Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 2

  1 [वै]
      विसृष्टास्व अथ नारीषु धृतराष्ट्रॊ ऽमबिका सुतः
      विललाप महाराज दुःखाद दुःखतरं गतः
  2 सधूमम इव निःश्वस्य करौ धुन्वन पुनः पुनः
      विचिन्त्य च महाराज ततॊ वचनम अब्रवीत
  3 अहॊ बत महद दुःखं यद अहं पाण्डवान रणे
      कषेमिणश चाव्ययांश चैव तवत्तः सूत शृणॊमि वै
  4 वज्रसार मयं नूनं हृदयं सुदृढं मम
      यच छरुत्वा निहतान पुत्रान दीर्यते न सहस्रधा
  5 इन्तयित्वा वचस तेषां बाल करीडां च संजय
      अद्य शरुत्वा हतान पुत्रान भृशं मे दीर्यते मनः
  6 अन्धत्वाद यदि तेषां तु न मे रूपनिदर्शनम
      पुत्रस्नेह कृता परीतिर नित्यम एतेषु धारिता
  7 बालभावम अतिक्रान्तान यौवनस्थांश च तान अहम
      मध्यप्राप्तांस तथा शरुत्वा हृष्ट आसं तथानघ
  8 तान अद्य निहतन शरुत्वा हृतैश्वर्यान हृतौजसः
      न लभे वै कव चिच छान्तिं पुत्राधिभिर अभिप्लुतः
  9 एह्य एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम
      तवया हीनॊ महाबाहॊ कां नु यास्याम्य अहं गतिम
  10 गतिर भूत्वा महाराज जञातीनां सुहृदां तथा
     अन्धं वृद्धं च मां वीर विहाय कव नु गच्छसि
 11 सा कृपा सा च ते परीतिः सा च राजन सुमानिता
     कथं विनिहतः पार्थैः संयुगेष्व अपराजितः
 12 कथं तवं पृथिवीपालान भुक्त्वा ताथ समागतान
     शेषे विनिहतॊ भूमौ पराकृतः कुनृपॊ यथा
 13 कॊ नु माम उत्थितं काल्ये तात तातेति वक्ष्यति
     महाराजेति सततं लॊकनाथेति चासकृत
 14 परिष्वज्य च मां कण्ठे सनेहेनाक्लिन्न लॊचनः
     अनुशाधीति कौरव्य तत साधु वद मे वचः
 15 ननु नामाहम अश्रौषं वचनं तव पुत्रक
     भूयसी मम पृथ्वीयं यथा पार्थस्य नॊ तथा
 16 भगदत्तः कृपः शल्य आवन्त्यॊ ऽथ जयद्रथः
     भूरिश्रवाः सॊमदत्तॊ महाराजॊ ऽथ बाह्लिकः
 17 अश्वत्थामा च भॊजश च मागधश च महाबलः
     बृहद्बलश च काशीशः शकुनिश चापि सौबलः
 18 मलेच्छाश च बहुसाहस्राः शकाश च यवनैः सह
     सुदक्षिणश च काम्बॊजस तरिगर्ताधिपतिस तथा
 19 भीष्मः पितामहश चैव भारद्वाजॊ ऽथ गौतमः
     शरुतायुश चाच्युतायुश च शतायुश चापि वीर्यवान
 20 जलसंधॊ ऽथार्श्यशृङ्गी राक्षसश चाप्य अलायुधः
     अलम्बुसॊ महाबाहुः सुबाहुश च महारथः
 21 एते चान्ये च बहवॊ राजानॊ राजसत्तम
     मदर्थम उद्यताः सर्वे पराणांस तयक्त्वा रणे परभॊ
 22 येषां मध्ये सथितॊ युद्धे भरातृभिः परिवारितः
     यॊधयिष्याम्य अहं पार्थान पाञ्चालांश चैव सर्वशः
 23 चेदींश च नृपशार्दूल दरौपदेयांश च संयुगे
     सात्यकिं कुन्तिभॊजं च राक्षसं च घटॊत्कचम
 24 एकॊ ऽपय एषां महाराज समर्थः संनिवारणे
     समरे पाण्डवेयानां संक्रुद्धॊ हय अभिधावताम
     किं पुनः सहिता वीराः कृतवैराश च पाण्डवैः
 25 अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः
     यॊत्स्यन्ति सह राजैन्द्र हनिष्यन्ति च तान मृधे
 26 कर्णस तव एकॊ मया सार्धं निहनिष्यति पाण्डवान
     ततॊ नृपतयॊ वीराः सथास्यन्ति मम शासने
 27 यश च तेषां परणेता वै वासुदेवॊ महाबलः
     न स संनह्यते राजन्न इति माम अब्रवीद वचः
 28 तस्याहं वदतः सूत बहुशॊ मम संनिधौ
     युक्तितॊ हय अनुपश्यामि निहतान पाण्डवान मृधे
 29 तेषां मध्ये सथिता यत्र हन्यन्ते मम पुत्रकाः
     वयायच्छमानाः समरे किम अन्यद भागधेयतः
 30 भीष्मश च निहतॊ यत्र लॊकनाथः परतापवान
     शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम
 31 दरॊणश च बराह्मणॊ यत्र सार्व शस्त्रास्त्रपारगः
     निहतः पाण्डवैः संख्ये किम अन्यद भागधेयतः
 32 भूरि शवरा हतॊ यत्र सॊमदत्तश च साम्युगे
     बाह्लीकश च महाराज किम अन्याद भग धेयतः
 33 सुदक्षिणॊ हतॊ यत्र जलसंधश च कौरवः
     शरुतायुश चाच्युतायुश च किम अन्यद भागधेयतः
 34 बृहद्बलॊ हतॊ यत्र मगधश च महाबलः
     आवन्त्यॊ निहतॊ यत्र तरिगर्तश च जनाधिपः
     संशप्तकाश च बहवः किम अन्यद भागधेयतः
 35 अलम्बुसस तथा राजन राक्षासश चाप्य अलायुधः
     आर्श्यशृङ्गश च निहतः किम अन्यद भागधेयतः
 36 नारायणा हता यत्र गॊपाला युद्धदुर्मदाः
     मलेच्छाश च बहुसाहस्राः किम अन्यद भागधेयतः
 37 शकुनिः सौबलॊ यत्र कैतव्यश च महाबलः
     निहतः सबलॊ वीरः किम अन्यद भागधेयतः
 38 राजानॊ राजपुत्राश च शूराः परिघबाहवः
     निहता बहवॊ यत्र किम अन्यद भागधेयतः
 39 नानादेशसमावृत्ताः कषत्रिया यत्र संजय
     निहताः समरे सर्वे किम अन्यद भागधेयतः
 40 पुत्राश च मे विनिहताः पौत्राश चैव महाबलाः
     वयस्या भरातरश चैव किम अन्यद भागधेयतः
 41 भागधेय समायुक्तॊ धरुवम उत्पद्यते नरः
     यश च भाग्यसमायुक्तः स शुभं पराप्नुयान नरः
 42 अहं वियुक्तः सवैर भाग्यैः पुत्रैश चैवेह संजय
     कथम अद्य भविष्यामि वृद्धः शत्रुवशं गतः
 43 नान्यद अत्र परं मन्ये वनवासाद ऋते परभॊ
     सॊ ऽहं वनं गमिष्यामि निर्बन्धुर जञातिसंक्षये
 44 न हि मे ऽनयद भवेच छरेयॊ वनाभ्युपगमाद ऋते
     इमाम अवस्थां पराप्तस्य लूनपक्षस्य संजय
 45 दुर्यॊधनॊ हतॊ यत्र शल्यश च निहतॊ युधि
     दुःशासनॊ विशस्तश च विकर्णश च महाबलः
 46 कथं हि भीमसेनस्य शरॊष्ये ऽहं शब्दम उत्तमम
     एकेन समरे येन हतं पुत्रशतं मम
 47 असकृद वदतस तस्य दुर्यॊधन वधेन च
     दुःखशॊकाभिसंतप्तॊ न शरॊष्ये परुषा गिरः
 48 एवं स शॊकसंतप्तः पार्थिवॊ हतबान्धवः
     मुहुर मुहुर मुह्यमानः पुत्राधिभिर अभिप्लुतः
 49 विलप्य सुचिरं कालं धृतराष्ट्रॊ ऽमबिका सुतः
     दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा पराभवम
 50 दुःखेन महता राजा संतप्तॊ भरतर्षभ
     पुनर्गावल्गणिं सूतं पर्यपृच्छद यथातथम
 51 भीष्मद्रॊणौ हतौ शरुत्वा सूतपुत्रं च पातितम
     सेनापतिं परणेतारं किम अकुर्वत मामकाः
 52 यं यं सेना परणेतारं युधि कुर्वन्ति मामकाः
     अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः
 53 रणमूर्ध्नि हतॊ भीष्मः पश्यतां वः किरीटिना
     एवम एव हतॊ दरॊणः सर्वेषाम एव पश्यताम
 54 एवम एव हतः कर्णः सूतपुत्रः परतापवान
     सा राजकानां सर्वेषां पश्यतां वः किरीटिना
 55 पूर्वम एवाहम उक्तॊ वै विदुरेण महात्मना
     दुर्यॊधनापराधेन परजेयं विनशिष्यति
 56 के चिन न सम्यक पश्यन्ति मूढाः सम्यक तथापरे
     तद इदं मम मूढस्या तथा भूतं वचः सम ह
 57 यद अब्रवीन मे धर्मात्मा विदुरॊ दीर्घदर्शिवान
     तत तथा समनुप्राप्तं वचनं सत्यवादिनः
 58 दैवॊपहतचित्तेन यन मयापकृतं पुरा
     अनयस्य फलं तस्य बरूहि गावल्गणे पुनः
 59 कॊ वा मुखम अनीकानाम आसीत कर्णे निपातिते
     अर्जुनं वासुदेवं च कॊ वा परत्युद्ययौ रथी
 60 के ऽरक्षन दक्षिणं चक्रं मद्रराजस्य संयुगे
     वामं च यॊद्धुकामस्य के वा वीरस्य पृष्ठतः
 61 कथं च वः समेतानां मद्रराजॊ महाबलः
     निहतः पाण्डवैः संख्ये पुत्रॊ वा मम संजय
 62 बरूहि सर्वं यथातत्त्वं भरतानां महाक्षयम
     यथा च निहतः संख्ये पुत्रॊ दुर्यॊधनॊ मम
 63 पाञ्चालाश च यथा सर्वे निहताः सपदानुगाः
     धृष्टद्युम्नः शिखाण्डी च दरौपद्याः पञ्च चात्मजाः
 64 पाण्डवाश च यथा मुक्तास तथॊभौ सात्वतौ युधि
     कृपश च कृतवर्मा च भारद्वाजस्य चात्मजः
 65 यद यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम
     अहिलं शरॊतुम इच्छामि कुशलॊ हय असि संजय
  1 [vai]
      visṛṣṭāsv atha nārīṣu dhṛtarāṣṭro 'mbikā sutaḥ
      vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ
  2 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ
      vicintya ca mahārāja tato vacanam abravīt
  3 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe
      kṣemiṇaś cāvyayāṃś caiva tvattaḥ sūta śṛṇomi vai
  4 vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
      yac chrutvā nihatān putrān dīryate na sahasradhā
  5 intayitvā vacas teṣāṃ bāla krīḍāṃ ca saṃjaya
      adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ
  6 andhatvād yadi teṣāṃ tu na me rūpanidarśanam
      putrasneha kṛtā prītir nityam eteṣu dhāritā
  7 bālabhāvam atikrāntān yauvanasthāṃś ca tān aham
      madhyaprāptāṃs tathā śrutvā hṛṣṭa āsaṃ tathānagha
  8 tān ady nihatana śrutvā hṛtaiśvaryān hṛtaujasaḥ
      na labhe vai kva cic chāntiṃ putrādhibhir abhiplutaḥ
  9 ehy ehi putra rājendra mamānāthasya sāṃpratam
      tvayā hīno mahābāho kāṃ nu yāsyāmy ahaṃ gatim
  10 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā
     andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi
 11 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā
     kathaṃ vinihataḥ pārthaiḥ saṃyugeṣv aparājitaḥ
 12 kathaṃ tvaṃ pṛthivīpālān bhuktvā tātha samāgatān
     śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā
 13 ko nu mām utthitaṃ kālye tāta tāteti vakṣyati
     mahārājeti satataṃ lokanātheti cāsakṛt
 14 pariṣvajya ca māṃ kaṇṭhe snehenāklinna locanaḥ
     anuśādhīti kauravya tat sādhu vada me vacaḥ
 15 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka
     bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā
 16 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ
     bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ
 17 aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ
     bṛhadbalaś ca kāśīśaḥ śakuniś cāpi saubalaḥ
 18 mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha
     sudakṣiṇaś ca kāmbojas trigartādhipatis tathā
 19 bhīṣmaḥ pitāmahaś caiva bhāradvājo 'tha gautamaḥ
     śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān
 20 jalasaṃdho 'thārśyaśṛṅgī rākṣasaś cāpy alāyudhaḥ
     alambuso mahābāhuḥ subāhuś ca mahārathaḥ
 21 ete cānye ca bahavo rājāno rājasattama
     madartham udyatāḥ sarve prāṇāṃs tyaktvā raṇe prabho
 22 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ
     yodhayiṣyāmy ahaṃ pārthān pāñcālāṃś caiva sarvaśaḥ
 23 cedīṃś ca nṛpaśārdūla draupadeyāṃś ca saṃyuge
     sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam
 24 eko 'py eṣāṃ mahārāja samarthaḥ saṃnivāraṇe
     samare pāṇḍaveyānāṃ saṃkruddho hy abhidhāvatām
     kiṃ punaḥ sahitā vīrāḥ kṛtavairāś ca pāṇḍavaiḥ
 25 atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ
     yotsyanti saha rājaindra haniṣyanti ca tān mṛdhe
 26 karṇas tv eko mayā sārdhaṃ nihaniṣyati pāṇḍavān
     tato nṛpatayo vīrāḥ sthāsyanti mama śāsane
 27 yaś ca teṣāṃ praṇetā vai vāsudevo mahābalaḥ
     na sa saṃnahyate rājann iti mām abravīd vacaḥ
 28 tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau
     yuktito hy anupaśyāmi nihatān pāṇḍavān mṛdhe
 29 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ
     vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ
 30 bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān
     śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam
 31 droṇaś ca brāhmaṇo yatra sārva śastrāstrapāragaḥ
     nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ
 32 bhūri śvarā hato yatra somadattaś ca sāmyuge
     bāhlīkaś ca mahārāja kim anyād bhaga dheyataḥ
 33 sudakṣiṇo hato yatra jalasaṃdhaś ca kauravaḥ
     śrutāyuś cācyutāyuś ca kim anyad bhāgadheyataḥ
 34 bṛhadbalo hato yatra magadhaś ca mahābalaḥ
     āvantyo nihato yatra trigartaś ca janādhipaḥ
     saṃśaptakāś ca bahavaḥ kim anyad bhāgadheyataḥ
 35 alambusas tathā rājan rākṣāsaś cāpy alāyudhaḥ
     ārśyaśṛṅgaś ca nihataḥ kim anyad bhāgadheyataḥ
 36 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ
     mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyataḥ
 37 śakuniḥ saubalo yatra kaitavyaś ca mahābalaḥ
     nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ
 38 rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
     nihatā bahavo yatra kim anyad bhāgadheyataḥ
 39 nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya
     nihatāḥ samare sarve kim anyad bhāgadheyataḥ
 40 putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ
     vayasyā bhrātaraś caiva kim anyad bhāgadheyataḥ
 41 bhāgadheya samāyukto dhruvam utpadyate naraḥ
     yaś ca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyān naraḥ
 42 ahaṃ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṃjaya
     katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ
 43 nānyad atra paraṃ manye vanavāsād ṛte prabho
     so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye
 44 na hi me 'nyad bhavec chreyo vanābhyupagamād ṛte
     imām avasthāṃ prāptasya lūnapakṣasya saṃjaya
 45 duryodhano hato yatra śalyaś ca nihato yudhi
     duḥśāsano viśastaś ca vikarṇaś ca mahābalaḥ
 46 kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam
     ekena samare yena hataṃ putraśataṃ mama
 47 asakṛd vadatas tasya duryodhana vadhena ca
     duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ
 48 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ
     muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ
 49 vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikā sutaḥ
     dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam
 50 duḥkhena mahatā rājā saṃtapto bharatarṣabha
     punargāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham
 51 bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam
     senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ
 52 yaṃ yaṃ senā praṇetāraṃ yudhi kurvanti māmakāḥ
     acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ
 53 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā
     evam eva hato droṇaḥ sarveṣām eva paśyatām
 54 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān
     sā rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā
 55 pūrvam evāham ukto vai vidureṇa mahātmanā
     duryodhanāparādhena prajeyaṃ vinaśiṣyati
 56 ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare
     tad idaṃ mama mūḍhasyā tathā bhūtaṃ vacaḥ sma ha
 57 yad abravīn me dharmātmā viduro dīrghadarśivān
     tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ
 58 daivopahatacittena yan mayāpakṛtaṃ purā
     anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ
 59 ko vā mukham anīkānām āsīt karṇe nipātite
     arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī
 60 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge
     vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ
 61 kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ
     nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya
 62 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam
     yathā ca nihataḥ saṃkhye putro duryodhano mama
 63 pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ
     dhṛṣṭadyumnaḥ śikhāṇḍī ca draupadyāḥ pañca cātmajāḥ
 64 pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi
     kṛpaś ca kṛtavarmā ca bhāradvājasya cātmajaḥ
 65 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam
     ahilaṃ śrotum icchāmi kuśalo hy asi saṃjaya


Next: Chapter 3