Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 8

  1 [स]
      तथ परववृते युद्धं कुरूणां भयवर्धनम
      सृञ्जयैः सह राजेन्द्र घॊरं देवासुरॊपमम
  2 नरा रथा गजौघाश च सादिनश च सहस्रशः
      वाजिनश च पराक्रान्ताः समाजग्मुः परस्परम
  3 नागानां भीमरूपाणां दरवतां निस्वनॊ महान
      अश्रूयत यथाकाले जलदानां नभस्तले
  4 नागैर अभ्याहताः के चित सरथा रथिनॊ ऽपतन
      वयद्रवन्त रणे वीरा दराव्यमाणा मदॊत्कटैः
  5 हयौघान पादरक्षांश च रथिनस तत्र शिक्षिताः
      शरैः संप्रेषयाम आसुः परलॊकाय भारत
  6 सादिनः शिक्षिता राजन परिवार्य महारथान
      विचरन्तॊ रणे ऽभयघ्नन परासशक्त्यृष्टिभिस तथा
  7 धन्विनः पुरुषाः के चित संनिवार्य महारथान
      एकं बहव आसाद्य परेषयेयुर यमक्षयम
  8 नागं रथवरांश चान्ये परिवार्य महारथाः
      सॊत्तरायुधिनं जघ्नुर दरवमाणा महारवम
  9 तथा च रथिनं करुद्धं विकिरन्तं शरान बहून
      नागा जघ्नुर महाराज परिवार्य समन्ततः
  10 नागॊ नागम अभिद्रुत्य रथी च रथिनं रणे
     शक्तॊ तॊमरनाराचैर निजघ्नुस तत्र तत्र ह
 11 पादातान अवमृद्नन्तॊ रथवारणवाजिनः
     रणमध्ये वयदृश्यन्त कुर्वन्तॊ महद आकुलम
 12 हयाश च पर्यधावन्त चामरैर उपशॊभिताः
     हंसा हिमवतः परस्थे पिबन्त इव मेदिनीम
 13 तेषां तु वाजिनां भूमिः खुरैश चित्रा विशां पते
     अशॊभत यथा नारी करज कषतविक्षता
 14 वाजिनां खुरशब्देन रथे नेमिस्वनेन च
     पत्तीनां चापि शब्देन नागानां बृह्मितेन च
 15 वादित्राणां च घॊषेण शङ्खानां निस्वनेन च
     अभवन नादिता भूमिर निर्घातिर इव भारत
 16 धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम
     कवचानां परभाभिश च न पराज्ञायत किं चन
 17 बहवॊ बाहवश छिन्ना नागराजकरॊपमाः
     उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम
 18 शिरसां च महाराज पततां वसुधातले
     चयुतानाम इव तालेभ्यः फलानां शरूयते सवनः
 19 शिरॊभिः पतितैर भाति रुधिरार्द्रैर वसुंधरा
     तपनीयनिभैः काले नलिनैर इव भारत
 20 उद्वृत्तनयनैस तैस तु गतसत्त्वैः सुविक्षतैः
     वयभ्राजत महाराज पुण्डरीकैर इवावृता
 21 बाहुभिश चन्दनादिग्धैः सकेयूरैर महाधनैः
     पतितैर भाति राजेन्द्र मही शक्रध्वजैर इव
 22 ऊरुभिश च नरेन्द्राणां विनिकृत्तैर महाहवे
     हस्तिहस्तॊपमैर अन्यैः संवृतं तद रणाङ्गणम
 23 कबन्ध शतसंकीर्णं छत्त्र चामरशॊभितम
     सेना वनं तच छुशुभे वनं पुष्पाचितं यथा
 24 तत्र यॊधा महाराज विचरन्तॊ हय अभीतवत
     दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः
 25 मातङ्गाश चाप्य अदृश्यन्त शरतॊमर पीडिताः
     पतन्तस तत्र तत्रैव छिन्नाभ्र सदृशा रणे
 26 गजानीकं महाराज वध्यमानं महात्मभिः
     वयदीर्यत दिशः सर्वा वातनुन्ना घना इव
 27 ते गजा घनसंकाशाः पेतुर उव्यां समन्ततः
     वज्ररुग्णा इव बभुः पर्वता युगसंक्षये
 28 हयानां सादिभिः सार्धं पतितानां महीतले
     राशयः संप्रदृश्यन्ते गिरिमात्रास ततस ततः
 29 संजज्ञे रणभूमौ तु परलॊकवहा नदी
     शॊणितॊदा रथावर्ता धवजवृक्षास्थि शर्करा
 30 भुजनक्रा धनुः सरॊता हस्तिशैला हयॊपला
     मेदॊ मज्जा कर्दमिनी छत्त्र हंसा गदॊडुपा
 31 कवचॊष्णीष संछन्ना पताका रुचिरद्रुमा
     चक्रचक्रावली जुष्टा तरिवेणू दण्डकावृता
 32 शूराणां हर्षजननी भीरूणां भयवर्धिनी
     परावर्तत नदी रौरा कुरुसृञ्जयसंकुला
 33 तां नदीं पितृलॊकाय वहन्तीम अतिभैरवाम
     तेरुर वाहन नौभिस ते शूराः परिघबाहवः
 34 वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
     चतुरङ्गक्षये घॊरे पूर्वं देवासुरॊपमे
 35 अक्रॊशन बान्धवान अन्ये तत्र तत्र परंतप
     करॊशद्भिर बान्धवैश चान्ये भयार्ता न निवर्तिरे
 36 निर्मर्यादे तथा युद्धे वर्तमाने भयानके
     अर्जुनॊ भीमसेनश च मॊहयां चक्रतुः परान
 37 सा वध्यमाना महती सेना तव जनाधिप
     अमुह्यत तत्र तत्रैव यॊषिन मदवशाद इव
 38 मॊहयित्वाच तां सेनां भिम सेनधनंजयौ
     दध्मतुर वारिजौ तत्र सिंहनादं च नेदतुः
 39 शरुत्वैव तु महाशब्दं धृष्टद्युम्न शिखण्डिनौ
     धर्मराजं पुरस्कृत्य मद्रराजम अभिद्रुतौ
 40 तत्राश्चर्यम अपश्याम घॊररूपं विशां पते
     शल्येन संगताः शूरा यद अयुध्यन्त भागशः
 41 माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ
     अभ्ययातां तवरायुक्तौ जिगीषन्तौ बलं तव
 42 ततॊ नयवर्तत बलं तावकं भरतर्षभ
     शरैः परणुन्नं बहुधा पाण्डवैर जितकाशिभिः
 43 वद्यमाना चमूः सा तु पुत्राणां परेक्षतां तव
     भेजे दिशॊ महाराज परणुन्ना दृढधन्विभिः
     हाहाकारॊ महाञ जज्ञे यॊधानां तव भारत
 44 तिष्ठ तिष्ठेति वाग आसीद दरावितानां महात्मनाम
     कषत्रियाणां तदान्यॊन्यं संयुगे जयम इच्छताम
     आद्रवन्न एव भग्नास ते पाण्डवस तव सैनिकाः
 45 तयक्त्वा युद्धि परियान पुत्रान भरातॄन अथ पितामहान
     मातुलान भागिनेयांश च तथा संबन्धिबान्धवान
 46 हयान दविपांस तवरयन्तॊ यॊधा जग्मुः समन्ततः
     आत्मत्राण कृतॊत्साहास तावका भरतर्षभ
  1 [s]
      tatha pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam
      sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam
  2 narā rathā gajaughāś ca sādinaś ca sahasraśaḥ
      vājinaś ca parākrāntāḥ samājagmuḥ parasparam
  3 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān
      aśrūyata yathākāle jaladānāṃ nabhastale
  4 nāgair abhyāhatāḥ ke cit sarathā rathino 'patan
      vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ
  5 hayaughān pādarakṣāṃś ca rathinas tatra śikṣitāḥ
      śaraiḥ saṃpreṣayām āsuḥ paralokāya bhārata
  6 sādinaḥ śikṣitā rājan parivārya mahārathān
      vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhis tathā
  7 dhanvinaḥ puruṣāḥ ke cit saṃnivārya mahārathān
      ekaṃ bahava āsādya preṣayeyur yamakṣayam
  8 nāgaṃ rathavarāṃś cānye parivārya mahārathāḥ
      sottarāyudhinaṃ jaghnur dravamāṇā mahāravam
  9 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn
      nāgā jaghnur mahārāja parivārya samantataḥ
  10 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe
     śakto tomaranārācair nijaghnus tatra tatra ha
 11 pādātān avamṛdnanto rathavāraṇavājinaḥ
     raṇamadhye vyadṛśyanta kurvanto mahad ākulam
 12 hayāś ca paryadhāvanta cāmarair upaśobhitāḥ
     haṃsā himavataḥ prasthe pibanta iva medinīm
 13 teṣāṃ tu vājināṃ bhūmiḥ khuraiś citrā viśāṃ pate
     aśobhata yathā nārī karaja kṣatavikṣatā
 14 vājināṃ khuraśabdena rathe nemisvanena ca
     pattīnāṃ cāpi śabdena nāgānāṃ bṛhmitena ca
 15 vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca
     abhavan nāditā bhūmir nirghātir iva bhārata
 16 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām
     kavacānāṃ prabhābhiś ca na prājñāyata kiṃ cana
 17 bahavo bāhavaś chinnā nāgarājakaropamāḥ
     udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam
 18 śirasāṃ ca mahārāja patatāṃ vasudhātale
     cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ
 19 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā
     tapanīyanibhaiḥ kāle nalinair iva bhārata
 20 udvṛttanayanais tais tu gatasattvaiḥ suvikṣataiḥ
     vyabhrājata mahārāja puṇḍarīkair ivāvṛtā
 21 bāhubhiś candanādigdhaiḥ sakeyūrair mahādhanaiḥ
     patitair bhāti rājendra mahī śakradhvajair iva
 22 ūrubhiś ca narendrāṇāṃ vinikṛttair mahāhave
     hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam
 23 kabandha śatasaṃkīrṇaṃ chattra cāmaraśobhitam
     senā vanaṃ tac chuśubhe vanaṃ puṣpācitaṃ yathā
 24 tatra yodhā mahārāja vicaranto hy abhītavat
     dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ
 25 mātaṅgāś cāpy adṛśyanta śaratomara pīḍitāḥ
     patantas tatra tatraiva chinnābhra sadṛśā raṇe
 26 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ
     vyadīryata diśaḥ sarvā vātanunnā ghanā iva
 27 te gajā ghanasaṃkāśāḥ petur uvyāṃ samantataḥ
     vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye
 28 hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale
     rāśayaḥ saṃpradṛśyante girimātrās tatas tataḥ
 29 saṃjajñe raṇabhūmau tu paralokavahā nadī
     śoṇitodā rathāvartā dhvajavṛkṣāsthi śarkarā
 30 bhujanakrā dhanuḥ srotā hastiśailā hayopalā
     medo majjā kardaminī chattra haṃsā gadoḍupā
 31 kavacoṣṇīṣa saṃchannā patākā ruciradrumā
     cakracakrāvalī juṣṭā triveṇū daṇḍakāvṛtā
 32 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī
     prāvartata nadī raurā kurusṛñjayasaṃkulā
 33 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām
     terur vāhana naubhis te śūrāḥ parighabāhavaḥ
 34 vartamāne tathā yuddhe nirmaryāde viśāṃ pate
     caturaṅgakṣaye ghore pūrvaṃ devāsuropame
 35 akrośan bāndhavān anye tatra tatra paraṃtapa
     krośadbhir bāndhavaiś cānye bhayārtā na nivartire
 36 nirmaryāde tathā yuddhe vartamāne bhayānake
     arjuno bhīmasenaś ca mohayāṃ cakratuḥ parān
 37 sā vadhyamānā mahatī senā tava janādhipa
     amuhyat tatra tatraiva yoṣin madavaśād iva
 38 mohayitvāca tāṃ senāṃ bhima senadhanaṃjayau
     dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ
 39 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumna śikhaṇḍinau
     dharmarājaṃ puraskṛtya madrarājam abhidrutau
 40 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate
     śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ
 41 mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau
     abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava
 42 tato nyavartata balaṃ tāvakaṃ bharatarṣabha
     śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ
 43 vadyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava
     bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ
     hāhākāro mahāñ jajñe yodhānāṃ tava bhārata
 44 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām
     kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām
     ādravann eva bhagnās te pāṇḍavas tava sainikāḥ
 45 tyaktvā yuddhi priyān putrān bhrātṝn atha pitāmahān
     mātulān bhāgineyāṃś ca tathā saṃbandhibāndhavān
 46 hayān dvipāṃs tvarayanto yodhā jagmuḥ samantataḥ
     ātmatrāṇa kṛtotsāhās tāvakā bharatarṣabha


Next: Chapter 9