Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 34

  1 [स]
      तान अभिद्रवतॊ दृष्ट्वा पाण्डवांस तावकं बलम
      करॊशतस तव पुत्रस्य न सम राजन नयवर्तत
  2 ततः पक्षात परपक्षाच च परपक्षैश चापि दक्षिणात
      उदस्त शस्त्राः कुरवॊ भीमम अभ्यद्रवन रणे
  3 कर्णॊ ऽपि दृष्ट्वा दरवतॊ धार्तराष्ट्रान पराङ्मुखान
      हंसवर्णान हयाग्र्यांस तान परैषीद यत्र वृकॊदरः
  4 ते परेषिता महाराज शल्येनाहव शॊभिना
      भीमसेनरथं पराप्य समसज्जन्त वाजिनः
  5 दृष्ट्वा कर्णं समायान्तं भीमः करॊधसमन्वितः
      मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ
  6 सॊ ऽबरवीत सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम
      एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम
      संशयान महतॊ मुक्तं कथं चित परेक्षितॊ मम
  7 अग्रतॊ मे कृतॊ राजा छिन्नसर्वपरिच्छदः
      दुर्यॊधनस्य परीत्यर्थं राधेयेन दुरात्मना
  8 अन्तम अद्य करिष्यामि तस्य दुःखस्य पार्षत
      हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति
      संग्रामेण सुघॊरेण सत्यम एतद बरवीमि वः
  9 राजानम अद्य भवतां नयासभूतं ददामि वै
      अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः
  10 एवम उक्त्वा महाबाहुः परायाद आधिरथिं परति
     सिंहनादेन महता सर्वाः संनादयन दिशः
 11 दृष्ट्वा तवरितम आयान्तं भीमं युद्धाभिनन्दिनम
     सूतपुत्रम अथॊवाच मद्राणाम ईश्वरॊ विभुः
 12 पश्य कर्ण महाबाहुं करुद्धं पाण्डवनन्दनम
     दीर्घकालार्जितं करॊधं मॊक्तु कामं तवयि धरुवम
 13 ईदृशं नास्य रूपं मे दृष्टपूर्वं कदा चन
     अभिमन्यौ हते कर्णे राक्षसे वा घटॊत्कचे
 14 तरैलॊक्यस्य समस्तस्य शक्तः करुद्धॊ निवारणे
     बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम
 15 इति बरुवति राधेयं मद्राणाम ईश्वरे नृप
     अभ्यवर्तत वै कर्णं करॊधदीप्तॊ वृकॊदरः
 16 तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम
     अब्रवीद वचनं शल्यं राधेयः परहसन्न इव
 17 यद उक्तं वचनं मे ऽदय तवया मद्रजनेश्वर
     भीमसेनं परति विभॊ तत सत्यं नात्र संशयः
 18 एष शूरश च वीरश च करॊधनश च वृकॊदरः
     निरपेक्षः शरीरे च पराणतश च बलाधिकः
 19 अज्ञातवासं वसता विराटनगरे तदा
     दरौपद्याः परियकामेन केवलं बाहुसंश्रयात
     गूढभावं समाश्रित्य कीचकः सगणॊ हतः
 20 सॊ ऽदय संग्रामशिरसि सन्नद्धः करॊधमूर्च्छितः
     किंकरॊद्यत दण्डेन मृत्युनापि वरजेद रणम
 21 चिरकालाभिलषितॊ ममायं तु मनॊरथः
     अर्जुनं समरे हन्यां मां वा हन्याद धनंजयः
     स मे कदा चिद अद्यैव भवेद भीम समागमात
 22 निहते भीम सेते तु यदि वा विरथी कृते
     अभियास्यति मां पार्थस तन मे साधु भविष्यति
     अत्र यन मन्यसे पराप्तं तच छीघ्रं संप्रधारय
 23 एतच छरुत्वा तु वचनं राधेयस्य महात्मनः
     उवाच वचनं शल्यः सूतपुत्रं तथागतम
 24 अभियासि महाबाहॊ भीमसेनं महाबलम
     निरस्य भीमसेनं तु ततः पराप्स्यसि फल्गुनम
 25 यस ते कामॊ ऽभिलषितश चिरात परभृति हृद्गतः
     स वै संपत्स्यते कर्ण सत्यम एतद बरवीमि ते
 26 एवम उक्ते ततः कर्णः शल्यं पुनर अभाषत
     हन्ताहम अर्जुनं संख्ये मां वा हन्ता धनंजयः
     युद्धे मनः समाधाय याहि याहीत्य अचॊदयत
 27 ततः परायाद रथेनाशु शल्यस तत्र विशां पते
     यत्र भीमॊ महेष्वासॊ वयद्रावयत वाहिनीम
 28 ततस तूर्यनिनादश च भेरीणां च महास्वनः
     उदतिष्ठत राजेन्द्र कर्ण भीम समागमे
 29 भीमसेनॊ ऽथ संक्रुद्धस तव सैन्यं दुरासदम
     नाराचैर विमलैस तीक्ष्णैर दिशः पराद्रावयद बली
 30 स संनिपातस तुमुलॊ भीमरूपॊ विशां पते
     आसीद रौद्रॊ महाराज कर्ण पाण्डवयॊर मृधे
     ततॊ मुहूर्ताद राजेन्द्र पाण्डवः कर्णम आद्रवत
 31 तम आपतन्तं संप्रेक्ष्य कर्णॊ वैकर्तनॊ वृषः
     आजघानॊरसि करुद्धॊ नाराचेन सतनान्तरे
     पुनश चैनम अमेयात्मा शरवर्षैर अवाकिरत
 32 स विद्धः सूतपुत्रेण छादयाम आस पत्रिभिः
     विव्याध निशितैः कर्ण नवभिर नतपर्वभिः
 33 तस्य कर्णॊ धनुर्मध्ये दविधा चिच्छेद पत्रिणा
     अथ तं छिन्नधन्वानम अभ्यविध्यत सतनान्तरे
     नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना
 34 सॊ ऽनयत कार्मुकम आदाय सूतपुत्रं वृकॊदरः
     राजन मर्मसु मर्मज्ञॊ विद्ध्वा सुनिशितैः शरैः
     ननाद बलवन नादं कम्पयन्न इव रॊदसी
 35 तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत
     मदॊत्कटं वने दृप्तम उल्काभिर इव कुञ्जरम
 36 ततः सायकभिन्नाङ्गः पाण्डवः करॊधमूर्च्छितः
     संरम्भामर्ष ताम्राक्षः सूतपुत्र वधेच्छया
 37 स कार्मुके महावेगं भारसाधनम उत्तमम
     गिरीणाम अपि भेत्तारं सायकं समयॊजयत
 38 वीकृष्य बलवच चापम आ कर्णाद अतिमारुतिः
     तं मुमॊच महेष्वासः करुद्धः कर्ण जिघांसया
 39 स विसृष्टॊ बलवता बाणॊ वज्राशनिस्वनः
     अदारयद रणे कर्णं वज्रवेग इवाचलम
 40 स भीमसेनाभिहतॊ सूतपुत्रः कुरूद्वहा
     निषसाद रथॊपस्थे विसंज्ञः पृतना पतिः
 41 ततॊ मद्राधिपॊ दृष्ट्वा विसंज्ञं सूतनन्दनम
     अपॊवाह रथेनाजौ कर्णम आहवशॊभिनम
 42 ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम
     वयद्रावयद भीमसेनॊ यथेन्द्रॊ दानवीं चमूम
  1 [s]
      tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam
      krośatas tava putrasya na sma rājan nyavartata
  2 tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt
      udasta śastrāḥ kuravo bhīmam abhyadravan raṇe
  3 karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān
      haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaraḥ
  4 te preṣitā mahārāja śalyenāhava śobhinā
      bhīmasenarathaṃ prāpya samasajjanta vājinaḥ
  5 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ
      matiṃ dadhre vināśāya karṇasya bharatarṣabha
  6 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam
      enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram
      saṃśayān mahato muktaṃ kathaṃ cit prekṣito mama
  7 agrato me kṛto rājā chinnasarvaparicchadaḥ
      duryodhanasya prītyarthaṃ rādheyena durātmanā
  8 antam adya kariṣyāmi tasya duḥkhasya pārṣata
      hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati
      saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ
  9 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai
      asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ
  10 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati
     siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ
 11 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam
     sūtaputram athovāca madrāṇām īśvaro vibhuḥ
 12 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam
     dīrghakālārjitaṃ krodhaṃ moktu kāmaṃ tvayi dhruvam
 13 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadā cana
     abhimanyau hate karṇe rākṣase vā ghaṭotkace
 14 trailokyasya samastasya śaktaḥ kruddho nivāraṇe
     bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham
 15 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa
     abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ
 16 tathāgataṃ tu saṃprekṣya bhīmaṃ yuddhābhinandinam
     abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva
 17 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara
     bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ
 18 eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ
     nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ
 19 ajñātavāsaṃ vasatā virāṭanagare tadā
     draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt
     gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ
 20 so 'dya saṃgrāmaśirasi sannaddhaḥ krodhamūrcchitaḥ
     kiṃkarodyata daṇḍena mṛtyunāpi vrajed raṇam
 21 cirakālābhilaṣito mamāyaṃ tu manorathaḥ
     arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ
     sa me kadā cid adyaiva bhaved bhīma samāgamāt
 22 nihate bhīma sete tu yadi vā virathī kṛte
     abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati
     atra yan manyase prāptaṃ tac chīghraṃ saṃpradhāraya
 23 etac chrutvā tu vacanaṃ rādheyasya mahātmanaḥ
     uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam
 24 abhiyāsi mahābāho bhīmasenaṃ mahābalam
     nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam
 25 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ
     sa vai saṃpatsyate karṇa satyam etad bravīmi te
 26 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata
     hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ
     yuddhe manaḥ samādhāya yāhi yāhīty acodayat
 27 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate
     yatra bhīmo maheṣvāso vyadrāvayata vāhinīm
 28 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ
     udatiṣṭhata rājendra karṇa bhīma samāgame
 29 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam
     nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī
 30 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate
     āsīd raudro mahārāja karṇa pāṇḍavayor mṛdhe
     tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat
 31 tam āpatantaṃ saṃprekṣya karṇo vaikartano vṛṣaḥ
     ājaghānorasi kruddho nārācena stanāntare
     punaś cainam ameyātmā śaravarṣair avākirat
 32 sa viddhaḥ sūtaputreṇa chādayām āsa patribhiḥ
     vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ
 33 tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā
     atha taṃ chinnadhanvānam abhyavidhyat stanāntare
     nārācena sutīkṣṇena sarvāvaraṇabhedinā
 34 so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ
     rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ
     nanāda balavan nādaṃ kampayann iva rodasī
 35 taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat
     madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram
 36 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ
     saṃrambhāmarṣa tāmrākṣaḥ sūtaputra vadhecchayā
 37 sa kārmuke mahāvegaṃ bhārasādhanam uttamam
     girīṇām api bhettāraṃ sāyakaṃ samayojayat
 38 vīkṛṣya balavac cāpam ā karṇād atimārutiḥ
     taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇa jighāṃsayā
 39 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ
     adārayad raṇe karṇaṃ vajravega ivācalam
 40 sa bhīmasenābhihato sūtaputraḥ kurūdvahā
     niṣasāda rathopasthe visaṃjñaḥ pṛtanā patiḥ
 41 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam
     apovāha rathenājau karṇam āhavaśobhinam
 42 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm
     vyadrāvayad bhīmaseno yathendro dānavīṃ camūm


Next: Chapter 35