Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 36

  1 []
      कषत्रियास ते महाराज परस्परवधैषिणः
      अन्यॊन्यं समरे जघ्नुः कृतवैराः परस्परम
  2 रथौघाश च हयौघाश च नरौघाश च समन्ततः
      गजौघाश च महाराज संसक्ताः सम परस्परम
  3 गदानां परिघाणां च कणपानां च सर्पताम
      परासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः
  4 संपातं चान्वपश्याम संग्रामे भृशदारुणे
      शलभा इव संपेतुः समन्ताच छरवृष्टयः
  5 नागा नागान समासाद्य वयधमन्त परस्परम
      हया हयांश च समरे रथिनॊ रथिनस तथा
      पत्तयः पत्तिसंघैश च हयसंघैर हयास तथा
  6 पत्तयॊ रथमातङ्गान रथा हस्त्यश्वम एव च
      नागाश च समरे तर्यङ्गं ममृदुः शीघ्रगा नृप
  7 पततां तत्र शूराणां करॊशतां च परस्परम
      घॊरम आयॊधनं जज्ञे पशूनां वैशसं यथा
  8 रुधिरेण समास्तीर्णा भाति भारत मेदिनी
      शक्र गॊप गणाकीर्णा परावृषीव यथा धरा
  9 यथा वा वाससी शुक्ले महारजन रञ्जिते
      बिभृत्याद युवतिः शयामा तद्वद आसीद वसुंधरा
      मांसशॊणितचित्रेव शातकौम्भमयीव च
  10 छिन्नानां चॊत्तमाङ्गानां बाहूनां चॊरुभिः सह
     कुण्डलानां परविद्धानां भूषणानां च भारत
 11 निष्काणाम अधिसूत्राणां शरीराणां च धन्विनाम
     वर्मणां सपताकानां संघास तत्रापतन भुवि
 12 गजान गजाः समासाद्य विषाणाग्रैर अदारयन
     विषाणाभिहतास ते च भराजन्ते दविरदा यथा
 13 रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव
     यथा भराजन्ति सयन्दन्तः पर्वता धातुमण्डिताः
 14 तॊमरान गजिभिर मुक्तान परतीपान आस्थितान बहून
     हस्तैर विचेरुस ते नागा बभञ्जुश चापरे तथा
 15 नाराचैश छिन्नवर्माणॊ भराजन्ते सम गजॊत्तमाः
     हिमागमे महाराज वयभ्रा इव महीधराः
 16 शरैः कनकपुङ्खैस तु चिता रेजुर गजॊत्तमाः
     उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष
 17 केच चिद अभ्याहता नागा नागैर नगनिभा भुवि
     निपेतुः समरे तस्मिन पक्षवन्त इवाद्रयः
 18 अपरे पराद्रवन नागाः शल्यार्ता वरणपीडिताः
     परतिमानैश च कुम्भैश च पेतुर उर्व्यां महाहवे
 19 निषेदुः सिंहवच चान्ये नदन्तॊ भैरवान रवान
     मम्लुश च बहवॊ राजंश चुकूजुश चापरे तथा
 20 हयाश च निहता बाकैः सवर्णभाण्ड परिच्छदाः
     निषेदुश चैव मम्लुश च बभ्रमुश च दिशॊ दश
 21 अपरे कृष्यमाणाश च विवेष्टन्तॊ महीतले
     भावान बहुविधांश चक्रुस ताडिताः शरतॊमरैः
 22 नरास तु निहता भूमौ कूजन्तस तत्र मारिष
     दृष्ट्वा च बान्धवान अन्ये पितॄन अन्ये पितामहान
 23 धावमानान परांश चैव दृष्ट्वान्ये तत्र भारत
     गॊत्र नामानि खयातानि शशंसुर इतरेतरम
 24 तेषां छिन्ना महाराज भुजाः कनकभूषणाः
     उद्वेष्टन्ते विवेष्टन्ते पतन्ते चॊत्पतन्ति च
 25 निपतन्ति तथा भूमौ सफुरन्ति च सहस्रशः
     वेगांश चान्ये रणे चक्रुः सफुरन्त इव पन्नगाः
 26 ते भुजा भॊगि भॊगाभाश चन्दनाक्ता विशां पते
     लॊहितार्द्रा भृशं रेजुस तपनीयध्वजा इव
 27 वर्तमाने तथा घॊरे संकुले सर्वतॊदिशम
     अविज्ञाताः सम युध्यन्ते विनिघ्नन्तः परस्परम
 28 भौमेन रजसा कीर्णे शस्त्रसंपात संकुले
     नैव सवे न परे राजन वयज्ञायन्त तमॊवृते
 29 तथा तद अभवद युद्धं घॊररूपं भयानकम
     शॊणितॊदा महानद्यः परसस्रुस तत्र चासकृत
 30 शीर्ष पाषाण संछन्नाः केशशैवलशाद्वलाः
     अस्थि संघातसंकीर्णा धनुः शरवरॊत्तमाः
 31 मांसकर्दम पङ्काश च शॊणितौघाः सुदारुणाः
     नदीः परवर्तयाम आसुर यम राष्ट्रविवर्धनीः
 32 ता नद्यॊ घॊररूपाश च नयन्त्यॊ यमसादनम
     अवगाढा मज्जयन्त्यः कषत्रस्याजनयन भयम
 33 करव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह
     घॊरम आयॊधनं जज्ञे परेतराजपुरॊपमम
 34 उत्थितान्य अगणेयानि कबन्धानि समन्ततः
     नृत्यन्ति वै भूतगणाः संतृप्ता मांसशॊणितैः
 35 पीत्वा च शॊणितं तत्र वसां पीत्वा च भारत
     मेदॊ मज्जा वसा तृप्तास तृप्ता मांसस्य चैव हि
     धावमानाश च दृश्यन्ते काकगृध्रबलास तथा
 36 शूरास ते समरे राजन भयं तयक्त्वा सुदुस्त्यजम
     यॊधव्रतसमाख्याताश चक्रुः कर्माण्य अभीतवत
 37 शरशक्तिसमाकीर्णे करव्यादगणसंकुले
     वयचरन्त गणैः शूराः खयापयन्तः सवपौरुषम
 38 अन्यॊन्यं शरावयन्ति सम नामगॊत्राणि भारत
     पितृनामानि च रणे गॊत्र नामानि चाभितः
 39 शरावयन्तॊ हि बहवस तत्र यॊधा विशां पते
     अन्यॊन्यम अवमृद्नन्तः शक्तितॊमरपट्टिशैः
 40 वर्तमाने तदा युद्धे घॊररूपे सुदारुणे
     वयषीदत कौरवी सेना भिन्ना नौर इव सागरे
  1 []
      kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ
      anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam
  2 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ
      gajaughāś ca mahārāja saṃsaktāḥ sma parasparam
  3 gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām
      prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ
  4 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe
      śalabhā iva saṃpetuḥ samantāc charavṛṣṭayaḥ
  5 nāgā nāgān samāsādya vyadhamanta parasparam
      hayā hayāṃś ca samare rathino rathinas tathā
      pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā
  6 pattayo rathamātaṅgān rathā hastyaśvam eva ca
      nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa
  7 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam
      ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā
  8 rudhireṇa samāstīrṇā bhāti bhārata medinī
      śakra gopa gaṇākīrṇā prāvṛṣīva yathā dharā
  9 yathā vā vāsasī śukle mahārajana rañjite
      bibhṛtyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā
      māṃsaśoṇitacitreva śātakaumbhamayīva ca
  10 chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha
     kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata
 11 niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām
     varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi
 12 gajān gajāḥ samāsādya viṣāṇāgrair adārayan
     viṣāṇābhihatās te ca bhrājante dviradā yathā
 13 rudhireṇāvasiktāṅgā gairikaprasravā iva
     yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ
 14 tomarān gajibhir muktān pratīpān āsthitān bahūn
     hastair vicerus te nāgā babhañjuś cāpare tathā
 15 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ
     himāgame mahārāja vyabhrā iva mahīdharāḥ
 16 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ
     ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa
 17 kec cid abhyāhatā nāgā nāgair naganibhā bhuvi
     nipetuḥ samare tasmin pakṣavanta ivādrayaḥ
 18 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ
     pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave
 19 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān
     mamluś ca bahavo rājaṃś cukūjuś cāpare tathā
 20 hayāś ca nihatā bākaiḥ svarṇabhāṇḍa paricchadāḥ
     niṣeduś caiva mamluś ca babhramuś ca diśo daśa
 21 apare kṛṣyamāṇāś ca viveṣṭanto mahītale
     bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ
 22 narās tu nihatā bhūmau kūjantas tatra māriṣa
     dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān
 23 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata
     gotra nāmāni khyātāni śaśaṃsur itaretaram
 24 teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ
     udveṣṭante viveṣṭante patante cotpatanti ca
 25 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ
     vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ
 26 te bhujā bhogi bhogābhāś candanāktā viśāṃ pate
     lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva
 27 vartamāne tathā ghore saṃkule sarvatodiśam
     avijñātāḥ sma yudhyante vinighnantaḥ parasparam
 28 bhaumena rajasā kīrṇe śastrasaṃpāta saṃkule
     naiva sve na pare rājan vyajñāyanta tamovṛte
 29 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam
     śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt
 30 śīrṣa pāṣāṇa saṃchannāḥ keśaśaivalaśādvalāḥ
     asthi saṃghātasaṃkīrṇā dhanuḥ śaravarottamāḥ
 31 māṃsakardama paṅkāś ca śoṇitaughāḥ sudāruṇāḥ
     nadīḥ pravartayām āsur yama rāṣṭravivardhanīḥ
 32 tā nadyo ghorarūpāś ca nayantyo yamasādanam
     avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam
 33 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha
     ghoram āyodhanaṃ jajñe pretarājapuropamam
 34 utthitāny agaṇeyāni kabandhāni samantataḥ
     nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ
 35 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata
     medo majjā vasā tṛptās tṛptā māṃsasya caiva hi
     dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā
 36 śūrās te samare rājan bhayaṃ tyaktvā sudustyajam
     yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat
 37 śaraśaktisamākīrṇe kravyādagaṇasaṃkule
     vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam
 38 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata
     pitṛnāmāni ca raṇe gotra nāmāni cābhitaḥ
 39 śrāvayanto hi bahavas tatra yodhā viśāṃ pate
     anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ
 40 vartamāne tadā yuddhe ghorarūpe sudāruṇe
     vyaṣīdat kauravī senā bhinnā naur iva sāgare


Next: Chapter 37