Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 4

  1 [स]
      एवम उक्तॊ ऽतॊ राजा गौतमेन यशस्विना
      निःश्वस्य दीर्घम उष्णं च तूष्णीम आसीद विशां पते
  2 ततॊ मुहूर्तं स धयात्वा धार्तराष्ट्रॊ महामनाः
      कृपं शारद्वतं वाक्यम इत्य उवाच परंतपः
  3 यत किं चित सुहृदा वाच्यं तत सर्वं शरावितॊ हय अहम
      कृतं च भवता सर्वं पराणान संत्यज्य युध्यता
  4 गाहमानम अनीकानि युध्यमानं महारथैः
      पाण्डवैर अतितेजॊभिर लॊकस तवाम अनुदृष्टवान
  5 सुहृदा यद इदं वाच्यं भवता शरावितॊ हय अहम
      न मां परीणाति तत सर्वं मुमूर्षॊर इव भेषजम
  6 हेतुकारण संयुक्तं हितं वचनम उत्तमम
      उच्यमानं महाबाहॊ न मे विप्राग्र्य रॊच्चते
  7 राज्याद विनिकृतॊ ऽसमाभिः कथं सॊ ऽसमासु विश्वसेत
      अक्षद्यूते च नृपतिर जितॊ ऽसमाभिर महाधनः
      स कथं मम वाक्यानि शरद्दध्याद भूय एव तु
  8 तथा दौत्येन संप्राप्तः कृष्णः पार्थ हिते रतः
      परलब्धश च हृषीकेशस तच च कर्म विरॊधितम
      स च मे वचनं बरह्मन कथम एवाभिमंस्यते
  9 विललाप हि यत कृष्णा सभामध्ये समेयुषी
      न तन मर्षयते कृष्णॊ न राज्यहरणं तथा
  10 एकप्राणाव उभौ कृष्णाव अन्यॊन्यं परति संहतौ
     पुरा यच छरुतम एवासीद अद्य पश्यामितत परभॊ
 11 सवस्रीयं च हतं शरुत्वा दुःखस्वपिति केशवः
     कृतागसॊ वयं तस्य स मदर्थं कथं कषमेत
 12 अभिमन्यॊर विनाशेन न शर्म लभते ऽरजुनः
     स कथं मद धिते यत्नं परकरिष्यति याचितः
 13 मध्यमः पाण्डवस तीक्ष्णॊ भीमसेनॊ महाबलः
     परतिज्ञात्म च तेनॊग्रं स भाज्येत न संनमेत
 14 उभौ तौ बद्धनिस्त्रिंशाव उभौ चाबद्ध कङ्कटौ
     कृतवैराव उभौ वीरौ यमाव अपि यमॊपमौ
 15 धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह
     तौ कथं मद धिते यत्नं परकुर्यातां दविजॊत्तम
 16 दुःशासनेन यत कृष्णा एकवस्त्रा रजस्वला
     परिक्लिष्टा सभामध्ये सर्वलॊकस्य पश्यतः
 17 तथा विवसनां दीनां समरन्त्य अद्यापि पाण्डवाः
     न निवारयितुं शक्याः संग्रामात ते परंतपाः
 18 यदा च दरौपदी कृष्णा मद विनाशाय दुःखिता
     उग्रं तेपे तपः कृष्णा भर्तॄणाम अर्थसिद्धये
     सथण्डिले नित्यदा शेते यावद वैरस्य यातना
 19 निक्षिप्य मानं दर्पं च वासुदेव सहॊदरा
     कृष्णायाः परेक्ष्यवद भूत्वा शुश्रूषां कुरुते सदा
 20 इति सर्वं समुन्नद्धं न निर्वाति कथं चन
     अभिमन्यॊर विनाशेन स संधेयः कथं मया
 21 कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम
     पाण्डवानां परसादेन भुञ्जीयां राज्यम अल्पकम
 22 उपर्य उपरि राज्ञां वै जवलितॊ भास्करॊ यथा
     युधिष्ठिरं कथं पश्चाद अनुयास्यामि दासवत
 23 कथं भुक्त्वा सवयं भॊगान दत्त्वा दायांश च पुष्कलान
     कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम
 24 नाभ्यसूयामि ते वाक्यम उक्तं सनिग्धं हितं तवया
     न तु संधिम अहं मन्ये पराप्तकालं कथं चन
 25 सुनीतम अनुपश्यामि सुयुद्धेन परंतप
     नायं कलीबयितुं कालः संयॊद्धुं काल एव नः
 26 इष्टं मे बहुभिर यज्ञैर दत्ता विप्रेषु दक्ष्णिणाः
     पराप्ताः करमश्रुता वेदाः शत्रूणां मूर्ध्नि च सथितम
 27 भृत्यमे सुभृतास तात दीनश चाभ्युद्धृतॊ जनः
     यातानि परराष्ट्राणि सवराष्ट्रम अनुपालितम
 28 भुक्ताश च विविधा भॊगास तरिवर्गः सेवितॊ मया
     पितॄणां गतम आनृण्यं कषत्रधर्मस्य चॊभयॊः
 29 न धरुवं सुखम अस्तीह कुतॊ राज्यं कुतॊ यशः
     इह कीर्तिर विधातव्या सा च युद्धेन नान्यथा
 30 गृहे यत कषत्रियस्यापि निधनं तद विगर्हितम
     अधर्मः सुमहान एष यच छय्या मरणं गृहे
 31 अरण्ये यॊ विमुञ्चेत संग्रामे वा तनुं नरः
     करतून आहृत्य महतॊ महिमानं स गच्छति
 32 कृपणं विपलन्न आर्तॊ जरयाभिपरिप्लुतः
     मरियते रुदतां मध्ये जञातीनां न स पूरुषः
 33 तयक्त्वा तु विविधान भॊगान पराप्तानां मरमां गतिम
     अपीदानीं सुयुद्धेन गच्छेयं सत सलॊकताम
 34 शूराणाम आर्य वृत्तानां संग्रमेष्व अनिवर्तिनाम
     धीमतां सत्यसंधानां सर्वेषां करतुयाजिनाम
 35 शस्त्रावभृथम आप्तानां धरुवं वासस तरिविष्टपे
     मुदा नूनं परपश्यन्ति शुभ्रा हय अप्सरसां गणाः
 36 पश्यन्ति नूनं पितरः पूजिताञ शक्र संसदि
     अप्सरॊभिः परिवृतान मॊदमानांस तरिविष्टपे
 37 पन्थानम अमरैर यातं शूरैश चैवानिवर्तिभिः
     अपि तैः संगतं मार्गं वयम अप्य आरुहेमहि
 38 पितामहेन वृद्धेन तथाचर्येण धीमता
     जयद्रथेन कर्णेन तथा दुःशासनेन च
 39 घटमाना मदर्थे ऽसमिन हताः शूरा जनाधिपाः
     शेरते लॊहिताक्ताङ्गाः पृथिव्यां शरविक्षताः
 40 उत्तमास्त्रविदः शूरा यथॊक्तक्रतुयाजिनः
     तयक्त्वा पराणान यथान्यायम इन्द्र सद्मसु धिष्ठिताः
 41 तैस तव अयं रचितः पन्था दुर्गमॊ हि पुनर भवेत
     संपतद्भिर महावेगैर इतॊ याद्भिश च सद गतिम
 42 ये मदर्थे हताः शूरास तेषां कृतम अनुस्मरन
     ऋणं तत परतिमुञ्चानॊ न राज्ये मन आदधे
 43 पातयित्वा वयस्यांश च भरातॄन अथ पितामहान
     जीवितं यदि रक्षेयं लॊकॊ मां गर्हयेद धरुवम
 44 कीदृशं च भवेद राज्यं मम हीनस्य बन्धुभिः
     सखिभिश च सुहृद्भिश च परणिपत्य च पाण्डवम
 45 सॊ ऽहम एतादृशं कृत्वा जगतॊ ऽसय पराभवम
     सुयुद्धेन ततः सवर्गं पराप्स्यामि न तद अन्यथा
 46 एवं दुर्यॊधनेनॊक्तं सर्वे संपूज्य तद वचः
     साधु साध्व इति राजानं कषत्रियाः संबभाषिरे
 47 पराजयम अशॊचन्तः कृतचित्ताश च विक्रमे
     सर्वे सुनिश्चिता यॊद्धुम उदग्रमनसॊ ऽभवन
 48 ततॊ वाहान समाश्वास्य सर्वे युद्धाभिनन्दिनः
     ऊने दवियॊजने गत्वा परत्यतिष्ठन्त कौरवाः
 49 आकाशे विद्रुमे पुण्ये परस्थे हिमवतः शुभे
     अरुणां सरस्वतीं पराप्य पपुः सस्नुश च तज जलम
 50 तव पुत्राः कृतॊत्साहाः पर्यवर्तन्त ते ततः
     पर्यवस्थाप्य चात्मानम अन्यॊन्येन पुनस तदा
     सर्वे राजन नयवर्तन्त कषत्रियाः कालचॊदिताः
  1 [s]
      evam ukto 'to rājā gautamena yaśasvinā
      niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate
  2 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ
      kṛpaṃ śāradvataṃ vākyam ity uvāca paraṃtapaḥ
  3 yat kiṃ cit suhṛdā vācyaṃ tat sarvaṃ śrāvito hy aham
      kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā
  4 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ
      pāṇḍavair atitejobhir lokas tvām anudṛṣṭavān
  5 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hy aham
      na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam
  6 hetukāraṇa saṃyuktaṃ hitaṃ vacanam uttamam
      ucyamānaṃ mahābāho na me viprāgrya roccate
  7 rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset
      akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ
      sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu
  8 tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārtha hite rataḥ
      pralabdhaś ca hṛṣīkeśas tac ca karma virodhitam
      sa ca me vacanaṃ brahman katham evābhimaṃsyate
  9 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī
      na tan marṣayate kṛṣṇo na rājyaharaṇaṃ tathā
  10 ekaprāṇāv ubhau kṛṣṇāv anyonyaṃ prati saṃhatau
     purā yac chrutam evāsīd adya paśyāmitat prabho
 11 svasrīyaṃ ca hataṃ śrutvā duḥkhasvapiti keśavaḥ
     kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet
 12 abhimanyor vināśena na śarma labhate 'rjunaḥ
     sa kathaṃ mad dhite yatnaṃ prakariṣyati yācitaḥ
 13 madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ
     pratijñātma ca tenograṃ sa bhājyeta na saṃnamet
 14 ubhau tau baddhanistriṃśāv ubhau cābaddha kaṅkaṭau
     kṛtavairāv ubhau vīrau yamāv api yamopamau
 15 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha
     tau kathaṃ mad dhite yatnaṃ prakuryātāṃ dvijottama
 16 duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā
     parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ
 17 tathā vivasanāṃ dīnāṃ smaranty adyāpi pāṇḍavāḥ
     na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ
 18 yadā ca draupadī kṛṣṇā mad vināśāya duḥkhitā
     ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye
     sthaṇḍile nityadā śete yāvad vairasya yātanā
 19 nikṣipya mānaṃ darpaṃ ca vāsudeva sahodarā
     kṛṣṇāyāḥ prekṣyavad bhūtvā śuśrūṣāṃ kurute sadā
 20 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃ cana
     abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā
 21 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām
     pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam
 22 upary upari rājñāṃ vai jvalito bhāskaro yathā
     yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat
 23 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃś ca puṣkalān
     kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām
 24 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā
     na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃ cana
 25 sunītam anupaśyāmi suyuddhena paraṃtapa
     nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ
 26 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣṇiṇāḥ
     prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam
 27 bhṛtyame subhṛtās tāta dīnaś cābhyuddhṛto janaḥ
     yātāni pararāṣṭrāṇi svarāṣṭram anupālitam
 28 bhuktāś ca vividhā bhogās trivargaḥ sevito mayā
     pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ
 29 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ
     iha kīrtir vidhātavyā sā ca yuddhena nānyathā
 30 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam
     adharmaḥ sumahān eṣa yac chayyā maraṇaṃ gṛhe
 31 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ
     kratūn āhṛtya mahato mahimānaṃ sa gacchati
 32 kṛpaṇaṃ vipalann ārto jarayābhipariplutaḥ
     mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ
 33 tyaktvā tu vividhān bhogān prāptānāṃ maramāṃ gatim
     apīdānīṃ suyuddhena gaccheyaṃ sat salokatām
 34 śūrāṇām ārya vṛttānāṃ saṃgrameṣv anivartinām
     dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām
 35 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsas triviṣṭape
     mudā nūnaṃ prapaśyanti śubhrā hy apsarasāṃ gaṇāḥ
 36 paśyanti nūnaṃ pitaraḥ pūjitāñ śakra saṃsadi
     apsarobhiḥ parivṛtān modamānāṃs triviṣṭape
 37 panthānam amarair yātaṃ śūraiś caivānivartibhiḥ
     api taiḥ saṃgataṃ mārgaṃ vayam apy āruhemahi
 38 pitāmahena vṛddhena tathācaryeṇa dhīmatā
     jayadrathena karṇena tathā duḥśāsanena ca
 39 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ
     śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ
 40 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ
     tyaktvā prāṇān yathānyāyam indra sadmasu dhiṣṭhitāḥ
 41 tais tv ayaṃ racitaḥ panthā durgamo hi punar bhavet
     saṃpatadbhir mahāvegair ito yādbhiś ca sad gatim
 42 ye madarthe hatāḥ śūrās teṣāṃ kṛtam anusmaran
     ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe
 43 pātayitvā vayasyāṃś ca bhrātṝn atha pitāmahān
     jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam
 44 kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ
     sakhibhiś ca suhṛdbhiś ca praṇipatya ca pāṇḍavam
 45 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam
     suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā
 46 evaṃ duryodhanenoktaṃ sarve saṃpūjya tad vacaḥ
     sādhu sādhv iti rājānaṃ kṣatriyāḥ saṃbabhāṣire
 47 parājayam aśocantaḥ kṛtacittāś ca vikrame
     sarve suniścitā yoddhum udagramanaso 'bhavan
 48 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ
     ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ
 49 ākāśe vidrume puṇye prasthe himavataḥ śubhe
     aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuś ca taj jalam
 50 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ
     paryavasthāpya cātmānam anyonyena punas tadā
     sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ


Next: Chapter 5