Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 51

  1 [स]
      ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत
      कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः
  2 अद्य सप्त दशाहानि वर्तमानस्य भारत
      विनाशस्यातिघॊरस्य नरवारणवाजिनाम
  3 भूत्वा हि विपुला सेना तावकानां परैः सह
      अन्यॊन्यं समरे पराप्य किं चिच छेषा विशां पते
  4 भूत्वा हि कौरव्याः पार्थ परभूतगजवाजिनः
      तवां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि
  5 एते च सर्वे पाञ्चालाः सृञ्जयाश च सहान्वयाः
      तवां समासाद्य दुर्धर्षं पाण्डवाश च वयवस्थिताः
  6 पाञ्चालैः पाण्डवैर मत्स्यैः कारूषैश चेदिकेकयैः
      तवया गुप्तैर अमित्रघ्न कृतः शत्रुगणक्षयः
  7 कॊ हि शक्तॊ रणे जेतुं कौरवांस तात संगतान
      अन्यत्र पाण्डवान युद्धे तवया गुप्तान महारथान
  8 तवं हि शक्तॊ रणे जेतुं स सुरासुरमानुषान
      तरीँल लॊकान समम उद्युक्तान किं पुनः कौरवं बलम
  9 भगदत्तं हि राजानं कॊ ऽनयः शक्तस तवया विना
      जेतुं पुरुषशार्दूल यॊ ऽपि सयाद वासवॊपमः
  10 तथेमां विपुलां सेनां गुप्तां पार्थ तवयानघ
     न शेकुः पार्थिवाः सर्वे चक्षुर्भिर अभिवीक्षितुम
 11 तथैव सततं पार्थ रक्षिताभ्यां तवया रणे
     धृष्टद्युम्न शिखण्डिभ्यां भीष्मद्रॊणौ निपातितौ
 12 कॊ हि शक्तॊ रणे पार्थ पाञ्चालानां महारथौ
     भीष्मद्रॊणौ युधा जेतुं शक्रतुल्यपराक्रमौ
 13 कॊ हि शांतनवं संख्ये दरॊणं वैकर्तनं कृपम
     दरौणिं च सौमदत्तिं च कृतवर्माणम एव च
     सौन्धवं मद्रराजं च राजानं च सुयॊधनम
 14 वीरान कृतास्त्रान समरे सर्वान एवानुवर्तिनः
     अक्षौहिणीपतीन उग्रान संरब्धान युद्धदुर्मदान
 15 शरेण्यश च बहुलाः कषीणाः परदीर्णाश्वरथद्विपाः
     नानाजनपदाश चॊग्राः कषत्रियाणाम अमर्षिणाम
 16 गॊवास दासम ईयानां वसातीनां च भारत
     वरात्यानां वाटधानानां भॊजानां चापि मानिनाम
 17 उदीर्णाश च महासेना बरह्मक्षत्रस्य भारत
     तवां समासाद्य निधनं गताः साश्वरथद्विपाः
 18 उग्राश च करूरकर्माणस तुखारा यवनाः खशाः
     दार्वाभिसारा दरदाः शका रमठ तङ्गणाः
 19 अन्ध्रकाश च पुलिन्दाश च किराताश चॊग्रविक्रमाः
     मलेच्छाश च पार्वतीयाश च सागरानूपवासिनः
     संरम्भिणॊ युद्धशौण्डा बलिनॊ दृब्ध पाणयः
 20 एते सुयॊधनस्यार्थे संरब्धाः कुरुभिः सह
     न शक्या युधि निर्जेतुं तवदन्येन परंतप
 21 धार्तराष्ट्रम उदग्रं हि वयूढं दृष्ट्वा महाबलम
     यस्य तवं न भवेस तराता परतीयात कॊ नु मानवः
 22 तत सागरम इवॊद्धूतं रजसा संवृतं बलम
     विदार्य पाण्डवैः करुद्धैस तवया गुप्तैर हतं विभॊ
 23 मागधानाम अधिपतिर जयत्सेनॊ महाबलः
     अद्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना
 24 तदॊ दशसहस्राणि गजानां भीमकर्मणाम
     जघान गदया भीमस तस्य राज्ञः परिच्छदम
     ततॊ ऽनये ऽपि हता नागा रथाश च शतशॊ बलात
 25 तद एवं समरे तात वर्तमाने महाभये
     भीमसेनं समासाद्य तवां च पाण्डव कौरवाः
     सवाजिरथनागाश च मृत्युलॊकम इतॊ गताः
 26 तथा सेनामुखे तत्र निहते पार्थ पाडवैः
     भीष्मः परासृजद उग्राणि शरवर्षाणि मारिष
 27 स चेदिकाशिपाञ्चालान करूषान मत्स्यकेकयान
     शरैः परच्छाद्य निधनम अनयत परुषास्त्रवित
 28 तस्य चापच्युतैर बाणैः परदेहविदारणैः
     पूर्णम आकाशम अभवद रुक्मपुङ्खरजिह्मगैः
 29 गत्या दशम्या ते गत्वा जघ्नुर वाजिरथद्विपान
     हित्वा नव गतीर दुष्टाः स बाणान वयायतॊ ऽमुचत
 30 दिनानि दश भीष्मेण निघ्नता तावकं बलम
     शून्याः कृता रथॊपस्था हताश च गजवाजिनः
 31 दर्शयित्वात्मनॊ रूपं रुद्रॊपेन्द्र समं युधि
     पाण्डवानाम अनीकानि परविगाह्य वयशातयत
 32 विनिघ्नन पृथिवीपालांश चेदिपाञ्चालकेकयान
     वयदहत पाण्डवीं मन्दम उज्जिहीर्षुः सुयॊधनम
 33 तथा चरन्तं समरे तपन्तम इव भास्करम
     न शेकुः सृञ्जया दरष्टुं तथैवान्ये महीक्षितः
 34 विचरन्तं तथा तं तु संग्रामे जितकाशिनम
     सवाद यॊगेन सहसा पाण्डवा समुपाद्रवन
 35 स तु विद्राव्य समरे पाण्डवान सृञ्जयान अपि
     एक एव रणे भीष्म एक वीरत्वम आगतः
 36 तं शिखण्डी समासाद्य तवया गुप्तॊ महारथम
     जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः
 37 स एष पतितः शेते शरतल्पे पितामहः
     तवां पराप्य पुरुषव्याघ्र गृध्रः पराप्येव वायसम
 38 दरॊणः पञ्च दिनान्य उग्रॊ विधम्य रिपुवाहिनीः
     कृत्वा वयूहं महायुद्धे पातयित्वा महारथान
 39 जयद्रथस्य समरे कृत्वा रक्षां महारथः
     अन्तकप्रतिमश चॊग्रां रात्रिं युद्ध्वादहत परजाः
 40 अद्येति दवे दिने वीरॊ भारद्वाजः परतापवान
     धृष्टद्युम्नं समासाद्य स गतः परमां गतिम
 41 यदि चैव परान्य युद्धे सूतपुत्र मुखान रथान
     नावारयिष्यः संग्रामे न सम दरॊणॊ वयनङ्क्ष्यत
 42 भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम
     ततॊ दरॊणॊ हतॊ युद्धे पार्षतेन धनंजय
 43 क इवान्यॊ रणे कुर्यात तवदन्यः कषत्रियॊ युधि
     यादृशं ते कृतं पार्थ जयद्रथवधं परति
 44 निवार्य सेनां महतीं हत्वा शूरांश च पार्थिवान
     निहतः सैन्धवॊ राजा तवयास्त्र बलतेजसा
 45 आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः
     अनाश्चर्यं हि तत तवत्तस तवं हि पार्थ महारथः
 46 तवां हि पराप्य रणे कषत्रम एकाहाद इति भारत
     तप्यमानम असंयुक्तं न भवेद इति मे मतिः
 47 सेयं पार्थ चमूर घॊरा धार्तराष्ट्रस्य संयुगे
     हता ससर्व वीरा हि भीष्मद्रॊणौ यदा हतौ
 48 शीर्णप्रवर यॊधा अद्य हतवाजि नरद्विपा
     हीना सूर्येन्दु नक्षत्रैर दयौर इवाभाति भारती
 49 विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात
     आसुरीव पुरा सेना शक्रस्येव पराक्रमैः
 50 तेषां हतावशिष्टास तु पञ्च सन्ति महारथाः
     अश्वत्थामा कृतवर्मा कर्णॊ मद्राधिपः कृपः
 51 तांस तवम अद्य नरव्याघ्र हत्वा पञ्च महारथान
     हतामित्रः परयच्छॊर्वीं राज्ञः सद्वीप पत्तनाम
 52 साकाश जलपातालां सपर्वतमहावनाम
     पराप्नॊत्व अमितवीर्यश्रीर अद्य पार्थॊ वसुंधराम
 53 एतां पुरा विष्णुर इव हत्वा दैतेय दानवान
     परयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः
 54 अद्य मॊदन्तु पाञ्चाला निहतेष्व अरिषु तवया
     विष्णुना निहतेष्व एव दानवेयेषु देवताः
 55 यदि वा दविपदां शरेष्ठ दरॊणं मानयतॊ गुरुम
     अश्वत्थाम्नि कृपा ते ऽसति कृपे चाचार्य गौरवात
 56 अत्यन्तॊपचितान वा तवं मानयन भरातृबान्धवान
     कृतवर्माणम आसाद्य न नेष्यामि यमक्षयम
 57 भरातरं मातुर आसाद्य शल्यं मद्रजनाधिपम
     यदि तवम अरविन्दाक्ष दयावान न जिघांससि
 58 इमं पापमतिं कषुद्रम अत्यन्तं पाण्डवान परति
     कर्णम अद्य नरश्रेष्ठ जह्य आशु निशितैः शरैः
 59 एतत ते सुकृतं कर्म नात्र किं चिन न युज्यते
     वयम अप्य अत्र जानीमॊ नात्र दॊषॊ ऽसति कश चन
 60 दहने यत सपुत्राया निशि मातुस तवानघ
     दयूतार्थे यच च युष्मासु परावर्तत सुयॊधनः
     तत्र सर्वत्र दुष्टात्मा कर्णॊ मूलम इहार्जुन
 61 कर्णाद धि मन्यते तराणं नित्यम एव सुयॊधनः
     ततॊ माम अपि संरब्धॊ निग्रहीतुं परचक्रमे
 62 सथिरा बुद्धिर नरेन्द्रस्य धार्तराष्ट्रस्य मानद
     कर्णः पार्थान रणे सर्वान विजेष्यति न संशयः
 63 कर्णम आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः
     रॊचितॊ भवता सार्धं जानतापि बलं तव
 64 कर्णॊ हि भाषते नित्यम अहं पार्थान समागतान
     वासुदेवं सराजानं विजेष्यामि महारणे
 65 परॊत्साहयन दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः
     समतौ गर्जते कर्णस तम अद्य जहि भारत
 66 यच च युष्मासु पापं वै धार्तराष्ट्रः परयुक्तवान
     तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर मुखम
 67 यच च तद धार्तराष्ट्राणां करूरैः षड्भिर महारथैः
     अपश्यं निहतं वीरं सौभद्रम ऋषभेक्षणम
 68 दरॊण दरौणिकृपान वीरान कम्पयन्तॊ महारथान
     निर्मनुष्यांश च मातङ्गान्विरथांश च महारथान
 69 वयश्वारॊहांश च तुरगान पत्तीन वयायुध जीवितान
     कुर्वन्तम ऋषभस्कन्धं कुरु वृष्णियशः करम
 70 विधमन्तम अनीकानि वयथयन्तं महारथान
     मनुष्यवाजि मातङ्गान परहिण्वन्तं यमक्षयम
 71 शरैः सौभद्रम आयस्तं दहन्तम इव वाहिनीम
     तन मे दहति गात्राणि सखे सत्येन ते शपे
 72 यत तत्रापि च दुष्टात्मा कर्णॊ ऽभयद्रुह्यत परभॊ
     अशक्नुवंश चाभिमन्यॊः कर्णः सथातुं रणे ऽगरतः
 73 सौभद्र शरनिर्भिन्नॊ विसंज्ञः शॊणितॊक्षितः
     निःश्वसन करॊधसंदीप्तॊ विमुखः सायकार्दितः
 74 अपयान कृतॊत्साहॊ निराशश चापि जीविते
     तस्थौ सुविह्वलः संख्ये परहार जनितश्रमः
 75 अथ दरॊणस्य समरे तत कालसदृशं तदा
     शरुत्वा कर्णॊ वचः करूरं ततश चिच्छेद कार्मुकम
 76 ततश छिन्नायुधं तेन रणे पञ्च महारथाः
     स चैव निकृतिप्रज्ञः परावधीच छरवृष्टिभिः
 77 यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः
     परमुखे पाण्डवेयानां कुरूणां च नृशंसवत
 78 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
     पतिम अन्यं पृथुश्रॊणिवृणीष्व मित भाषिणि
 79 लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम
     परविशाराल पक्ष्माक्षि न सन्ति पतयस तव
 80 इत्य उक्तवान अधर्मज्ञस तदा परमदुर्मतिः
     पापः पापं वचः कर्णः शृण्वतस तव भारत
 81 तस्य पापस्य तद वाक्यं सुवर्णविकृताः शराः
     शमयन्तु शिला धौतास तवयास्ता जीवितच छिदः
 82 यानि चान्यानि दुष्टात्मा पापानि कृतवांस तवयि
     तान्य अद्य जीवितं चास्य शमयन्तु शरास तव
 83 गाण्डीवप्रहितान घॊरान अद्य गात्रैः सपृशञ शरान
     कर्णः समरतु दुष्टात्मा वचनं दरॊण भीष्मयॊः
 84 सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युत परभाः
     तवयास्तास तस्य मर्माणि भित्त्वा पास्यन्ति शॊणितम
 85 उग्रास तवद भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः
     अद्य कर्णं महावेगाः परेषयन्तु यमक्षयम
 86 अद्य हाहाकृता दीना विषण्णास तवच छरार्दिताः
     परपतन्तं रथा कर्णं पश्यन्तु वसुधाधिपाः
 87 अद्य सवशॊणिते मग्नं शयानं पतितं भुवि
     अपविद्धायुधं कर्णं पश्यन्तु सुहृदॊ निजाः
 88 हस्तिकक्ष्यॊ महान अस्य भल्लेनॊन्मथितस तवया
     परकम्पमानः पततु भूमाव आधिरथेर धवजः
 89 तवया शरशतैश छिन्नं रथं हेमविभूषितम
     हतयॊधं समुत्सृज्य भीतः शल्यः पलायताम
 90 ततः सुयॊधनॊ दृष्ट्वा हतम आधिरथिं तवया
     निराशॊ जीविते तव अद्य राज्ये चैव धनंजय
 91 एते दरवन्ति पाञ्चाला वध्यमानाः शितैः शरैः
     कर्णेन भरतश्रेष्ठ पाण्डवान उज्जिहीर्षवः
 92 पाञ्चालान दरौपदेयांश च धृष्टद्युम्न शिखण्डिनौ
     धृष्टद्युम्न तनूजांश च शतानीकं च नाकुलिम
 93 नकुलं सहदेवं च दुर्मुखं जनमेजयम
     सुवर्माणं सात्यकिं च विद्धि कर्ण वशंगतान
 94 अभ्याहतानां कर्णेन पाञ्चालानां महारणे
     शरूयते निनदॊ घॊरस तद बन्धूनां परंतप
 95 न तव एव भीताः पाञ्चालाः कथं चित सयुः पराङ्मुखाः
     न हि मृत्युं महेष्वासा गणयन्ति महारथाः
 96 य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत
     तं समासाद्य पाञ्चाला भीष्मं नासान पराङ्मुखाः
 97 तथा जवलन्तम अस्त्राग्निं गुरुं सर्वधनुष्मताम
     निर्दहन्तं समारॊहन दुर्धर्षं दरॊणम ओजसा
 98 ते नित्यम उदिता जेतुं युद्धे शत्रून अरिंदमाः
     न जात्व आधिरथेर भीताः पाञ्चालाः सयुः पराङ्मुखाः
 99 तेषाम आपततां शूरः पाञ्चालानां तरस्विनाम
     आदत्ते ऽसूञ शरैः कर्णः पतंगानाम इवानलः
 100 तांस तथाभिमुखान वीरान मित्रार्थे तयक्तजीवितान
    कषयं नयति राधेयः पाञ्चालाञ शतशॊ रणे
101 अस्त्रं हि रामात कर्णेन भार्गवाद ऋषिसत्तमात
    यद उपात्तं पुरा घॊरं तस्य रूपम उदीर्यते
102 तापनं सर्वसैन्यानां घॊररूपं सुदारुणम
    समावृत्य महासेनां जवलति सवेन तेजसा
103 एते चरन्ति संग्रामे कर्ण चापच्युताः शराः
    भरमराणाम इव वरातास तापयन्तः सम तावकान
104 एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत
    कर्णास्त्रं समरे पराप्य दुर्निवारम अनात्मभिः
105 एष भीमॊ दृढक्रॊधॊ वृतः पार्थ समन्ततः
    सृञ्जयैर यॊधयन कर्णं पीड्यते सम शितैः शरैः
106 पाण्डवान सृञ्जयांश चैव पाञ्चालांश चैव भारत
    हन्याद उपेक्षितः कर्णॊ रॊगॊ देहम इवाततः
107 नान्यं तवत्तॊ ऽभिपश्यामि यॊधं यौधिष्ठिरे बले
    यः समासाद्य राधेयं सवस्तिमान आव्रजेद गृहम
108 तम अद्य निशितैर बाणैर निहत्य भरतर्षभ
    यथाप्रतिज्ञं पार्थ तवं कृत्वा कीर्तिम अवाप्नुहि
109 तवं हि शक्तॊ रणे जेतुं सकर्णान अपि कौरवान
    नान्यॊ युधि युधां शरेष्ठ सत्यम एतद बरवीमि ते
110 एत कृत्वा महत कर्महत्वा कर्णं महारथम
    कृतार्थः सफलः पार्थ सुखी भव नरॊत्तम
  1 [s]
      tataḥ punar ameyātmā keśavo 'rjunam abravīt
      kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ
  2 adya sapta daśāhāni vartamānasya bhārata
      vināśasyātighorasya naravāraṇavājinām
  3 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha
      anyonyaṃ samare prāpya kiṃ cic cheṣā viśāṃ pate
  4 bhūtvā hi kauravyāḥ pārtha prabhūtagajavājinaḥ
      tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani
  5 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ
      tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ
  6 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ
      tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ
  7 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān
      anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
  8 tvaṃ hi śakto raṇe jetuṃ sa surāsuramānuṣān
      trīṁl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam
  9 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā
      jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ
  10 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha
     na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum
 11 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe
     dhṛṣṭadyumna śikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau
 12 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau
     bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau
 13 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam
     drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca
     saundhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam
 14 vīrān kṛtāstrān samare sarvān evānuvartinaḥ
     akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
 15 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ
     nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām
 16 govāsa dāsam īyānāṃ vasātīnāṃ ca bhārata
     vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām
 17 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata
     tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ
 18 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ
     dārvābhisārā daradāḥ śakā ramaṭha taṅgaṇāḥ
 19 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ
     mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ
     saṃrambhiṇo yuddhaśauṇḍā balino dṛbdha pāṇayaḥ
 20 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha
     na śakyā yudhi nirjetuṃ tvadanyena paraṃtapa
 21 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam
     yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ
 22 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam
     vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho
 23 māgadhānām adhipatir jayatseno mahābalaḥ
     adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā
 24 tado daśasahasrāṇi gajānāṃ bhīmakarmaṇām
     jaghāna gadayā bhīmas tasya rājñaḥ paricchadam
     tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt
 25 tad evaṃ samare tāta vartamāne mahābhaye
     bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ
     savājirathanāgāś ca mṛtyulokam ito gatāḥ
 26 tathā senāmukhe tatra nihate pārtha pāḍavaiḥ
     bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa
 27 sa cedikāśipāñcālān karūṣān matsyakekayān
     śaraiḥ pracchādya nidhanam anayat paruṣāstravit
 28 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ
     pūrṇam ākāśam abhavad rukmapuṅkharajihmagaiḥ
 29 gatyā daśamyā te gatvā jaghnur vājirathadvipān
     hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat
 30 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam
     śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ
 31 darśayitvātmano rūpaṃ rudropendra samaṃ yudhi
     pāṇḍavānām anīkāni pravigāhya vyaśātayat
 32 vinighnan pṛthivīpālāṃś cedipāñcālakekayān
     vyadahat pāṇḍavīṃ mandam ujjihīrṣuḥ suyodhanam
 33 tathā carantaṃ samare tapantam iva bhāskaram
     na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ
 34 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam
     savād yogena sahasā pāṇḍavā samupādravan
 35 sa tu vidrāvya samare pāṇḍavān sṛñjayān api
     eka eva raṇe bhīṣma eka vīratvam āgataḥ
 36 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham
     jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ
 37 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ
     tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam
 38 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ
     kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān
 39 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ
     antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ
 40 adyeti dve dine vīro bhāradvājaḥ pratāpavān
     dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim
 41 yadi caiva parāny yuddhe sūtaputra mukhān rathān
     nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata
 42 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam
     tato droṇo hato yuddhe pārṣatena dhanaṃjaya
 43 ka ivānyo raṇe kuryāt tvadanyaḥ kṣatriyo yudhi
     yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati
 44 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān
     nihataḥ saindhavo rājā tvayāstra balatejasā
 45 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ
     anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ
 46 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata
     tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ
 47 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge
     hatā sasarva vīrā hi bhīṣmadroṇau yadā hatau
 48 śīrṇapravara yodhā adya hatavāji naradvipā
     hīnā sūryendu nakṣatrair dyaur ivābhāti bhāratī
 49 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt
     āsurīva purā senā śakrasyeva parākramaiḥ
 50 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ
     aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ
 51 tāṃs tvam adya naravyāghra hatvā pañca mahārathān
     hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpa pattanām
 52 sākāśa jalapātālāṃ saparvatamahāvanām
     prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām
 53 etāṃ purā viṣṇur iva hatvā daiteya dānavān
     prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ
 54 adya modantu pāñcālā nihateṣv ariṣu tvayā
     viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ
 55 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum
     aśvatthāmni kṛpā te 'sti kṛpe cācārya gauravāt
 56 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān
     kṛtavarmāṇam āsādya na neṣyāmi yamakṣayam
 57 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam
     yadi tvam aravindākṣa dayāvān na jighāṃsasi
 58 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati
     karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ
 59 etat te sukṛtaṃ karma nātra kiṃ cin na yujyate
     vayam apy atra jānīmo nātra doṣo 'sti kaś cana
 60 dahane yat saputrāyā niśi mātus tavānagha
     dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ
     tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna
 61 karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ
     tato mām api saṃrabdho nigrahītuṃ pracakrame
 62 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada
     karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
 63 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ
     rocito bhavatā sārdhaṃ jānatāpi balaṃ tava
 64 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān
     vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe
 65 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ
     samatau garjate karṇas tam adya jahi bhārata
 66 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān
     tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham
 67 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ
     apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam
 68 droṇa drauṇikṛpān vīrān kampayanto mahārathān
     nirmanuṣyāṃś ca mātaṅgānvirathāṃś ca mahārathān
 69 vyaśvārohāṃś ca turagān pattīn vyāyudha jīvitān
     kurvantam ṛṣabhaskandhaṃ kuru vṛṣṇiyaśaḥ karam
 70 vidhamantam anīkāni vyathayantaṃ mahārathān
     manuṣyavāji mātaṅgān prahiṇvantaṃ yamakṣayam
 71 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm
     tan me dahati gātrāṇi sakhe satyena te śape
 72 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho
     aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ
 73 saubhadra śaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ
     niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ
 74 apayāna kṛtotsāho nirāśaś cāpi jīvite
     tasthau suvihvalaḥ saṃkhye prahāra janitaśramaḥ
 75 atha droṇasya samare tat kālasadṛśaṃ tadā
     śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam
 76 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ
     sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ
 77 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
     pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat
 78 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
     patim anyaṃ pṛthuśroṇivṛṇīṣva mita bhāṣiṇi
 79 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam
     praviśārāla pakṣmākṣi na santi patayas tava
 80 ity uktavān adharmajñas tadā paramadurmatiḥ
     pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata
 81 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ
     śamayantu śilā dhautās tvayāstā jīvitac chidaḥ
 82 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi
     tāny adya jīvitaṃ cāsya śamayantu śarās tava
 83 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān
     karṇaḥ smaratu duṣṭātmā vacanaṃ droṇa bhīṣmayoḥ
 84 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyuta prabhāḥ
     tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam
 85 ugrās tvad bhujanirmuktā marma bhittvā śitāḥ śarāḥ
     adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam
 86 adya hāhākṛtā dīnā viṣaṇṇās tvac charārditāḥ
     prapatantaṃ rathā karṇaṃ paśyantu vasudhādhipāḥ
 87 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi
     apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ
 88 hastikakṣyo mahān asya bhallenonmathitas tvayā
     prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ
 89 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam
     hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām
 90 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā
     nirāśo jīvite tv adya rājye caiva dhanaṃjaya
 91 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ
     karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
 92 pāñcālān draupadeyāṃś ca dhṛṣṭadyumna śikhaṇḍinau
     dhṛṣṭadyumna tanūjāṃś ca śatānīkaṃ ca nākulim
 93 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam
     suvarmāṇaṃ sātyakiṃ ca viddhi karṇa vaśaṃgatān
 94 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe
     śrūyate ninado ghoras tad bandhūnāṃ paraṃtapa
 95 na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ
     na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ
 96 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat
     taṃ samāsādya pāñcālā bhīṣmaṃ nāsān parāṅmukhāḥ
 97 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām
     nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā
 98 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ
     na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
 99 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām
     ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ
 100 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān
    kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe
101 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt
    yad upāttaṃ purā ghoraṃ tasya rūpam udīryate
102 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam
    samāvṛtya mahāsenāṃ jvalati svena tejasā
103 ete caranti saṃgrāme karṇa cāpacyutāḥ śarāḥ
    bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān
104 ete caranti pāñcālā dikṣu sarvāsu bhārata
    karṇāstraṃ samare prāpya durnivāram anātmabhiḥ
105 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ
    sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ
106 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata
    hanyād upekṣitaḥ karṇo rogo deham ivātataḥ
107 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale
    yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham
108 tam adya niśitair bāṇair nihatya bharatarṣabha
    yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi
109 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān
    nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te
110 eta kṛtvā mahat karmahatvā karṇaṃ mahāratham
    kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama


Next: Chapter 52