Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 44

  1 [धृ]
      निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे
      वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः
  2 दरवमाणे बलौघे च निराक्रन्दे मुहुर मुहुः
      किम अकुर्वन्त कुरवस तन ममाचक्ष्व संजय
  3 [स]
      दृष्ट्वा भीमं महाबाहुं सूतपुत्रः परतापवान
      करॊधरक्तेक्षणॊ राजन भीमसेनम उपाद्रवत
  4 तावकं च बलं दृष्ट्वा भीमसेनात पराङ्मुखम
      यत्नेन महता राजन पर्यवस्थापयद बली
  5 वयवस्थाप्य महाबाहुस तव पुत्रस्य वाहिनीम
      परत्युद्ययौ तदा कर्णः पाण्डवान युद्धदुर्मदान
  6 परत्युद्ययुस तु राधेयं पाण्डवानां महारथाः
      धुन्वानाः कार्मुकाण्य आजौ विक्षिपन्तश च सायकान
  7 भीमसेनः सिनेर नप्ता शिखण्डी जनमेजयः
      धृष्टद्युम्नश च बलवान सर्वे चापि परभद्रकाः
  8 पाञ्चालाश च नरव्याघ्राः समन्तात तव वाहिनीम
      अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः
  9 तथैव तावका राजन पाण्डवानाम अनीकिनीम
      अभ्यद्रवन्त तवरिता जिघांसन्तॊ महारथाः
  10 रथनागाश्वकलिलं पत्तिध्वजसमाकुलम
     बभूव पुरुषव्याघ्र सैन्यम अद्भुतदर्शनम
 11 शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव
     दुःशासनं महाराज महत्या सेनया वृतम
 12 नकुलॊ वृषसेनं च चित्रसेनं समभ्ययात
     उलूकं समरे राजन सहदेवः समभ्ययात
 13 सात्यकिः शकुनिं चापि भीमसेनश च कौरवान
     अर्जुनं च रणे यत्तं दरॊणपुत्रॊ महारथः
 14 युधामन्युं महेष्वासं गौतमॊ ऽभयपतद रणे
     कृतवर्मा च बलवान उत्तमौजसम आद्रवत
 15 भीमसेनः कुरून सर्वान पुत्रांश च तव मारिष
     सहानीकान महाबाहुर एक एवाभ्यवारयत
 16 शिखण्डी च ततः कर्णं विचरन्तम अभीतवत
     भीष्म हन्ता महाराज वारयाम आस पत्रिभिः
 17 परतिरब्धस ततः कर्णॊ रॊषात परस्फुरिताधरः
     शिखण्डिनं तरिभिर बाणैर भरुवॊर मध्ये वयताडयत
 18 धारयंस तु स तान बाणाञ शिखण्डी बह्व अशॊभत
     राजतः पर्वतॊ यद्वत तरिभिः शृङ्गैः समन्वितः
 19 सॊ ऽतिविद्धॊ महेष्वासः सूतपुत्रेण संयुगे
     कर्णं विव्याध समरे नवत्या निशितैः शरैः
 20 तस्य कर्णॊ हयान हत्वा सारथिं च तरिभिः शरैः
     उन्ममाथ धवजं चास्य कषुप्रप्रेण महारथः
 21 हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः
     शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः
 22 तां छित्त्वा समरे कर्णस तरिभिर भारत सायकैः
     शिखण्डिनम अथाविध्यन नवभिर निशितैः शरैः
 23 कर्ण चापच्युतान बाणान वर्जयंस तु नरॊत्तमः
     अपयातस ततस तूर्णं शिखण्डी जयतां वरः
 24 ततः कर्णॊ महाराज पाण्डुसैन्यान्य अशातयत
     तूलराशिं समासाद्य यथा वायुर महाजवः
 25 धृष्टद्युम्नॊ महाराज तव पुत्रेण पीडितः
     दुःशासनं तरिभिर बाणैर अभ्यविध्यत सतनान्तरे
 26 तस्य दुःशासनॊ बाहुं सव्यं विव्याध मारिष
     शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा
 27 धृष्टद्युम्नस तु निर्विद्धः शरं घॊरम अमर्षणः
     दुःशासनाय संक्रुद्धः परेषयाम आस भारत
 28 आपतन्तं महावेगं धृष्टद्युम्न समीरितम
     शरैश चिच्छेद पुत्रस ते तरिभिर एव विशां पते
 29 अथापरैः सप्त दशैर भल्लैः कनकभूषणैः
     धृष्टद्युम्नं समासाद्य बाह्वॊर उरसि चार्दयत
 30 ततः स पार्षतः करुद्धॊ धनुश चिच्छेद मारिष
     कषुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर जनाः
 31 अथान्यद धनुर आदाय पुत्रस ते भरतर्षभ
     धृष्टद्युम्नं शरव्रातैः समन्तात पर्यवारयत
 32 तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः
     वयहसन्त रणे यॊधाः सिद्धाश चाप्सरसां गणाः
 33 ततः परववृते युद्धं तावकानां परैः सह
     घॊरं पराणभृतां काले घॊररूपं परंतप
 34 नकुलं वृषसेनस तु विद्ध्वा पञ्चभिर आयसैः
     पितुः समीपे तिष्ठन्तं तरिभिर अन्यैर अविध्यत
 35 नकुलस तु ततः करुद्धॊ वृषसेनं समयन्न इव
     नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम
 36 सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः
     शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः
 37 ततः शरसहस्रेण ताव उभौ पुरुषर्षभौ
     अन्यॊन्यम आच्छादयताम अथाभज्यत वाहिनी
 38 दृष्ट्वा तु परद्रुतां सेनां धार्तराष्ट्रस्य सूतजः
     निवारयाम आस बलाद अनुपत्य विशां पते
     निवृत्ते तु ततः कर्णे नकुलः कौरवान ययौ
 39 कर्णपुत्रस तु समरे हित्वा नकुलम एव तु
     जुगॊप चक्रं तवरितं राधेयस्यैव मारिष
 40 उलूकस तु रणे करुद्धः सहदेवेन वारितः
     तस्याश्वांश चतुरॊ हत्वा सहदेवः परतापवान
     सारथिं परेषयाम आस यमस्य सदनं परति
 41 उलूकस तु ततॊ यानाद अवप्लुत्य विशां पते
     तरिगर्तानां बलं पूर्णं जगाम पितृनन्दनः
 42 सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः
     धवजं चिच्छेद भल्लेन सौबलस्य हसन्न इव
 43 सौबलस तस्य समरे करुद्धॊ राजन परतापवान
     विदार्य कवचं भूयॊ धवजं चिच्छेद काञ्चनम
 44 अथैनं निशितैर बाणैः सात्यकिः परत्यविध्यत
     सारथिं च महाराज तरिभिर एव समार्दयत
     अथास्य वाहांस तवरितः शरैर निन्ये यमक्षयम
 45 ततॊ ऽवप्लुत्य सहसा शकुनिर भरतर्षभ
     आरुरॊह रथं तूर्णम उलूकस्य महारथः
     अपॊवाहाथ शीघ्रं स शैनेयाद युद्धशालिनः
 46 सात्यकिस तु रणे राजंस तावकानाम अनीकिनीम
     अभिदुद्राव वेगेन ततॊ ऽनीकम अभिद्यत
 47 शैनेय शरनुन्नं तु ततः सैन्यं विशां पते
     भेजे दश दिशस तूर्णं नयपतच च गतासुवत
 48 भीमसेनं तव सुतॊ वारयाम आस संयुगे
     तं तु भीमॊ मुहूर्तेन वयश्व सूत रथध्वजम
     चक्रे लॊकेश्वरं तत्र तेनातुष्यन्त चारणाः
 49 ततॊ ऽपायान नृपस तत्र भीमसेनस्य गॊचरात
     कुरुसैन्यं ततः सर्वं भीमसेनम उपाद्रवत
     तत्र रावॊ महान आसीद भीमम एकं जिघांसताम
 50 युधामन्युः कृपं विद्ध्वा धनुर अस्याशु चिच्छिदे
     अथान्यद धनुर आदाय कृपः शस्त्रभृतां वरः
 51 युधामन्यॊर धवजं सूतं छत्रं चापातयत कषितौ
     ततॊ ऽपायाद रथेनैव युधामन्युर महारथः
 52 उत्तमौजास तु हार्दिक्यं शरैर भीमपराक्रमम
     छादयाम आस सहसा मेघॊ वृष्ट्या यथाचलम
 53 तद युद्धं सुमहच चासीद घॊररूपं परंतप
     यादृशं न मया युद्धं दृष्टपूर्वं विशां पते
 54 कृतवर्मा ततॊ राजन्न उत्तमौजसम आहवे
     हृदि विव्याध स तदा रथॊपस्थ उपाविशत
 55 सारथिस तम अपॊवाह रथेन रथिनां वरम
     ततस तु सत्वरं राजन पाण्डुसैन्यम उपाद्रवत
  1 [dhṛ]
      nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire
      vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ
  2 dravamāṇe balaughe ca nirākrande muhur muhuḥ
      kim akurvanta kuravas tan mamācakṣva saṃjaya
  3 [s]
      dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān
      krodharaktekṣaṇo rājan bhīmasenam upādravat
  4 tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham
      yatnena mahatā rājan paryavasthāpayad balī
  5 vyavasthāpya mahābāhus tava putrasya vāhinīm
      pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān
  6 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ
      dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān
  7 bhīmasenaḥ siner naptā śikhaṇḍī janamejayaḥ
      dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ
  8 pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm
      abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ
  9 tathaiva tāvakā rājan pāṇḍavānām anīkinīm
      abhyadravanta tvaritā jighāṃsanto mahārathāḥ
  10 rathanāgāśvakalilaṃ pattidhvajasamākulam
     babhūva puruṣavyāghra sainyam adbhutadarśanam
 11 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava
     duḥśāsanaṃ mahārāja mahatyā senayā vṛtam
 12 nakulo vṛṣasenaṃ ca citrasenaṃ samabhyayāt
     ulūkaṃ samare rājan sahadevaḥ samabhyayāt
 13 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān
     arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ
 14 yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe
     kṛtavarmā ca balavān uttamaujasam ādravat
 15 bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa
     sahānīkān mahābāhur eka evābhyavārayat
 16 śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat
     bhīṣma hantā mahārāja vārayām āsa patribhiḥ
 17 pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ
     śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat
 18 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata
     rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ
 19 so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge
     karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ
 20 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ
     unmamātha dhvajaṃ cāsya kṣuprapreṇa mahārathaḥ
 21 hatāśvāt tu tato yānād avaplutya mahārathaḥ
     śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ
 22 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ
     śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ
 23 karṇa cāpacyutān bāṇān varjayaṃs tu narottamaḥ
     apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ
 24 tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat
     tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ
 25 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ
     duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare
 26 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa
     śitena rukmapuṅkhena bhallena nataparvaṇā
 27 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ
     duḥśāsanāya saṃkruddhaḥ preṣayām āsa bhārata
 28 āpatantaṃ mahāvegaṃ dhṛṣṭadyumna samīritam
     śaraiś ciccheda putras te tribhir eva viśāṃ pate
 29 athāparaiḥ sapta daśair bhallaiḥ kanakabhūṣaṇaiḥ
     dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat
 30 tataḥ sa pārṣataḥ kruddho dhanuś ciccheda māriṣa
     kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ
 31 athānyad dhanur ādāya putras te bharatarṣabha
     dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat
 32 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ
     vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ
 33 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
     ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa
 34 nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ
     pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata
 35 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva
     nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham
 36 so 'tividdho balavatā śatruṇā śatrukarśanaḥ
     śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ
 37 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau
     anyonyam ācchādayatām athābhajyata vāhinī
 38 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ
     nivārayām āsa balād anupatya viśāṃ pate
     nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau
 39 karṇaputras tu samare hitvā nakulam eva tu
     jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa
 40 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ
     tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān
     sārathiṃ preṣayām āsa yamasya sadanaṃ prati
 41 ulūkas tu tato yānād avaplutya viśāṃ pate
     trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ
 42 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ
     dhvajaṃ ciccheda bhallena saubalasya hasann iva
 43 saubalas tasya samare kruddho rājan pratāpavān
     vidārya kavacaṃ bhūyo dhvajaṃ ciccheda kāñcanam
 44 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata
     sārathiṃ ca mahārāja tribhir eva samārdayat
     athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam
 45 tato 'vaplutya sahasā śakunir bharatarṣabha
     āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ
     apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ
 46 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm
     abhidudrāva vegena tato 'nīkam abhidyata
 47 śaineya śaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate
     bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat
 48 bhīmasenaṃ tava suto vārayām āsa saṃyuge
     taṃ tu bhīmo muhūrtena vyaśva sūta rathadhvajam
     cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ
 49 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt
     kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat
     tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām
 50 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide
     athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ
 51 yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau
     tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ
 52 uttamaujās tu hārdikyaṃ śarair bhīmaparākramam
     chādayām āsa sahasā megho vṛṣṭyā yathācalam
 53 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa
     yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate
 54 kṛtavarmā tato rājann uttamaujasam āhave
     hṛdi vivyādha sa tadā rathopastha upāviśat
 55 sārathis tam apovāha rathena rathināṃ varam
     tatas tu satvaraṃ rājan pāṇḍusainyam upādravat


Next: Chapter 45