Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 65

  1 [स]
      तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ
      वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन
  2 यथा गजौ हैमवतौ परभिन्नौ; परगृह्य दन्ताव इव वाशितार्थे
      तथा समाजग्मतुर उग्रवेगौ; धनंजयश चाधिरथिश च वीरौ
  3 बलाहकेनेव यथाबलाहकॊ; यदृच्छया वा गिरिणा गिरिर यथा
      तथा धनुर्ज्यातलनेमि निस्वनौ; समीयतुस ताव इषुवर्षवर्षिणौ
  4 परवृद्धशृङ्गद्रुम वीरुद ओषधी; परवृद्धनानाविध पर्वतौकसौ
      यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर इतरेतरं घनतः
  5 स संनिपातस तु तयॊर महान अभूत; सुरेश वैरॊच्चनयॊर यथा पुरा
      शरैर विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहॊ ऽनयैः पटु शॊणितॊदकः
  6 परभूतपद्मॊत्पल मत्स्यकच्छपौ; महाह्रदौ पण्षि गणानुनादितौ
      सुसंनिकृष्टाव अनिलॊद्धतौ यथा; तथा रथौ तौ धवजिनौ समीयतुः
  7 उभौ महेन्द्रस्य सामान विक्रमाव; उभौ महेन्द्रप्रतिमौ महारथौ
      महेन्द्रवज्रप्रतिमैश च सायकैर; महेन्द्र वृत्राव इव संप्रजह्रतुः
  8 सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बर सरजे
      चकम्पतुश चॊन्नमतः सम विस्मयाद; वियद गताश चार्जुन कर्ण संयुगे
  9 भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंह नादा हृषितैर दिदृक्षुभिः
      यदार्जुनं मत्तम इव दविपॊ दविपं; समभ्ययाद आधिरथिर जिघांसया
  10 अभ्यक्रॊशन सॊमकास तत्र पार्थं; वरस्व याह्य अर्जुन विध्य कर्णम
     छिन्ध्य अस्य मूर्धानम अलं चिरेण; शरद्धां च राज्याद धृतराष्ट्र सूनॊः
 11 तथास्माकं बहवस तत्र यॊधाः; कर्णं तदा याहि याहीत्य अवॊचन
     जह्य अर्जुनं कर्ण ततः सचीराः; पुनर वनं यान्तु चिराय पार्थाः
 12 ततः कर्णः परथमं तत्र पार्थं; महेषुभिर दशभिः पर्यविध्यत
     तम अर्जुनः परत्यविध्यच छिताग्रैः; कक्षान्तरे दशभिर अतीव करुद्धः
 13 परस्परं तौ विशिखैः सुतीक्ष्णैस; ततक्षतुः सूतपुत्रॊ ऽरजुनश च
     परस्परस्यान्तरेप्सू विमर्दे; सुभीमम अभ्याययतुः परहृष्टौ
 14 अमृष्यमाणश च महाविमर्दे; तत्राक्रुध्यद भीमसेनॊ महात्मा
     अथाब्रवीत पाणिना पाणिम आघ्नन; संदष्टौष्ठ नृत्यति वादयन्न इव
     कथं नु तवां सूतपुत्रः किरीटिन; महेषुभिर दशभिर अविध्यद अग्रे
 15 यया धृत्या सर्वभूतान्य अजैषीर; गरासं ददद वह्नये खाण्डवे तवम
     तया धृत्या सूतपुत्रं जहि तवम; अहं वैनं गदया पॊथयिष्ये
 16 अथाब्रवीद वासुदेवॊऽपि पार्थं; दृष्ट्वा रथेषून परतिहन्यमानान
     अमीमृदत सर्वथा ते ऽदय कर्णॊ; हय अस्त्रैर अस्त्राणि किम इदं किरीटिन
 17 स वीर किं मुह्यसि नावधीयसे; नदन्त्य एते कुरवः संप्रहृष्टाः
     कर्णं पुरस्कृत्य विदुर हि सर्वे; तवद अस्त्रम अस्त्रैर विनिपात्यमानम
 18 यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश चापि घॊराः
     दम्भॊद्भवाश चासुराश चाहवेषु; तया धृत्या तवं जहि सूतपुत्रम
 19 अनेना वास्य कषुर नेमिनाद्य; संछिन्द्धि मूर्धानम अरेः परसह्य
     मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रॊ नमुचेर इवारेः
 20 किरात रूपी भगवान यया च; तवया महत्या परितॊषितॊ ऽभूत
     तां तवं धृतिं वीर पुनर गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम
 21 ततॊ महीं सागरमेखलां तं; सपत्तनां गरामवतीं समृद्धाम
     परयच्छ राज्ञे निहतारि सांघां; यशश च पार्थातुलम आप्नुहि तवम
 22 संचॊदितॊ भीम जनार्दनभ्यं; समृत्वा तदात्मानम अवेक्ष्य सत्त्वम
     महात्मनश चागमने विदित्वा; परयॊजनं केशवम इत्य उवाच
 23 परादुष्करॊम्य एष महास्त्रम उग्रं; शिवाय लॊकस्य वधाय सौतेः
     तन मे ऽनुजनातु भवान सुराश च; बरह्मा भुवॊ बरह्म विदश च सर्वे
 24 इत्य ऊचिवान बराह्मम असह्यम अस्त्रं; परादुश्चक्रे मनसा संविधेयम
     ततॊ दिशश च परदिशश च सर्वाः; समावृणॊत सायकैर भूरि तेजाः
     स सर्जबाणान भरतर्षभॊ ऽपि; शतं शतानेकवद आशु वेगान
 25 वैकर्तनेनापि तथाजिमध्ये; सहस्रशॊ बाणगणा विसृष्टाः
     ते घॊषिणः पाण्डवम अभ्युपेयुः; पजन्य मुक्ता इव वारिधाराः
 26 स भीमासेनं च जनार्दनं च; किरीटिनं चाप्य अमनुष्यकर्मा
     तरिभिस तरिभिर भीमबलॊ निहत्या; ननाद घॊरं महता सवरेण
 27 स कर्ण बाणाभिहतः किरीटी; भीमं तथा परेक्ष्य जनार्दनं च
     अमृष्यमाणः पुनार एव पार्थः; शरान दशाष्टौ च समुद्बबर्ह
 28 सुषेणम एकेन शरेण विद्ध्वा शल्यां; चतुर्भिस तरिभिर एव कर्णम
     ततः सुमुक्तैर दशभिर जघान; सभा पतिं काञ्चनवर्म नाद्धम
 29 सा राजपुत्रॊ विशिरा विबाहुर; विवाजि सूतॊ विधनुर विकेतुः
     ततॊ रथाग्राद अपतत परभग्नः; परश्वधैः शाल इवाभिकृत्तः
 30 पुनश च कर्णं तरिभिर अष्टभिश च; दवाभ्यां चतुर्भिर दशभिश च विद्ध्वा
     चातुः शतन दविरदान सायुधीयान; हत्वा रथान अष्ट शतं जघान
     सहस्रम अश्वांश च पुनश च सादीन; अष्टौ सहस्राणि च पात्ति वीरान
 31 दृष्ट्वाजि मुख्याव अथ युध्यमानौ; दिदृक्षवः शूर वराव अरिघ्नौ
     कर्णं च पार्थं च नियाम्य वाहान; खस्था महीस्थाश च जनावतस्थुः
 32 ततॊ धनुर्ज्या सहसातिकृष्टा; सुघॊषम आच्छिद्यत पाण्डवस्य
     तस्मिन कषणे सूतपुत्रस तु पार्थं; समाच्चिनॊत कषुद्रकाणां शतेन
 33 निर्मुक्तसर्पप्रतिमैश च तीक्ष्णैस; तैलप्रधौतैः खग पात्रवाजैः
     षष्ट्या नाराचैर वासुदेवं बिभेद; तदन्तरं सॊमकाः पराद्रवन्त
 34 ततॊ धनुर्ज्याम अवधम्य शीघ्रं; शरान अस्तान आधिरथेर विधम्य
     सुसंरब्धः कर्ण शरक्षताङ्गॊ; रणे पार्थः सॊमकान परत्यगृह्णात
     न पक्षिणः साम्पतन्त्य अन्तरिक्षे; कषेपीयसास्त्रेण कृते ऽनधकारे
 35 शल्यं च पार्थॊ दशभिः पृषत्कैर; भृशं तनुत्रे परहसन्न अविध्यत
     ततः कार्णं दवादशभिः सुमुक्तैर; विद्ध्वा पुनः सप्तभिर अभ्यविध्यत
 36 स पार्थ बाणासनवेगनुन्नैर; दृढाहतः पत्रिभिर उग्रवेगैः
     विभिन्नगात्रः कषतजॊक्षिताङ्गः; कर्णॊ बभौ रुद्र इवाततेषुः
 37 ततस तरिभिश च तरिदाशाधिपॊपमं; शरैर बिभेदाधिरथिर धनंजयम
     शरांस तु पञ्च जवलितान इवॊरगान; परवीरयाम आस जिघांसुर अच्च्युते
 38 ते वर्म भित्त्वा पुरुषॊत्तमस्य; सुवर्णचित्रं नयपतन सुमुक्ताः
     वेगेन गाम आविविशुः सुवेगाः; सनात्वा च कर्णाभिमुखाः परतीयुः
 39 तान पञ्च भल्लैस तवरितैः सुमुक्तैस; तरिधा तरिधैकैकम अथॊच्चकर्त
     धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः
 40 ततः परजज्वाल किरीटमाली; करॊधेन कक्षं परदहन्न इवाग्निः
     स कर्णम आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर जवलद्भिः
     मर्मस्व अविध्यत स चचाल दुःखाद; धैर्यात तु तस्थाव अतिमात्रधैर्यः
 41 ततः शरौघैः परदिशॊ दिशश च; रविप्रभा कर्ण रथश च राजन
     अदृश्य आसीत कुपिते धनंजये; तुषारनीहारवृतं यथा नभः
 42 सचक्ररक्षान अथ पादरक्षान; पुरःसरान पृष्ठगॊपांश च सर्वान
     दुर्यॊधनेनानुमतान अरिघ्नान; समुच्चितान सुरथान सारभूतान
 43 दविसाहस्रान समरे सव्यसाची; कुरुप्रवीरान ऋषभः कुरूणाम
     कषणेन सर्वान सरथाश्वसूतान; निनाय राजन कषायम एकवीरः
 44 अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश चावशिष्टाः
     हतान अवकीर्य शरक्षतांश च; लालप्यमानांस तनयान पितॄंश च
 45 सा सर्वतः परेक्ष्य दिशॊ विशून्या; भयावदीर्णैः कुरुभिर विहीनः
     न विव्यथे भारत तत्र कर्णः; परतीपम एवार्जुनम अभ्यधावत
  1 [s]
      tau śaṅkhabherī ninade samṛddhe; samīyatuḥ śvetahayau narāgryau
      vaikartanaḥ sūtaputro 'rjunaś ca; durmantrite tava putrasya rājan
  2 yathā gajau haimavatau prabhinnau; pragṛhya dantāv iva vāśitārthe
      tathā samājagmatur ugravegau; dhanaṃjayaś cādhirathiś ca vīrau
  3 balāhakeneva yathābalāhako; yadṛcchayā vā giriṇā girir yathā
      tathā dhanurjyātalanemi nisvanau; samīyatus tāv iṣuvarṣavarṣiṇau
  4 pravṛddhaśṛṅgadruma vīrud oṣadhī; pravṛddhanānāvidha parvataukasau
      yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṃ ghnataḥ
  5 sa saṃnipātas tu tayor mahān abhūt; sureśa vairoccanayor yathā purā
      śarair vibhugnāṅganiyantṛvāhanaḥ; suduḥsaho 'nyaiḥ paṭu śoṇitodakaḥ
  6 prabhūtapadmotpala matsyakacchapau; mahāhradau paṇṣi gaṇānunāditau
      susaṃnikṛṣṭāv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ
  7 ubhau mahendrasya sāmāna vikramāv; ubhau mahendrapratimau mahārathau
      mahendravajrapratimaiś ca sāyakair; mahendra vṛtrāv iva saṃprajahratuḥ
  8 sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbara sraje
      cakampatuś connamataḥ sma vismayād; viyad gatāś cārjuna karṇa saṃyuge
  9 bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṃha nādā hṛṣitair didṛkṣubhiḥ
      yadārjunaṃ mattam iva dvipo dvipaṃ; samabhyayād ādhirathir jighāṃsayā
  10 abhyakrośan somakās tatra pārthaṃ; varasva yāhy arjuna vidhya karṇam
     chindhy asya mūrdhānam alaṃ cireṇa; śraddhāṃ ca rājyād dhṛtarāṣṭra sūnoḥ
 11 tathāsmākaṃ bahavas tatra yodhāḥ; karṇaṃ tadā yāhi yāhīty avocan
     jahy arjunaṃ karṇa tataḥ sacīrāḥ; punar vanaṃ yāntu cirāya pārthāḥ
 12 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ; maheṣubhir daśabhiḥ paryavidhyat
     tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddhaḥ
 13 parasparaṃ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro 'rjunaś ca
     parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahṛṣṭau
 14 amṛṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā
     athābravīt pāṇinā pāṇim āghnan; saṃdaṣṭauṣṭha nṛtyati vādayann iva
     kathaṃ nu tvāṃ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre
 15 yayā dhṛtyā sarvabhūtāny ajaiṣīr; grāsaṃ dadad vahnaye khāṇḍave tvam
     tayā dhṛtyā sūtaputraṃ jahi tvam; ahaṃ vainaṃ gadayā pothayiṣye
 16 athābravīd vāsudevo'pi pārthaṃ; dṛṣṭvā ratheṣūn pratihanyamānān
     amīmṛdat sarvathā te 'dya karṇo; hy astrair astrāṇi kim idaṃ kirīṭin
 17 sa vīra kiṃ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṃprahṛṣṭāḥ
     karṇaṃ puraskṛtya vidur hi sarve; tvad astram astrair vinipātyamānam
 18 yayā dhṛtyā nihataṃ tāmasāstraṃ; yuge yuge rākṣasāś cāpi ghorāḥ
     dambhodbhavāś cāsurāś cāhaveṣu; tayā dhṛtyā tvaṃ jahi sūtaputram
 19 anenā vāsya kṣura neminādya; saṃchinddhi mūrdhānam areḥ prasahya
     mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucer ivāreḥ
 20 kirāta rūpī bhagavān yayā ca; tvayā mahatyā paritoṣito 'bhūt
     tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā; sahānubandhaṃ jahi sūtaputram
 21 tato mahīṃ sāgaramekhalāṃ taṃ; sapattanāṃ grāmavatīṃ samṛddhām
     prayaccha rājñe nihatāri sāṃghāṃ; yaśaś ca pārthātulam āpnuhi tvam
 22 saṃcodito bhīma janārdanabhyaṃ; smṛtvā tadātmānam avekṣya sattvam
     mahātmanaś cāgamane viditvā; prayojanaṃ keśavam ity uvāca
 23 prāduṣkaromy eṣa mahāstram ugraṃ; śivāya lokasya vadhāya sauteḥ
     tan me 'nujanātu bhavān surāś ca; brahmā bhuvo brahma vidaś ca sarve
 24 ity ūcivān brāhmam asahyam astraṃ; prāduścakre manasā saṃvidheyam
     tato diśaś ca pradiśaś ca sarvāḥ; samāvṛṇot sāyakair bhūri tejāḥ
     sa sarjabāṇān bharatarṣabho 'pi; śataṃ śatānekavad āśu vegān
 25 vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ
     te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; pajanya muktā iva vāridhārāḥ
 26 sa bhīmāsenaṃ ca janārdanaṃ ca; kirīṭinaṃ cāpy amanuṣyakarmā
     tribhis tribhir bhīmabalo nihatyā; nanāda ghoraṃ mahatā svareṇa
 27 sa karṇa bāṇābhihataḥ kirīṭī; bhīmaṃ tathā prekṣya janārdanaṃ ca
     amṛṣyamāṇaḥ punār eva pārthaḥ; śarān daśāṣṭau ca samudbabarha
 28 suṣeṇam ekena śareṇa viddhvā śalyāṃ; caturbhis tribhir eva karṇam
     tataḥ sumuktair daśabhir jaghāna; sabhā patiṃ kāñcanavarma nāddham
 29 sā rājaputro viśirā vibāhur; vivāji sūto vidhanur viketuḥ
     tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ
 30 punaś ca karṇaṃ tribhir aṣṭabhiś ca; dvābhyāṃ caturbhir daśabhiś ca viddhvā
     cātuḥ śatan dviradān sāyudhīyān; hatvā rathān aṣṭa śataṃ jaghāna
     sahasram aśvāṃś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pātti vīrān
 31 dṛṣṭvāji mukhyāv atha yudhyamānau; didṛkṣavaḥ śūra varāv arighnau
     karṇaṃ ca pārthaṃ ca niyāmya vāhān; khasthā mahīsthāś ca janāvatasthuḥ
 32 tato dhanurjyā sahasātikṛṣṭā; sughoṣam ācchidyata pāṇḍavasya
     tasmin kṣaṇe sūtaputras tu pārthaṃ; samāccinot kṣudrakāṇāṃ śatena
 33 nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khaga pātravājaiḥ
     ṣaṣṭyā nārācair vāsudevaṃ bibheda; tadantaraṃ somakāḥ prādravanta
 34 tato dhanurjyām avadhamya śīghraṃ; śarān astān ādhirather vidhamya
     susaṃrabdhaḥ karṇa śarakṣatāṅgo; raṇe pārthaḥ somakān pratyagṛhṇāt
     na pakṣiṇaḥ sāmpatanty antarikṣe; kṣepīyasāstreṇa kṛte 'ndhakāre
 35 śalyaṃ ca pārtho daśabhiḥ pṛṣatkair; bhṛśaṃ tanutre prahasann avidhyat
     tataḥ kārṇaṃ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat
 36 sa pārtha bāṇāsanaveganunnair; dṛḍhāhataḥ patribhir ugravegaiḥ
     vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ
 37 tatas tribhiś ca tridāśādhipopamaṃ; śarair bibhedādhirathir dhanaṃjayam
     śarāṃs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṃsur accyute
 38 te varma bhittvā puruṣottamasya; suvarṇacitraṃ nyapatan sumuktāḥ
     vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ
 39 tān pañca bhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta
     dhanaṃjayas te nyapatan pṛthivyāṃ; mahāhayas takṣaka putra pakṣāḥ
 40 tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṃ pradahann ivāgniḥ
     sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ
     marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairyaḥ
 41 tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇa rathaś ca rājan
     adṛśya āsīt kupite dhanaṃjaye; tuṣāranīhāravṛtaṃ yathā nabhaḥ
 42 sacakrarakṣān atha pādarakṣān; puraḥsarān pṛṣṭhagopāṃś ca sarvān
     duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān
 43 dvisāhasrān samare savyasācī; kurupravīrān ṛṣabhaḥ kurūṇām
     kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣāyam ekavīraḥ
 44 athāpalāyanta vihāya karṇaṃ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ
     hatān avakīrya śarakṣatāṃś ca; lālapyamānāṃs tanayān pitṝṃś ca
 45 sā sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ
     na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat


Next: Chapter 66