarājavṛkodarau
  9 maṇḍalāvarta mārgeṣu gadā viharaṇeṣu ca
      nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
  10 taptahemamayaiḥ śubhrair babhūva bhayavardhanī
     agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā
 11 tathaiva carato mārgān maṇḍaleṣu mahātmanaḥ
     vidyud abhrapratīkāśā bhīmasya śuśubhe gadā
 12 tāḍitā madrarājena bhīmasya gadayā gadā
     dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ
 13 tathā bhīmena śalyasya tāḍitā gadayā gadā
     aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat
 14 dantair iva mahānāgau śṛṅgair iva maharṣabhau
     tottrair iva tadānyonyaṃ gadā grābhyāṃ nijaghnatuḥ
 15 tau gadā nihatair gātraiḥ kṣaṇena rudhirokṣitau
     prekṣaṇīyatarāv āstāṃ puṣpitāv iva kiṃśukau
 16 gadayā madrarājena savyadakṣiṇam āhataḥ
     bhīmaseno mahābāhur na cacālācalo yathā
 17 tathā bhīma gadā vegais tāḍyamāno muhur muhuḥ
     śalyo na vivyathe rājan dantinevāhato giriḥ
 18 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
     gadā nipātasaṃhrādo vajrayor iva nisvanaḥ
 19 nivṛtya tu mahāvīryau samucchritagadāv ubhau
     punar antaramārgasthau maṇḍalāni viceratuḥ
 20 athābhyetya padāny aṣṭau saṃnipāto 'bhavat tayoḥ
     udyamya lohadaṇḍābhyām atimānuṣa karmaṇoḥ
 21 prārthayānau tadānyo 'nyaṃ maṇḍalāni viceratuḥ
     kriyāviśeṣaṃ kṛtinau darśayām āsatus tadā
 22 athodyamya gade ghore saśṛṅgāv iva parvatau
     tāv ājaghnātur anyonyaṃ yathā bhūmicalo 'calau
 23 tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau
     yugapat petatur vīrāv ubhāv indradhvajāv iva
 24 ubhayoḥ senayor vīrās tadā hāhākṛto 'bhavan
     bhṛśaṃ marmaṇy abhihatāv ubhāv āstāṃ suvihvalau
 25 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe
     apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api
 26 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ
     bhīmaseno gadāpāṇiḥ samāhvayata madrapam
 27 tatas tu tāvakāḥ śūrā nānāśastrasamāyutāḥ
     nānā vāditraśabdena pāṇḍusenām ayodhayan
 28 bhujāv ucchritya śastraṃ ca śabdena mahatā tataḥ
     abhyadravan mahārāja duryodhana purogamāḥ
 29 tad anīkam abhiprekṣya tatas te pāṇḍunandanāḥ
     prayayuḥ siṃhanādena duryodhana vadhepsayā
 30 teṣām āpatatāṃ tūrṇaṃ putras te bharatarṣabha
     prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam
 31 sa papāta rathopasthe tava putreṇa tāḍitaḥ
     rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ
 32 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ
     prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ
 33 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ
     vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ
 34 kṛpaś ca kṛtavarmā ca saubalaś ca mahābalaḥ
     ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ
 35 bhāradvājasya hantāraṃ bhūri vīryaparākramam
     duryodhano mahārāja dhṛṣṭadyumnam ayodhayat
 36 trisāhasrā rathā rājaṃs tava putreṇa coditāḥ
     ayodhayanta vijayaṃ droṇaputra puraskṛtāḥ
 37 vijaye dhṛtasaṃkālpāḥ samabhityaktajīvitāḥ
     prāviśaṃs tāvakā rājan haṃsā iva mahat saraḥ
 38 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām
     anyonyavadhasaṃyuktam anyonyaprītivardhanam
 39 tasmin pravṛtte saṃgrāme rājan vīravarakṣaye
     anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ
 40 śravaṇān nāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt
     parasparaṃ vijānīmo ye cāyudhyann abhītavat
 41 tad rajaḥ puruṣavyāghra śoṇitena praśāmitam
     diśaś ca vimalā jajñus tasmin rajasi śāmite
 42 tathā pravṛtte saṃgrāme ghorarūpe bhayānake
     tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
 43 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi
     suyuddhena parākrāntā narāḥ svargam abhipsavaḥ
 44 bhartṛpiṇḍa vimokṣ arthaṃ bhartṛkāryaviniścitāḥ
     svargasaṃsaktamanaso yodhā yuyudhire tadā
 45 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ
     anyonyam abhigarjantaḥ praharantaḥ parasparam
 46 hatavidhyata gṛhṇīta praharadhvaṃ nikṛntata
     iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale
 47 tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram
     vivyādha niśitair bāṇair hantukāmo mahāratham
 48 tasya pārtho mahārāja nārācān vai mahāratham
     marmāṇy uddiśya marmajño nicakhāna hasann iva
 49 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ
     vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ
 50 atha bhūyo mahārāja śareṇa nataparvaṇā
     yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ
 51 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ
     vivyādha niśitair bāṇaiḥ kaṅkabarhiṇa vājitaiḥ
 52 candra senaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ
     drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ
 53 cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā
     nijaghāna tato rājaṃś cedīn vai pañcaviṃśatim
 54 sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ
     mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ
 55 evaṃ vicaratas tasya saṃgrāme rājasattama
     saṃpreṣayac chitān pārtaḥ śarān āśīviṣopamān
 56 dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ
     pramukhe vartamānasya bhallenāpaharad rathāt
 57 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā
     nipatantam apaśyāma giriśṛṅgam ivāhatam
 58 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam
     saṃkruddho madrarājo 'bhūc charavarṣaṃ mumoca ha
 59 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān
     abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ
 60 sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau
     ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat
 61 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavor asi
     apaśyāma mahārāja meghajālam ivodgatam
 62 tasyā śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ
     diśaḥ pracchādayām āsa pradiśaś ca mahārathaḥ
 63 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ
     babhūva hṛtavikrānto jambho vṛtra haṇā yathā


Next: Chapter 12