Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 55

  1 [स]
      शरुत्वा च रथि निर्घॊषं सिंहनादं च संयुगे
      अर्जुनः पराह गॊविन्दं शीघ्रं चॊदय वाजिनः
  2 अर्जुनस्य वचः शरुत्वा गॊविन्दॊ ऽरजुनम अब्रवीत
      एष गच्छामि सुक्षिप्रं यत्र भीमॊ वयवस्थितः
  3 आयान्तम अश्वैर हिमशङ्खवर्णैः; सुवर्णमुक्ता मणिजालनद्धैः
      जम्भं जिघांसुं परगृहीतवज्रं; जयाय देवेन्द्रम इवॊग्रमन्युम
  4 रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर नेमिखुर सवनैश च
      संनादयन्तॊ वसुधां दिशश च; करुद्धा नृसिंहा जयम अभ्युदीयुः
  5 तेषां च पार्थस्य महत तदासीद; देहासु पाप्म कषपणं सुयुद्धम
      तरैलॊक्यहेतॊर असुरैर यथासीद; देवस्य विष्णॊर जयतां वरस्य
  6 तैर अस्तम उच्चावचम आयुधौघम; एकः परतिच्छेदे किरीटमाली
      कषुरार्धचन्द्रैर निशितैश च बाणैः; शिरांसि तेषां बहुधा च बाहून
  7 छत्राणि वालव्यजनानि केतून; अश्वान रथान पत्तिगणान दविपांश च
      ते पेतुर उर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि
  8 सुवर्णजालावतता महागजाः; सवैजयन्ती धवजयॊधकल्पिताः
      सुवर्णपुङ्खैर इषुभिः समाचिताश; चकाशिरे परज्वलिता यथाचलाः
  9 विदार्य नागांश च रथांश च वाजिनः; शरॊत्तमैर वासव वज्रसंनिभैः
      दरुतं ययौ कर्ण जिघांसया तथा; यथा मरुत्वान बलभेदने पुरा
  10 ततः स पुरुषव्याघ्रः सूत सैन्यम अरिंदम
     परविवेश महाबाहुर मकरः सागरं यथा
 11 तं दृष्ट्वा तावका राजन रथपत्तिसमन्विताः
     गजाश्वसादि बहुलाः पाण्डवं समुपाद्रवन
 12 तत्राभिद्रवतां पार्थम आरावः सुमहान अभूत
     सागरस्येव मत्तस्य यथा सयात सलिलस्वनः
 13 ते तु तं पुरुषव्याघ्रं वयाघ्रा इव महारथाः
     अभ्यद्रवन्त संग्रामे तयक्त्वा पराणकृतं भयम
 14 तेषाम आपततां तत्र शरवर्षाणि मुञ्चताम
     अर्जुनॊ वयधमत सैन्यं महावातॊ घनान इव
 15 ते ऽरजुनं सहिता भूत्वा रथवंशैः परहारिणः
     अभियाय महेष्वासा विव्यधुर निशितैः शरैः
 16 ततॊ ऽरजुनः सहस्राणि रथवारणवाजिनाम
     परेषयाम आस विशिखैर यमस्य सदनं परति
 17 ते वध्यमानाः समरे पार्थ चापच्युतैः शरैः
     तत्र तत्र सम लीयन्ते भये जाते महारथाः
 18 तेषां चतुःशतान वीरान यतमानान महारथान
     अर्जुनॊ निशितैर बाणैर अनयद यमसादनम
 19 ते वध्यमानाः समरे नाना लिङ्गैः शितैः शरैः
     अर्जुनं समभित्यज्य दुद्रुवुर वै दिशॊ भयात
 20 तेषां शब्दॊ महान आसीद दरवतां वाहिनीमुखे
     महौघस्येव भद्रं ते गिरिम आसाद्य दीर्यतः
 21 तां तु सेनां भृशं विद्ध्वा दरावयित्वार्जुनः शरैः
     परायाद अभिमुखः पार्थः सूतानीकानि मारिष
 22 तस्य शब्दॊ महान आसीत परान अभिमुखस्य वै
     गरुडस्येव पततः पन्नगार्थे यथा पुरा
 23 तं तु शब्दम अभिश्रुत्य भीमसेनॊ महाबलः
     बभूव परमप्रीतः पार्थ दर्शनलालसः
 24 शरुत्वैव पार्थम आयान्तं भीमसेनः परतापवान
     तयक्त्वा पराणान महाराज सेनां तव ममर्द ह
 25 स वायुवेगप्रतिमॊ वायुवेगसमॊ जवे
     वायुवद वयचरद भीमॊ वायुपुत्रः परतापवान
 26 तेनार्द्यमाना राजेन्द्र सेना तव विशां पते
     वयभ्राम्यत महाराज भिन्ना नौर इव सागरे
 27 तां तु सेनां तदा भीमॊ दर्शयन पाणिलाघवम
     शरैर अवचकर्तॊग्रैः परेषयिष्यन यमक्षयम
 28 तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम
     वयत्रस्यन्त रणे यॊधाः कालस्येव युगक्षये
 29 तथार्दितान भीमबलान भीमसेनेन भारत
     दृष्ट्वा दुर्यॊधनॊ राजा इदं वचनम अब्रवीत
 30 सैनिकान स महेष्वासॊ यॊधाश च भरतर्षभ
     समादिशद रणे सर्वान हतभीमम इति सम ह
     तस्मिन हते हतं मन्ये सर्वसैन्यम अशेषतः
 31 परतिगृह्य च ताम आज्ञां तव पुत्रस्य पार्थिवाः
     भीमं परच्छादयाम आसुः शरवर्षैः समन्ततः
 32 गजाश च बहुला राजन नराश च जय गृद्धिनः
     रथा हयाश च राजेन्द्र परिवव्रुर वृकॊदरम
 33 स तैः परिवृतः शूरैः शूरॊ राजन समन्ततः
     शुशुभे भरतश्रेष्ठ नक्षत्रैर इव चन्द्रमाः
 34 स रराज तथा संख्ये दर्शनीयॊ नरॊत्तमः
     निर्विशेषं महाराज यथा हि विजयस तथा
 35 तत्र ते पार्थिवाः सर्वे शरवृष्टी समासृजन
     करॊधरक्तेक्षणाः करूरा हन्तुकामा वृकॊदरम
 36 स विदार्य महासेनां शरैः संनतपर्वभिः
     निश्चक्राम रणाद भीमॊ मत्स्यॊ जालाद इवाम्भसि
 37 हत्वा दशसहस्राणि गजानाम अनिवर्तिनाम
     नृषां शतसहस्रे दवे दवे शते चैव भारत
 38 पञ्च चाश्वसहस्राणि रथानां शतम एव च
     हत्वा परास्यन्दयद भीमॊ नदीं शॊणितकर्दमा
 39 शॊणितॊदां रथावर्तां हस्तिग्राहसमाकुलाम
     नरमीनाम अश्वनक्रां केशशैवलशाद्वलाम
 40 संछिन्नभुज नागेन्द्रां बहुरत्नापहारिणीम
     ऊरुग्राहां मज्ज पङ्कां शीर्षॊपल समाकुलाम
 41 धनुष्काशां शरावापां गदापरिघकेतनाम
     यॊधव्रातवतीं संख्ये वहन्तीं यमसादनम
 42 कषणेन पुरुषव्याघ्रः परावर्तयत निम्नगाम
     यथा वैतरणीम उग्रां दुस्तराम अकृतात्मभिः
 43 यतॊ यतः पाण्डवेयः परवृत्तॊ रथसत्तमः
     ततस ततॊ ऽपातयत यॊधाञ शतसहस्रशः
 44 एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे
     दुर्यॊधनॊ महाराज शकुनिं वाक्यम अब्रवीत
 45 जय मातुलसंग्रामे भीमसेनं महाबलम
     अस्मिञ जिते जितं मन्ये पाण्डवेयं महाबलम
 46 ततः परायान महाराज सौबलेयः परतापवान
     रणाय महते युक्तॊ भरातृभिः परिवारितः
     रणाय महते युक्तॊ भरातृभिः पारिवारितः
 47 स समासाद्य संग्रामे भीमं भीमपराक्रमम
     वारयाम आस तं वीरॊ वेलेव मकरालयम
     स नयवर्तत तं भीमॊ वार्यमाणः शितैः शरैः
 48 शकुनिस तस्य राजेन्द्र वामे पार्श्वे सतनान्तरे
     परेषयाम आस नाराचान रुक्मपुङ्खाञ शिलाशितान
 49 वर्म भित्त्वा तु सौवर्णं बाणास तस्य महात्मनः
     नयमज्जन्त महाराज कङ्कबर्हिण वाससः
 50 सॊ ऽतिविद्धॊ रणे भीमः शरं हेमविभूषितम
     परेषयाम आस सहसा सौबलं परति भारत
 51 तम आयान्तं शरं घॊरं शकुनिः शत्रुतापनः
     चिच्छेद शतधा राजन कृतहस्तॊ महाबलः
 52 तस्मिन निपतिते भूमौ भीमः करुद्धॊ विशां पते
     धनुश चिच्छेद भल्लेन सौबलस्य हसन्न इव
 53 तद अपास्य धनुश छिन्नं सौबलेयः परतापवान
     अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश
 54 तैस तस्य तु महाराज भल्लैः संनतपर्वभिः
     चतुर्भिः सारथिं हय आर्च्छद भीमं पञ्चभिर एव च
 55 धवजम एकेन चिच्छेद छत्रं दवाभ्यां विशां पते
     चतुर्भिश चतुरॊ वाहान विव्याध सुबलात्मजः
 56 ततः करुद्धॊ महाराज भीमसेनः परतापवान
     शक्तिं चिक्षेप समरे रुक्मदण्डाम अयॊ मयीम
 57 सा भीम भुजनिर्मुक्ता नागजिह्वेव चञ्चला
     निपपात रथे तूर्णं सौबलस्य महात्मनः
 58 ततस ताम एव संगृह्य शक्तिं कनकभूषणाम
     भीमसेनाय चिक्षेप करुद्ध रूपॊ विशां पते
 59 सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः
     पपात च ततॊ भूमौ यथा विद्युन नभश चयुता
 60 अथॊत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः
     न तु तं ममृषे भीमः सिंहनादं तरस्विनाम
 61 स संगृह्य धनुः सज्यं तवरमाणॊ महारथः
     मुहूर्ताद इव राजेन्द्र छादयाम आस सायकैः
     सौबलस्य बलं संख्ये तयक्त्वात्मानं महाबलः
 62 तस्याश्वांश चतुरॊ हत्वा सूतं चैव विशां पते
     धवजं चिच्छेद मल्लेन तवरमाणः पराक्रमी
 63 हताश्वं रथम उत्सृज्य तवरमाणॊ नरॊत्तमः
     तस्थौ विस्फारयंश चापं करॊधरक्तेक्षणः शवसन
     शरैश च बहुधा राजन भीमम आर्च्छत समन्ततः
 64 परतिहत्य तु वेगेन भीमसेनः परतापवान
     धनुश चिच्छेद संक्रुद्धॊ विव्याध च शितैः शरैः
 65 सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः
     निपपात ततॊ भूमौ किं चित पराणॊ नराधिप
 66 ततस तं विह्वलं जञात्वा पुत्रस तव विशां पते
     अपॊवाह रथेनाजौ भीमसेनस्य पश्यतः
 67 रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः
     परदुद्रुवुर दिशॊ भीता भीमाञ जाते महाभये
 68 सौबले निर्जिते राजन भीमसेनेन धन्विना
     भयेन महता भग्नः पुत्रॊ दुर्यॊधनस तव
     अपायाज जवनैर अश्वैः सापेक्षॊ मातुलं परति
 69 पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत
     विप्रजग्मुः समुत्सृज्य दवैरथानि समन्ततः
 70 तान दृष्ट्वातिरथान सर्वान धार्तराष्ट्रान पराङ्मुखान
     जवेनाभ्यपतद भीमः किरञ शरशतान बहून
 71 ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः
     कर्णम आसाद्य समरे सथिता राजन समन्ततः
     स हि तेषां महावीर्यॊ दवीपॊ ऽभूत सुमहाबलः
 72 भिन्ननौका यथा राजन दवीपम आसाद्य निर्वृताः
     भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये
 73 तथा कर्णं समासाद्य तावका भरतर्षभ
     समाश्वस्ताः सथिता राजन संप्रहृष्टाः परस्परम
     समाजग्मुश च युद्धाय मृत्युं कृत्वा निवर्तनम
  1 [s]
      śrutvā ca rathi nirghoṣaṃ siṃhanādaṃ ca saṃyuge
      arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ
  2 arjunasya vacaḥ śrutvā govindo 'rjunam abravīt
      eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ
  3 āyāntam aśvair himaśaṅkhavarṇaiḥ; suvarṇamuktā maṇijālanaddhaiḥ
      jambhaṃ jighāṃsuṃ pragṛhītavajraṃ; jayāya devendram ivogramanyum
  4 rathāśvamātaṅgapadātisaṃghā; bāṇasvanair nemikhura svanaiś ca
      saṃnādayanto vasudhāṃ diśaś ca; kruddhā nṛsiṃhā jayam abhyudīyuḥ
  5 teṣāṃ ca pārthasya mahat tadāsīd; dehāsu pāpma kṣapaṇaṃ suyuddham
      trailokyahetor asurair yathāsīd; devasya viṣṇor jayatāṃ varasya
  6 tair astam uccāvacam āyudhaugham; ekaḥ praticchede kirīṭamālī
      kṣurārdhacandrair niśitaiś ca bāṇaiḥ; śirāṃsi teṣāṃ bahudhā ca bāhūn
  7 chatrāṇi vālavyajanāni ketūn; aśvān rathān pattigaṇān dvipāṃś ca
      te petur urvyāṃ bahudhā virūpā; vātaprabhagnāni yathā vanāni
  8 suvarṇajālāvatatā mahāgajāḥ; savaijayantī dhvajayodhakalpitāḥ
      suvarṇapuṅkhair iṣubhiḥ samācitāś; cakāśire prajvalitā yathācalāḥ
  9 vidārya nāgāṃś ca rathāṃś ca vājinaḥ; śarottamair vāsava vajrasaṃnibhaiḥ
      drutaṃ yayau karṇa jighāṃsayā tathā; yathā marutvān balabhedane purā
  10 tataḥ sa puruṣavyāghraḥ sūta sainyam ariṃdama
     praviveśa mahābāhur makaraḥ sāgaraṃ yathā
 11 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ
     gajāśvasādi bahulāḥ pāṇḍavaṃ samupādravan
 12 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt
     sāgarasyeva mattasya yathā syāt salilasvanaḥ
 13 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ
     abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam
 14 teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām
     arjuno vyadhamat sainyaṃ mahāvāto ghanān iva
 15 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ
     abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ
 16 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām
     preṣayām āsa viśikhair yamasya sadanaṃ prati
 17 te vadhyamānāḥ samare pārtha cāpacyutaiḥ śaraiḥ
     tatra tatra sma līyante bhaye jāte mahārathāḥ
 18 teṣāṃ catuḥśatān vīrān yatamānān mahārathān
     arjuno niśitair bāṇair anayad yamasādanam
 19 te vadhyamānāḥ samare nānā liṅgaiḥ śitaiḥ śaraiḥ
     arjunaṃ samabhityajya dudruvur vai diśo bhayāt
 20 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe
     mahaughasyeva bhadraṃ te girim āsādya dīryataḥ
 21 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ
     prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa
 22 tasya śabdo mahān āsīt parān abhimukhasya vai
     garuḍasyeva patataḥ pannagārthe yathā purā
 23 taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ
     babhūva paramaprītaḥ pārtha darśanalālasaḥ
 24 śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān
     tyaktvā prāṇān mahārāja senāṃ tava mamarda ha
 25 sa vāyuvegapratimo vāyuvegasamo jave
     vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān
 26 tenārdyamānā rājendra senā tava viśāṃ pate
     vyabhrāmyata mahārāja bhinnā naur iva sāgare
 27 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam
     śarair avacakartograiḥ preṣayiṣyan yamakṣayam
 28 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam
     vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye
 29 tathārditān bhīmabalān bhīmasenena bhārata
     dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt
 30 sainikān sa maheṣvāso yodhāś ca bharatarṣabha
     samādiśad raṇe sarvān hatabhīmam iti sma ha
     tasmin hate hataṃ manye sarvasainyam aśeṣataḥ
 31 pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ
     bhīmaṃ pracchādayām āsuḥ śaravarṣaiḥ samantataḥ
 32 gajāś ca bahulā rājan narāś ca jaya gṛddhinaḥ
     rathā hayāś ca rājendra parivavrur vṛkodaram
 33 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ
     śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ
 34 sa rarāja tathā saṃkhye darśanīyo narottamaḥ
     nirviśeṣaṃ mahārāja yathā hi vijayas tathā
 35 tatra te pārthivāḥ sarve śaravṛṣṭī samāsṛjan
     krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram
 36 sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ
     niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi
 37 hatvā daśasahasrāṇi gajānām anivartinām
     nṛṣāṃ śatasahasre dve dve śate caiva bhārata
 38 pañca cāśvasahasrāṇi rathānāṃ śatam eva ca
     hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamā
 39 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām
     naramīnām aśvanakrāṃ keśaśaivalaśādvalām
 40 saṃchinnabhuja nāgendrāṃ bahuratnāpahāriṇīm
     ūrugrāhāṃ majja paṅkāṃ śīrṣopala samākulām
 41 dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām
     yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam
 42 kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām
     yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ
 43 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ
     tatas tato 'pātayata yodhāñ śatasahasraśaḥ
 44 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge
     duryodhano mahārāja śakuniṃ vākyam abravīt
 45 jaya mātulasaṃgrāme bhīmasenaṃ mahābalam
     asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam
 46 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān
     raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ
     raṇāya mahate yukto bhrātṛbhiḥ pārivāritaḥ
 47 sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam
     vārayām āsa taṃ vīro veleva makarālayam
     sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ
 48 śakunis tasya rājendra vāme pārśve stanāntare
     preṣayām āsa nārācān rukmapuṅkhāñ śilāśitān
 49 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ
     nyamajjanta mahārāja kaṅkabarhiṇa vāsasaḥ
 50 so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam
     preṣayām āsa sahasā saubalaṃ prati bhārata
 51 tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ
     ciccheda śatadhā rājan kṛtahasto mahābalaḥ
 52 tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate
     dhanuś ciccheda bhallena saubalasya hasann iva
 53 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān
     anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa
 54 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ
     caturbhiḥ sārathiṃ hy ārcchad bhīmaṃ pañcabhir eva ca
 55 dhvajam ekena ciccheda chatraṃ dvābhyāṃ viśāṃ pate
     caturbhiś caturo vāhān vivyādha subalātmajaḥ
 56 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān
     śaktiṃ cikṣepa samare rukmadaṇḍām ayo mayīm
 57 sā bhīma bhujanirmuktā nāgajihveva cañcalā
     nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ
 58 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām
     bhīmasenāya cikṣepa kruddha rūpo viśāṃ pate
 59 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ
     papāta ca tato bhūmau yathā vidyun nabhaś cyutā
 60 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ
     na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām
 61 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ
     muhūrtād iva rājendra chādayām āsa sāyakaiḥ
     saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ
 62 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate
     dhvajaṃ ciccheda mallena tvaramāṇaḥ parākramī
 63 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ
     tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan
     śaraiś ca bahudhā rājan bhīmam ārcchat samantataḥ
 64 pratihatya tu vegena bhīmasenaḥ pratāpavān
     dhanuś ciccheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ
 65 so 'tividdho balavatā śatruṇā śatrukarśanaḥ
     nipapāta tato bhūmau kiṃ cit prāṇo narādhipa
 66 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate
     apovāha rathenājau bhīmasenasya paśyataḥ
 67 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ
     pradudruvur diśo bhītā bhīmāñ jāte mahābhaye
 68 saubale nirjite rājan bhīmasenena dhanvinā
     bhayena mahatā bhagnaḥ putro duryodhanas tava
     apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati
 69 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata
     viprajagmuḥ samutsṛjya dvairathāni samantataḥ
 70 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān
     javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn
 71 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ
     karṇam āsādya samare sthitā rājan samantataḥ
     sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ
 72 bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ
     bhavanti puruṣavyāghra nāvikāḥ kālaparyaye
 73 tathā karṇaṃ samāsādya tāvakā bharatarṣabha
     samāśvastāḥ sthitā rājan saṃprahṛṣṭāḥ parasparam
     samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam


Next: Chapter 56