Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 62

  1 [स]
      दुःशासने तु निहते पुत्रास तव महारथाः
      महाक्रॊधविषा वीराः समरेष्व अपलायिनः
      दश राजन महावीर्यॊ भीमं पराच्छादयञ शरैः
  2 कवची निषङ्गी पाशी दण्डधारॊ धनुर्धरः
      अलॊलुपः शलः संधॊ वातवेगसुवर्चसौ
  3 एते समेत्य सहिता भरातृव्यसनकर्शिताः
      भीमसेनं महाबाहुं मार्गणैः समवारयन
  4 स वार्यमाणॊ विशिखैः समन्तात तैर महारथैः
      भीमः करॊधाभिरक्ताक्षः करुद्धः काल इवाबभौ
  5 तांस तु भल्लैर महावेगैर दशभिर दशभिः शितैः
      रुक्माङ्गदॊ रुक्मपुङ्खैः पार्थॊ निन्ये यमक्षयम
  6 हतेषु तेषु वीरेषु परदुद्राव बलं तव
      पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम
  7 ततः कर्णॊ महाराज परविवेश महारणम
      दृष्ट्वा भीमस्य विक्रान्तम अन्तकस्य परजास्व इव
  8 तस्य तव आकार भावज्ञः शल्यः समितिशॊभनः
      उवाच वचनं कर्णां परप्त कालम अरिंदम
      मा वयथां कुरु राधेय नैतत तवय्य उपपद्यते
  9 एते दरवन्ति राजानॊ भीमसेनभयार्दिताः
      दुर्यॊधनश च संमूढॊ भरातृव्यसनदुःखितः
  10 दुःशासनस्य रुधिरे पीयमाने महात्मना
     वयापन्न चेतसश चैव शॊकॊपहतमन्यवः
 11 दुर्यॊधनम उपासन्ते परिवार्य समन्ततः
     कृपप्रभृतयः कर्णहतशेषाश च सॊदराः
 12 पाण्डवा लब्धलक्षाश च धनंजय पुरॊगमाः
     तवाम एवाभिमुखाः शूरा युद्धाय समुपास्थिताः
 13 स तं पुरुषशार्दूल पौरुषे महति सथितः
     कषत्रधर्मं पुरस्कृत्य परत्युद्याहि धनंजयम
 14 भारॊ हि धार्तराष्ट्रेण तवयि सर्वः समर्पितः
     तम उद्वह महाबाहॊ यथाशक्ति यथाबलम
     जये सयाद विपुला कीर्तिर धरुवः सवर्गः पराजये
 15 वृषसेनश च राधेय संक्रुद्धस तनयस तव
     तवयि मॊहसमापन्ने पाण्डवान अभिधावति
 16 एतच छरुत्वा तु वचनं शल्यस्यामित तेजसः
     हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम
 17 ततः करुद्धॊ वृषसेनॊ ऽभयधावद; आतस्थिवांसं सवरथं हतारिम
     वृकॊदरं कालम इवात्त दण्डं; गदाहस्तं पॊथमानं तवदीयान
 18 तम अभ्यधावन नकुलः परवीरॊ; रॊषाद अमित्रं परतुदन पृषत्कैः
     कर्णस्य पुत्रं समरे परहृष्टं; जिष्णुर जिघांसुर मघवेव जम्भम
 19 ततॊ धवजं सफाटिकचित्रकम्बुं; चिच्छेद वीरॊ नकुलः कषुरेण
     कर्णात्मजस्येष्व असनं च चित्रं; भल्लेन जाम्बूनदपट्ट नद्धम
 20 अथान्यद आदाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवम अभ्यविध्यत
     दिव्यैर महास्त्रैर नकुलं महास्त्रॊ; दुःशासनस्यापचितिं यियासुः
 21 ततः करुद्धॊ नकुलस तं महात्मा; शरैर महॊल्का परतिमैर अविध्यत
     दिव्यैरस्त्रैर अभ्यविध्यच च सॊ ऽपि; कर्णस्या पुत्रॊ नकुलं कृतास्त्रः
 22 कर्णस्या पुत्रॊ नकुलस्य राजन; सर्वान अश्वान अक्षिणॊद उत्तमास्त्रैः
     वनायुजान सुकुमारस्य शुभ्रान; अलंकृताञ जातरूपेण शीघ्रान
 23 ततॊ हताश्वाद अवरुह्य यानाद; आदाय चर्म रुचिरं चाष्ट चन्द्रम
     आकाशसंकाशम असिं गृहीत्वा; पॊप्लूयमानः खगवच चचार
 24 ततॊ ऽनतरिक्षे नृवराश्वनागंश; चिच्छेद मार्गान विचरन विचित्रान
     ते परापतन्न असिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा
 25 दविसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः
     एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुना इवॊत्तम चन्दनास ते
 26 तम आपतन्तं नकुलं सॊ ऽभिपत्य; समन्ततः सायकैर अभ्यविध्यत
     स तुद्यमानॊ नकुलः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः
 27 तं कर्ण पुत्रॊ विधमन्तम एकं; नराश्वमातङ्गरथप्रवेकान
     करीडन्तम अष्टादशभिः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः
 28 ततॊ ऽभयधावत समरे जिघांसुः; कर्णात्मजं पाण्डुसुतॊ नृवीरः
     तस्येषुभिर वयधमत कर्ण पुत्रॊ; महारणे चर्म सहस्रतारम
 29 तस्यायसं निशितं तीक्ष्णधारम; असिं विकॊशं गुरुभारसाहम
     दविषच छरीरापहरं सुघॊरम; आधुन्वतः सर्पम इवॊग्ररूपम
 30 कषिप्रं शरैः षड्भिर अमित्रसाहश; चकर्त खड्गं निशितैः सुघॊरैः
     पुनश च पीतैर निशितैः पृषत्कैः; सतनान्तरे गाढम अथाभ्यविध्यत
 31 स भीमसेनस्य रतहं हताश्वॊ; माद्री सुतः कर्णसुताभितप्तः
     आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य
 32 नकुलम अथ विदित्वा छिन्नबाणासनासिं; विरथम अरिशरार्तं कर्ण पुत्रास्त्र भग्नम
     पवनधुत पताका हरादिनॊ वल्गिताश्वा; वरपुरुषनियत्तास ते रथाः शीघ्रम ईयुः
 33 दरुपद सुत वरिष्ठाः पञ्च शैनेय षष्ठा; दरुपद दुहितृपुत्राः पञ्च चामित्रसाहाः
     दविरदरथनराश्वान सूदयन्तस तवदीयान; भुजग पतिनिकाशैर मार्गणैर आत्तशस्त्राः
 34 अथ तव रथमुख्यास तान परतीयुस तवरन्तॊ; हृदिक सुत कृपौ च दरौणिदुर्यॊधनौ च
     शकुनिशुकवृकाश च कराथ देवावृधौ च; दविरदजलदघॊषैः सयन्दनैः कार्मुकैश च
 35 तव नरवरवर्यास तान दशैकं च वीरान; परवर शरवराग्र्यैस ताडयन्तॊ ऽभयरुन्धन
     नव जलदसवर्णैर हस्तिभिर तान उदीयुर; गिरिशिखरनिकाशैर भीमवेगैः कुणिन्दाः
 36 सुकल्पिता हैमवता मदॊत्कटा; रणाभिकामैः कृतिभिः समास्थिताः
     सुवर्णजालावतता बभुर गजास; तथा यथा वै जलदाः सविद्युतः
 37 कुणिन्द पुत्रॊ दशभिर महायसैः; कृपं ससूताश्वम अपीडयद भृशम
     ततः शरद्वत सुत सायकैर हतः; सहैव नागेन पपात भूतले
 38 कुणिन्द पुत्रावरजस तु तॊमरैर; दिवाकरांशु परतिमैर अयॊ मयैः
     रथं च विक्षॊभ्य ननाद नर्दतस; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत
 39 ततः कुणिन्देषु हतेषु तेष्व अथ; परहृष्टरूपास तव ते महारथाः
     भृशं परदध्मुर लवनाम्बुसंभवान; परांश च बाणासनपाणयॊ ऽभययुः
 40 अथाभवद युद्धम अतीव दारुणं; पुनः कुरूणां सह पाणु सृञ्जयैः
     शरासि शक्त्यृष्टि गदा परश्वधैर; नराश्वनागासु हरं भृशाकुलम
 41 रथाश्वमातङ्गपदातिभिस ततः; परस्परं विप्रहतापतन कषितौ
     यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवॊग्रमारुतैः
 42 ततः शतानीक हतान महागजांस; तथा रथान पत्तिगणांश च तावकान
     जघान भॊजश च हयान अथापतन; विशस्त्र कृत्ताः कृतवर्मणा दविपाः
 43 अथापरे दरौणिशराहता दविपास; तरयः ससर्वायुध यॊधकेतवः
     निपेतुर उर्व्यां वयसवः परपातितास; तथा यथा वज्रहता महाचलाः
 44 कुणिन्द राजावरजाद अनन्तरः; सतनान्तरे पत्रिवरैर अताडयत
     तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे दविपं च तम
 45 स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः कषरन
     शचीश वज्रप्रहतॊ ऽमुदागमे; यथा जलं गैरिकपर्वतस तथा
 46 कुणिन्द पुत्र परहितॊ ऽपरद्विपः; शुकं ससूताश्वरथं वयपॊथयत
     ततॊ ऽपतत कराथ शराभिदारितः; सहेश्वरॊ वज्रहतॊ यथा गिरिः
 47 रथी दविपस्थेन हतॊ ऽपतच छरैः; कराथाधिपः पर्वतजेन दुर्जयः
     स वाजिसूतेष्व असनस तथापतद; यथा महावातहतॊ महाद्रुमः
 48 वृकॊ दविपस्थं गिरिराजवासिनं; भृशं शरैर दवादशभिः पराभिनत
     ततॊ वृकं साश्वरथं महाजवं; तवरंश चतुर्भिश चरणे वयपॊथयत
 49 स नागराजः सनियन्तृकॊ ऽपतत; पराहतॊ बभ्रु सुतेषु भिर भृशम
     स चापि देवावृध सूनुर अर्दितः; पपात नुन्नः सहदेव सूनुना
 50 विषाण पॊत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः
     जगाम वेगेन भृशार्दयंश च तं; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत
 51 ततः शतानीक हता महागजा; हया रथाः पत्तिगणाश च तावकाः
     सुपर्णवातप्रहता यथा नगास; तथागता गाम अवशा विचूर्णिताः
 52 ततॊ ऽभयविध्यद बहुभिः शितैः शरैः; कुणिन्द पुत्रॊ नकुलात्मजं समयन
     ततॊ ऽसय कायान निचकर्त नाकुलिः; शिरः करुषेणाम्बुज संनिभाननम
 53 ततः शतानीकम अविध्यद आशुगैस; तरिभिः शितैः कर्णसुतॊ ऽरजुनं तरिभिः
     तरिभिश च भीमं नकुलं च सप्तभिर; जनार्दनं दवादशभिश च सायकैः
 54 तद अस्य कर्मातिमनुष्य कर्मणः; समीक्ष्य हृष्टाः कुरवॊ ऽभयपूजयन
     पराक्रमज्ञास तु धनंजयस्य ते; हुतॊ ऽयम अग्नाव इति तं तु मेनिरे
 55 ततः किरीटी परवीर घाती; हताश्वम आलॊक्य नरप्रवीरम
     तम अभ्यधावद वृषसेनम आहवे; ससूतजस्य परमुखे सथितं तदा
 56 तम आपतन्तं नरवीरम उग्रं; महाहवे बाणसहस्रधारिणम
     अभ्यापतत कर्णसुतॊ महारथॊ; यथैव चेन्द्रं नमुचिः पुरातने
 57 ततॊ ऽदभुतेनैक शतेन पार्थं; शरैर विद्ध्वा सूतपुत्रस्य पुत्रः
     ननाद नादं सुमहानुभावॊ; विद्ध्वेव शक्रं नमुचिः पुरा वै
 58 पुनः स पार्थं वृषसेन उग्रैर; बाणैर अविध्यद भुजमूलमध्ये
     तथैव कृष्णं नवभिः समार्दयत; पुनश च पार्थं दशभिः शिताग्रैः
 59 ततः किरीटी रणमूर्ध्नि कॊपात; कृत्वा तरिशाखां भरुकुटिं ललाटे
     मुमॊच बाणान विशिखान महात्मा; वधाय राजन सूतपुत्रस्य संख्ये
 60 विव्याध चैनं दशभिः पृषत्कैर; मर्मस्व असक्तं परसभं किरीटी
     चिच्छेद चास्येष्व असनं भुजौ च; कषुरैर चतुर्भिः शिर एव चॊग्रैः
 61 स पार्थ बाणाभिहतः पपात; रथाद विबाहुर विशिरा धरायाम
     सुपुष्पितः पर्णधरॊ ऽतिकायॊ; वातेरितः शाल इवाद्रिशृङ्गात
 62 तं परेक्ष्य बाणाभिहतं पतन्तं; रथात सुतं सूतजः कषिप्रकारी
     रथं रथेनाशु जगाम वेगात; किरीटिनः पुत्र बधाभितप्तः
  1 [s]
      duḥśāsane tu nihate putrās tava mahārathāḥ
      mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ
      daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ
  2 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ
      alolupaḥ śalaḥ saṃdho vātavegasuvarcasau
  3 ete sametya sahitā bhrātṛvyasanakarśitāḥ
      bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan
  4 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ
      bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau
  5 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ
      rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam
  6 hateṣu teṣu vīreṣu pradudrāva balaṃ tava
      paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam
  7 tataḥ karṇo mahārāja praviveśa mahāraṇam
      dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva
  8 tasya tv ākāra bhāvajñaḥ śalyaḥ samitiśobhanaḥ
      uvāca vacanaṃ karṇāṃ prapta kālam ariṃdama
      mā vyathāṃ kuru rādheya naitat tvayy upapadyate
  9 ete dravanti rājāno bhīmasenabhayārditāḥ
      duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ
  10 duḥśāsanasya rudhire pīyamāne mahātmanā
     vyāpanna cetasaś caiva śokopahatamanyavaḥ
 11 duryodhanam upāsante parivārya samantataḥ
     kṛpaprabhṛtayaḥ karṇahataśeṣāś ca sodarāḥ
 12 pāṇḍavā labdhalakṣāś ca dhanaṃjaya purogamāḥ
     tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ
 13 sa taṃ puruṣaśārdūla pauruṣe mahati sthitaḥ
     kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam
 14 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ
     tam udvaha mahābāho yathāśakti yathābalam
     jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye
 15 vṛṣasenaś ca rādheya saṃkruddhas tanayas tava
     tvayi mohasamāpanne pāṇḍavān abhidhāvati
 16 etac chrutvā tu vacanaṃ śalyasyāmita tejasaḥ
     hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram
 17 tataḥ kruddho vṛṣaseno 'bhyadhāvad; ātasthivāṃsaṃ svarathaṃ hatārim
     vṛkodaraṃ kālam ivātta daṇḍaṃ; gadāhastaṃ pothamānaṃ tvadīyān
 18 tam abhyadhāvan nakulaḥ pravīro; roṣād amitraṃ pratudan pṛṣatkaiḥ
     karṇasya putraṃ samare prahṛṣṭaṃ; jiṣṇur jighāṃsur maghaveva jambham
 19 tato dhvajaṃ sphāṭikacitrakambuṃ; ciccheda vīro nakulaḥ kṣureṇa
     karṇātmajasyeṣv asanaṃ ca citraṃ; bhallena jāmbūnadapaṭṭa naddham
 20 athānyad ādāya dhanuḥ suśīghraṃ; karṇātmajaḥ pāṇḍavam abhyavidhyat
     divyair mahāstrair nakulaṃ mahāstro; duḥśāsanasyāpacitiṃ yiyāsuḥ
 21 tataḥ kruddho nakulas taṃ mahātmā; śarair maholkā pratimair avidhyat
     divyairastrair abhyavidhyac ca so 'pi; karṇasyā putro nakulaṃ kṛtāstraḥ
 22 karṇasyā putro nakulasya rājan; sarvān aśvān akṣiṇod uttamāstraiḥ
     vanāyujān sukumārasya śubhrān; alaṃkṛtāñ jātarūpeṇa śīghrān
 23 tato hatāśvād avaruhya yānād; ādāya carma ruciraṃ cāṣṭa candram
     ākāśasaṃkāśam asiṃ gṛhītvā; poplūyamānaḥ khagavac cacāra
 24 tato 'ntarikṣe nṛvarāśvanāgaṃś; ciccheda mārgān vicaran vicitrān
     te prāpatann asinā gāṃ viśastā; yathāśvamedhe paśavaḥ śamitrā
 25 dvisāhasrā viditā yuddhaśauṇḍā; nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ
     ekena śīghraṃ nakulena kṛttāḥ; sārepsunā ivottama candanās te
 26 tam āpatantaṃ nakulaṃ so 'bhipatya; samantataḥ sāyakair abhyavidhyat
     sa tudyamāno nakulaḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ
 27 taṃ karṇa putro vidhamantam ekaṃ; narāśvamātaṅgarathapravekān
     krīḍantam aṣṭādaśabhiḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ
 28 tato 'bhyadhāvat samare jighāṃsuḥ; karṇātmajaṃ pāṇḍusuto nṛvīraḥ
     tasyeṣubhir vyadhamat karṇa putro; mahāraṇe carma sahasratāram
 29 tasyāyasaṃ niśitaṃ tīkṣṇadhāram; asiṃ vikośaṃ gurubhārasāham
     dviṣac charīrāpaharaṃ sughoram; ādhunvataḥ sarpam ivograrūpam
 30 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś; cakarta khaḍgaṃ niśitaiḥ sughoraiḥ
     punaś ca pītair niśitaiḥ pṛṣatkaiḥ; stanāntare gāḍham athābhyavidhyat
 31 sa bhīmasenasya ratahṃ hatāśvo; mādrī sutaḥ karṇasutābhitaptaḥ
     āpupluve siṃha ivācalāgraṃ; saṃprekṣamāṇasya dhanaṃjayasya
 32 nakulam atha viditvā chinnabāṇāsanāsiṃ; viratham ariśarārtaṃ karṇa putrāstra bhagnam
     pavanadhuta patākā hrādino valgitāśvā; varapuruṣaniyattās te rathāḥ śīghram īyuḥ
 33 drupada suta variṣṭhāḥ pañca śaineya ṣaṣṭhā; drupada duhitṛputrāḥ pañca cāmitrasāhāḥ
     dviradarathanarāśvān sūdayantas tvadīyān; bhujaga patinikāśair mārgaṇair āttaśastrāḥ
 34 atha tava rathamukhyās tān pratīyus tvaranto; hṛdika suta kṛpau ca drauṇiduryodhanau ca
     śakuniśukavṛkāś ca krātha devāvṛdhau ca; dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca
 35 tava naravaravaryās tān daśaikaṃ ca vīrān; pravara śaravarāgryais tāḍayanto 'bhyarundhan
     nava jaladasavarṇair hastibhir tān udīyur; giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ
 36 sukalpitā haimavatā madotkaṭā; raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ
     suvarṇajālāvatatā babhur gajās; tathā yathā vai jaladāḥ savidyutaḥ
 37 kuṇinda putro daśabhir mahāyasaiḥ; kṛpaṃ sasūtāśvam apīḍayad bhṛśam
     tataḥ śaradvat suta sāyakair hataḥ; sahaiva nāgena papāta bhūtale
 38 kuṇinda putrāvarajas tu tomarair; divākarāṃśu pratimair ayo mayaiḥ
     rathaṃ ca vikṣobhya nanāda nardatas; tato 'sya gāndhārapatiḥ śiro 'harat
 39 tataḥ kuṇindeṣu hateṣu teṣv atha; prahṛṣṭarūpās tava te mahārathāḥ
     bhṛśaṃ pradadhmur lavanāmbusaṃbhavān; parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ
 40 athābhavad yuddham atīva dāruṇaṃ; punaḥ kurūṇāṃ saha pāṇu sṛñjayaiḥ
     śarāsi śaktyṛṣṭi gadā paraśvadhair; narāśvanāgāsu haraṃ bhṛśākulam
 41 rathāśvamātaṅgapadātibhis tataḥ; parasparaṃ viprahatāpatan kṣitau
     yathā savidyutstanitā balāhakāḥ; samāsthitā digbhya ivogramārutaiḥ
 42 tataḥ śatānīka hatān mahāgajāṃs; tathā rathān pattigaṇāṃś ca tāvakān
     jaghāna bhojaś ca hayān athāpatan; viśastra kṛttāḥ kṛtavarmaṇā dvipāḥ
 43 athāpare drauṇiśarāhatā dvipās; trayaḥ sasarvāyudha yodhaketavaḥ
     nipetur urvyāṃ vyasavaḥ prapātitās; tathā yathā vajrahatā mahācalāḥ
 44 kuṇinda rājāvarajād anantaraḥ; stanāntare patrivarair atāḍayat
     tavātmajaṃ tasya tavātmajaḥ śaraiḥ; śitaiḥ śarīraṃ bibhide dvipaṃ ca tam
 45 sa nāgarājaḥ saha rājasūnunā; papāta raktaṃ bahu sarvataḥ kṣaran
     śacīśa vajraprahato 'mudāgame; yathā jalaṃ gairikaparvatas tathā
 46 kuṇinda putra prahito 'paradvipaḥ; śukaṃ sasūtāśvarathaṃ vyapothayat
     tato 'patat krātha śarābhidāritaḥ; saheśvaro vajrahato yathā giriḥ
 47 rathī dvipasthena hato 'patac charaiḥ; krāthādhipaḥ parvatajena durjayaḥ
     sa vājisūteṣv asanas tathāpatad; yathā mahāvātahato mahādrumaḥ
 48 vṛko dvipasthaṃ girirājavāsinaṃ; bhṛśaṃ śarair dvādaśabhiḥ parābhinat
     tato vṛkaṃ sāśvarathaṃ mahājavaṃ; tvaraṃś caturbhiś caraṇe vyapothayat
 49 sa nāgarājaḥ saniyantṛko 'patat; parāhato babhru suteṣu bhir bhṛśam
     sa cāpi devāvṛdha sūnur arditaḥ; papāta nunnaḥ sahadeva sūnunā
 50 viṣāṇa potrāparagātraghātinā; gajena hantuṃ śakuneḥ kuṇindajaḥ
     jagāma vegena bhṛśārdayaṃś ca taṃ; tato 'sya gāndhārapatiḥ śiro 'harat
 51 tataḥ śatānīka hatā mahāgajā; hayā rathāḥ pattigaṇāś ca tāvakāḥ
     suparṇavātaprahatā yathā nagās; tathāgatā gām avaśā vicūrṇitāḥ
 52 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ; kuṇinda putro nakulātmajaṃ smayan
     tato 'sya kāyān nicakarta nākuliḥ; śiraḥ kruṣeṇāmbuja saṃnibhānanam
 53 tataḥ śatānīkam avidhyad āśugais; tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ
     tribhiś ca bhīmaṃ nakulaṃ ca saptabhir; janārdanaṃ dvādaśabhiś ca sāyakaiḥ
 54 tad asya karmātimanuṣya karmaṇaḥ; samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan
     parākramajñās tu dhanaṃjayasya te; huto 'yam agnāv iti taṃ tu menire
 55 tataḥ kirīṭī paravīra ghātī; hatāśvam ālokya narapravīram
     tam abhyadhāvad vṛṣasenam āhave; sasūtajasya pramukhe sthitaṃ tadā
 56 tam āpatantaṃ naravīram ugraṃ; mahāhave bāṇasahasradhāriṇam
     abhyāpatat karṇasuto mahāratho; yathaiva cendraṃ namuciḥ purātane
 57 tato 'dbhutenaika śatena pārthaṃ; śarair viddhvā sūtaputrasya putraḥ
     nanāda nādaṃ sumahānubhāvo; viddhveva śakraṃ namuciḥ purā vai
 58 punaḥ sa pārthaṃ vṛṣasena ugrair; bāṇair avidhyad bhujamūlamadhye
     tathaiva kṛṣṇaṃ navabhiḥ samārdayat; punaś ca pārthaṃ daśabhiḥ śitāgraiḥ
 59 tataḥ kirīṭī raṇamūrdhni kopāt; kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe
     mumoca bāṇān viśikhān mahātmā; vadhāya rājan sūtaputrasya saṃkhye
 60 vivyādha cainaṃ daśabhiḥ pṛṣatkair; marmasv asaktaṃ prasabhaṃ kirīṭī
     ciccheda cāsyeṣv asanaṃ bhujau ca; kṣurair caturbhiḥ śira eva cograiḥ
 61 sa pārtha bāṇābhihataḥ papāta; rathād vibāhur viśirā dharāyām
     supuṣpitaḥ parṇadharo 'tikāyo; vāteritaḥ śāla ivādriśṛṅgāt
 62 taṃ prekṣya bāṇābhihataṃ patantaṃ; rathāt sutaṃ sūtajaḥ kṣiprakārī
     rathaṃ rathenāśu jagāma vegāt; kirīṭinaḥ putra badhābhitaptaḥ


Next: Chapter 63