Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 48

  1 [स]
      शरुत्वा कर्णं कल्यम उदारवीर्यं; करुद्धः पार्थः फल्गुनस्यामितौजाः
      धनंजयं वाक्यम उवाच चेदं; युधिष्ठिरः कर्ण शराभितप्तः
  2 इदं यदि दवैतवने हय अवक्ष्यः; कर्णं यॊद्धुं न परसहे नृपेति
      वयं तदा पराप्तकालानि सर्वे; वृत्तान्य उपैष्याम तदैव पार्थ
  3 मयि परतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर
      आनीय नः शत्रुमध्यं स कस्मात; समुत्क्षिप्य सथण्डिले परत्यपिंष्ठाह
  4 अन्वाशिष्म वयम अर्जुन तवयि; यियासवॊ बहुकल्याणम इष्टम
      तन नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुलेवातिपुष्पः
  5 परच्छादितं बडिशम इवामिषेण; परच्छादितॊ गवय इवापवाचा
      अनर्थकं मे दर्शितवान असि तवं; राज्यार्थिनॊ राज्यरूपं विनाशम
  6 यत तत पृथां वाग उवाचान्तरिक्षे; सप्ताह जाते तवयि मन्दबुद्धौ
      जातः पुत्रॊ वासव विक्रमॊ ऽयं; सर्वाञ शूराञ शात्रवाञ जेष्यतीति
  7 अयं जेता खाण्डवे देवसंघान; सर्वाणि भूतान्य अपि चॊत्तमौजाः
      अयं जेता मद्रकलिङ्गकेकयान; अयं कुरून हन्ति च राजमध्ये
  8 अस्मात परॊ न भविता धनुर्धरॊ; न वै भूतः कश चन जातु जेता
      इच्छन्न आर्यः सर्वभूतानि कुर्याद; वशे वशीसर्वसमाप्त विद्यः
  9 कान्त्या शशाङ्कस्य जवेन वायॊः; सथैर्येण मेरॊः कषमया पृथिव्याः
      सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बबलेन विष्णॊः
  10 तुल्यॊ महात्मा तव कुन्ति पुत्रॊ; जातॊ ऽदितेर विष्णुर इवारि हन्ता
     सवेषां जयाय दविषतां वधाय; खयातॊ ऽमितौजाः कुलतन्तु कर्ता
 11 इत्य अन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वाग उवाच
     एवंविधं तवां तच च नाभूत तवाद्य; देवा हि नूनम अनृतं वदन्ति
 12 तथापरेषाम ऋषिसत्तमानां; शरुत्वा गिरं पूजयतां सदैव
     न संनतिं परैति सुयॊधनस्य; न तवा जानाम्य आधिरथेर भयार्तम
 13 तवष्टा कृतं वाहम अकूजनाक्षं; शुभं समास्थाय कपिध्वजं तवम
     खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश चेदं गाण्डिवं तालमात्रम
     स केशवेनॊह्यमानः कथं नु; कर्णाद भीतॊ वयपयातॊ ऽसि पार्थ
 14 धनुश चैतत केशवाय परदाय; यन्ता भविष्यस तवं रणे चेद दुरात्मन
     ततॊ ऽहनिष्यत केशवः कर्णम उग्रं; मरुत्पतिर वृत्रम इवात्त वज्रः
 15 मासे ऽपतिष्यः पञ्चमे तवं परकृच्छ्रे; न वा गर्भॊ ऽपय अभविष्यः पृथायाः
     तत ते शरमॊ राजपुत्राभविष्यन; न संग्रामाद अपयातुं दुरात्मन
  1 [s]
      śrutvā karṇaṃ kalyam udāravīryaṃ; kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ
      dhanaṃjayaṃ vākyam uvāca cedaṃ; yudhiṣṭhiraḥ karṇa śarābhitaptaḥ
  2 idaṃ yadi dvaitavane hy avakṣyaḥ; karṇaṃ yoddhuṃ na prasahe nṛpeti
      vayaṃ tadā prāptakālāni sarve; vṛttāny upaiṣyāma tadaiva pārtha
  3 mayi pratiśrutya vadhaṃ hi tasya; balasya cāptasya tathaiva vīra
      ānīya naḥ śatrumadhyaṃ sa kasmāt; samutkṣipya sthaṇḍile pratyapiṃṣṭhāh
  4 anvāśiṣma vayam arjuna tvayi; yiyāsavo bahukalyāṇam iṣṭam
      tan naḥ sarvaṃ viphalaṃ rājaputra; phalārthināṃ niculevātipuṣpaḥ
  5 pracchāditaṃ baḍiśam ivāmiṣeṇa; pracchādito gavaya ivāpavācā
      anarthakaṃ me darśitavān asi tvaṃ; rājyārthino rājyarūpaṃ vināśam
  6 yat tat pṛthāṃ vāg uvācāntarikṣe; saptāha jāte tvayi mandabuddhau
      jātaḥ putro vāsava vikramo 'yaṃ; sarvāñ śūrāñ śātravāñ jeṣyatīti
  7 ayaṃ jetā khāṇḍave devasaṃghān; sarvāṇi bhūtāny api cottamaujāḥ
      ayaṃ jetā madrakaliṅgakekayān; ayaṃ kurūn hanti ca rājamadhye
  8 asmāt paro na bhavitā dhanurdharo; na vai bhūtaḥ kaś cana jātu jetā
      icchann āryaḥ sarvabhūtāni kuryād; vaśe vaśīsarvasamāpta vidyaḥ
  9 kāntyā śaśāṅkasya javena vāyoḥ; sthairyeṇa meroḥ kṣamayā pṛthivyāḥ
      sūryasya bhāsā dhanadasya lakṣmyā; śauryeṇa śakrasya bbalena viṣṇoḥ
  10 tulyo mahātmā tava kunti putro; jāto 'diter viṣṇur ivāri hantā
     sveṣāṃ jayāya dviṣatāṃ vadhāya; khyāto 'mitaujāḥ kulatantu kartā
 11 ity antarikṣe śataśṛṅgamūrdhni; tapasvināṃ śṛṇvatāṃ vāg uvāca
     evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya; devā hi nūnam anṛtaṃ vadanti
 12 tathāpareṣām ṛṣisattamānāṃ; śrutvā giraṃ pūjayatāṃ sadaiva
     na saṃnatiṃ praiti suyodhanasya; na tvā jānāmy ādhirather bhayārtam
 13 tvaṣṭā kṛtaṃ vāham akūjanākṣaṃ; śubhaṃ samāsthāya kapidhvajaṃ tvam
     khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ; dhanuś cedaṃ gāṇḍivaṃ tālamātram
     sa keśavenohyamānaḥ kathaṃ nu; karṇād bhīto vyapayāto 'si pārtha
 14 dhanuś caitat keśavāya pradāya; yantā bhaviṣyas tvaṃ raṇe ced durātman
     tato 'haniṣyat keśavaḥ karṇam ugraṃ; marutpatir vṛtram ivātta vajraḥ
 15 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre; na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ
     tat te śramo rājaputrābhaviṣyan; na saṃgrāmād apayātuṃ durātman


Next: Chapter 49