Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 22

  1 [धृ]
      सवेनच छन्देन नः सर्वान नावधीद वयक्तम अर्जुनः
      न हय अस्या समरे मुच्येतान्तकॊ ऽपय आततायिनः
  2 पार्थॊ हय एकॊ ऽहरद भद्राम एकश चाग्निम अतर्पयत
      एकश चेमां महीं जित्वा चक्रे बलिभृतॊ नृपान
  3 एकॊ निवातकवचान अवधीद दिव्यकार्मुकः
      एकः किरात रूपेण सथितं शर्वम अयॊधयत
  4 एकॊ ऽभयरक्षद भरतान एकॊ भवम अतॊषयत
      तेनैकेन जिताः सर्वे मदीया उग्रतेजसः
      ते न निन्द्याः परशस्याश च यत ते चक्रुर बरवीहि तत
  5 [स]
      हतप्रहत विध्वस्ता विवर्मायुध वाहनाः
      दीनस्वरा दूयमाना मानिनः शत्रुभिर जिताः
  6 शिबिरस्थाः पुनर मन्त्रं मन्त्रयन्ति सम कौरवाः
      भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवॊरगाः
  7 तान अब्रवीत ततः कर्णः करुद्धः सर्प इव शवसन
      करं करेणाभिपीड्य परेक्षमाणस तवात्मजम
  8 यत्तॊ दृढश च दक्षश च धृतिमान अर्जुनः सदा
      स बॊधयति चाप्य एनं पराप्तकालम अधॊक्षजः
  9 सहस्रास्त्र विसर्गेण वयं तेनाद्य वञ्जिताः
      शवस तव अहं तस्य संकल्पं सर्वं हन्ता महीपते
  10 एवम उक्तस तथेत्य उक्त्वा सॊ ऽनुजज्ञे नृपॊत्तमान
     सुखॊषितास ते रजनीं हृष्टा युद्धाय निर्ययुः
 11 ते ऽपश्यन विहितं वयूहं धर्मराजेन दुर्जयम
     परयत्नात कुरुमुख्येन बृहस्पत्युशनॊ मतात
 12 अथ परतीप कर्तारं सततं विजितात्मनाम
     सस्मार वृषभस्कन्धं कर्णं दुर्यॊधनस तदा
 13 पुरंदरसमं युद्धे मरुद्गणसमं बले
     कार्तवीर्य समं वीर्ये कर्णं राज्ञॊ ऽगमन मनः
     सूतपुत्रं महेष्वासं बन्धुम आत्ययिकेष्व इव
 14 [धृ]
     यद वॊ ऽगमन मनॊ मन्दाः कर्णं वैकर्तनं तदा
     अप्य अद्राक्षत तं यूयं शीतार्ता इव भास्करम
 15 कृते ऽवहारे सैन्यानां परवृत्ते च रणे पुनः
     कथं वैकर्तनः कर्णस तत्रायुध्यत संजय
     कथं च पाण्डवाः सर्वे युयुधुस तत्र सूतजम
 16 कर्णॊ हय एकॊ महाबाहुर हन्यात पार्थान ससॊमकान
     कर्णस्य भुजयॊर वीर्यं शक्र विष्णुसमं मतम
     तथास्त्राणि सुघॊराणि विक्रमश च महात्मनः
 17 दुर्यॊधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम
     पराक्रान्तान पाण्डुसुतान दृष्ट्वा चापि महाहवे
 18 कर्णम आश्रित्य संग्रामे दर्पॊ दुर्यॊधने पुनः
     जेतुम उत्सहते पार्थान सपुत्रान सह केशवान
 19 अहॊ बत महद दुःखं यत्र पाण्डुसुतान रणे
     नातरद रभसः कर्णॊ दैवं नूनं परायणम
     अहॊ दयूतस्य निष्ठेयं घॊरा संप्रति वर्तते
 20 अहॊ दुःखानि तीव्राणि दुर्यॊधनकृतान्य अहम
     सहिष्यामि सुघॊराणि शल्य भूतानि संजय
 21 सौबलं च तथा तात नीतिमान इति मन्यते
 22 युद्धेषु नाम दिव्येषु वर्तमानेषु संजय
     अश्रौषं निहतान पुत्रान नित्यम एव च निर्जितान
 23 न पाण्डवानां समरे कश चिद अस्ति निवारकः
     सत्रीमध्यम इव गाहन्ति दैवं हि बलवत्तरम
 24 [स]
     अतिक्रान्तं हि यत कार्यं पश्चाच चिन्तयतीति च
     तच चास्य न भवेत कार्यं चिन्तया च विनश्यति
 25 तद इदं तव कार्यं तु दूरप्राप्तं विजानता
     न कृतं यत तवया पूर्वं पराप्ताप्राप्त विचारणे
 26 उक्तॊ ऽसि बहुधा राजन मा युध्यस्वेति पाण्डवैः
     गृह्णीषे न च तन मॊहात पाण्डवेषु विशां पते
 27 तवया पापानि घॊराणि समाचीर्णानि पाण्डुषु
     तवत्कृते वर्तते घॊरः पार्थिवानां जनक्षयः
 28 तत तव इदानीम अतिक्रम्य मा शुचॊ भरतर्षभ
     शृणु सर्वं यथावृत्तं घॊरं वैशसम अच्युत
 29 परभातायां रजन्यां तु कर्णॊ राजानम अभ्ययात
     समेत्य च महाबाहुर दुर्यॊधनम अभाषत
 30 अद्य राजन समेष्यामि पाण्डवेन यशस्विना
     हनिष्यामि च तं वीरं स वा मां निहनिष्यति
 31 बहुत्वान मम कार्याणां तथा पार्थस्य पार्थिव
     नाभूत समागमॊ राजन मम चैवार्जुनस्य च
 32 इदं तु मे यथा परज्ञं शृणु वाक्यं विशां पते
     अनिहत्य रणे पार्थं नाहम एष्यामि भारत
 33 हतप्रवीरे सैन्ये ऽसमिन मयि चैव सथिते युधि
     अभियास्यति मां पार्थः शक्र शक्त्या विनाकृतम
 34 ततः शरेयः करं यत ते तन निबॊध जनेश्वर
     आयुधानां च यद वीर्यं दरव्याणाम अर्जुनस्य च
 35 कायस्य महतॊ भेदे लाघवे दूरपातने
     सौष्ठवे चास्त्रयॊगे च सव्यसाची न मत्समः
 36 सर्वायुधमहामात्रं विजयं नाम तद धनुः
     इन्द्रार्थम अभिकामेन निर्मितं विश्वकर्मणा
 37 येन दैत्य गणान राजञ जितवान वै शतक्रतुः
     यस्य घॊषेण दैत्यानां विमुह्यन्ति दिशॊ दश
     तद भार्गवाय परायच्छच छक्रः परमसंमतम
 38 तद दिव्यं भार्गवॊ मह्यम अददाद धनुर उत्तमम
     येन यॊत्स्ये महाबाहुम अर्जुनं जयतां वरम
     यथेन्द्रः समरे सर्वान दैतेयान वै समागतान
 39 धनुर घॊरं रामदत्तं गाण्डीवात तद विशिष्यते
     तरिः सप्तकृत्वः पृथिवी धनुषा तेन निर्जिता
 40 धनुषॊ यस्य कर्माणि दिव्यानि पराह भार्गवः
     तद रामॊ हय अददान मह्यं येन यॊत्स्यामि पाण्डवम
 41 अद्य दुर्यॊधनाहं तवां नन्दयिष्ये सबान्धवम
     निहत्य समरे वीरम अर्जुनं जयतां वरम
 42 सपर्वतवनद्वीपा हतद्विड्भिः ससागरा
     पुत्रपौत्र परतिष्ठा ते भविष्यत्य अद्य पार्थिव
 43 नासाध्यं विद्यते मे ऽदय तवत्प्रियार्थं विशेषतः
     सम्यग धर्मानुरक्तस्य सिद्धिर आत्मवतॊ यथा
 44 न हि मां समरे सॊढुं स शक्तॊ ऽगनिं तरुर यथा
     अवश्यं तु मया वाच्यं येन हीनॊ ऽसमि फल्गुनात
 45 जया तस्य धनुषॊ दिव्या तथाक्षय्यौ महेषुधी
     तस्य दिव्यं धनुःश्रेष्ठं गाण्डीवम अजरं युधि
 46 विजयं च महद दिव्यं ममापि धनुर उत्तमम
     तत्राहम अधिकः पार्थाद धनुषा तेन पार्थिव
 47 मया चाभ्यधिकॊ वीरः पाण्डवस तन निबॊध मे
     रश्मिग्राहश च दाशार्हः सर्वलॊकनमस्कृतः
 48 अग्निदत्तश च वै दिव्यॊ रथः काञ्चनभूषणः
     अच्छेद्यः सर्वतॊ वीर वाजिनश च मनॊजवाः
     धवजश च दिव्यॊ दयुतिमान वानरॊ विस्मयं करः
 49 कृष्णश च सरष्टा जगतॊ रथं तम अभिरक्षति
     एभिर दरव्यैर अहं हीनॊ यॊद्धुम इच्छामि पाण्डवम
 50 अयं तु सदृशॊ वीरः शल्यः समितिशॊभनः
     सारथ्यं यदि मे कुर्याद धरुवस ते विजयॊ भवेत
 51 तस्य मे सारथिः शल्यॊ भवत्व असु करः परैः
     नाराचान गार्ध्रपत्रांश च शकटानि वहन्तु मे
 52 रथाश च मुख्या राजेन्द्र युक्ता वाजिभिर उत्तमैः
     आयान्तु पश्चात सततं माम एव भरतर्षभ
 53 एवम अभ्यधिकः पार्थाद भविष्यामि गुणैर अहम
     शल्यॊ हय अभ्यधिकः कृष्णाद अर्जुनाद अधिकॊ हय अहम
 54 यथाश्वहृदयं वेद दाशार्हः परवीरहा
     तथा शल्यॊ ऽपि जानीते हयानां वै महारथः
 55 बाहुवीर्ये समॊ नास्ति मद्रराजस्य कश चन
     तथास्त्रैर मत्समॊ नास्ति कश चिद एव धनुर्धरः
 56 तथा शल्य समॊ नास्ति हययाने ह कश चन
     सॊ ऽयम अभ्यधिकः पार्थाद भविष्यति रथॊ मम
 57 एतत कृतं महाराज तवयेच्छामि परंतप
     एवं कृते कृतं मह्यं सर्वकामैर भविष्यति
 58 ततॊ दरष्टासि समरे यत करिष्यामि भारत
     सर्वथा पाण्डवान सर्वाञ जेष्याम्य अद्य समागतान
 59 [दुर]
     सर्वम एतत करिष्यामि यथा तवं कर्ण मन्यसे
     सॊपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज
 60 नाराचान गार्ध्रपक्षांश च शकटानि वहन्तु ते
     अनुयास्याम कर्ण तवां वयं सर्वे च पार्थिवाः
 61 [स]
     एवम उक्त्वा महाराज तव पुत्राः परतापवान
     अभिगम्याब्रवीद राजा मद्रराजम इदं वचः
  1 [dhṛ]
      svenac chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ
      na hy asyā samare mucyetāntako 'py ātatāyinaḥ
  2 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat
      ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān
  3 eko nivātakavacān avadhīd divyakārmukaḥ
      ekaḥ kirāta rūpeṇa sthitaṃ śarvam ayodhayat
  4 eko 'bhyarakṣad bharatān eko bhavam atoṣayat
      tenaikena jitāḥ sarve madīyā ugratejasaḥ
      te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat
  5 [s]
      hataprahata vidhvastā vivarmāyudha vāhanāḥ
      dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ
  6 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ
      bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ
  7 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan
      karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam
  8 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā
      sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ
  9 sahasrāstra visargeṇa vayaṃ tenādya vañjitāḥ
      śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate
  10 evam uktas tathety uktvā so 'nujajñe nṛpottamān
     sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ
 11 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam
     prayatnāt kurumukhyena bṛhaspatyuśano matāt
 12 atha pratīpa kartāraṃ satataṃ vijitātmanām
     sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā
 13 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale
     kārtavīrya samaṃ vīrye karṇaṃ rājño 'gaman manaḥ
     sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva
 14 [dhṛ]
     yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā
     apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram
 15 kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ
     kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya
     kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam
 16 karṇo hy eko mahābāhur hanyāt pārthān sasomakān
     karṇasya bhujayor vīryaṃ śakra viṣṇusamaṃ matam
     tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ
 17 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam
     parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave
 18 karṇam āśritya saṃgrāme darpo duryodhane punaḥ
     jetum utsahate pārthān saputrān saha keśavān
 19 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe
     nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam
     aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate
 20 aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham
     sahiṣyāmi sughorāṇi śalya bhūtāni saṃjaya
 21 saubalaṃ ca tathā tāta nītimān iti manyate
 22 yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya
     aśrauṣaṃ nihatān putrān nityam eva ca nirjitān
 23 na pāṇḍavānāṃ samare kaś cid asti nivārakaḥ
     strīmadhyam iva gāhanti daivaṃ hi balavattaram
 24 [s]
     atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca
     tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati
 25 tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā
     na kṛtaṃ yat tvayā pūrvaṃ prāptāprāpta vicāraṇe
 26 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ
     gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate
 27 tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu
     tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ
 28 tat tv idānīm atikramya mā śuco bharatarṣabha
     śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta
 29 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt
     sametya ca mahābāhur duryodhanam abhāṣata
 30 adya rājan sameṣyāmi pāṇḍavena yaśasvinā
     haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati
 31 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva
     nābhūt samāgamo rājan mama caivārjunasya ca
 32 idaṃ tu me yathā prajñaṃ śṛṇu vākyaṃ viśāṃ pate
     anihatya raṇe pārthaṃ nāham eṣyāmi bhārata
 33 hatapravīre sainye 'smin mayi caiva sthite yudhi
     abhiyāsyati māṃ pārthaḥ śakra śaktyā vinākṛtam
 34 tataḥ śreyaḥ karaṃ yat te tan nibodha janeśvara
     āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca
 35 kāyasya mahato bhede lāghave dūrapātane
     sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ
 36 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ
     indrārtham abhikāmena nirmitaṃ viśvakarmaṇā
 37 yena daitya gaṇān rājañ jitavān vai śatakratuḥ
     yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa
     tad bhārgavāya prāyacchac chakraḥ paramasaṃmatam
 38 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam
     yena yotsye mahābāhum arjunaṃ jayatāṃ varam
     yathendraḥ samare sarvān daiteyān vai samāgatān
 39 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate
     triḥ saptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā
 40 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ
     tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam
 41 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam
     nihatya samare vīram arjunaṃ jayatāṃ varam
 42 saparvatavanadvīpā hatadviḍbhiḥ sasāgarā
     putrapautra pratiṣṭhā te bhaviṣyaty adya pārthiva
 43 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ
     samyag dharmānuraktasya siddhir ātmavato yathā
 44 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā
     avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt
 45 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī
     tasya divyaṃ dhanuḥśreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi
 46 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam
     tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva
 47 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me
     raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ
 48 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ
     acchedyaḥ sarvato vīra vājinaś ca manojavāḥ
     dhvajaś ca divyo dyutimān vānaro vismayaṃ karaḥ
 49 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati
     ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam
 50 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ
     sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet
 51 tasya me sārathiḥ śalyo bhavatv asu karaḥ paraiḥ
     nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me
 52 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ
     āyāntu paścāt satataṃ mām eva bharatarṣabha
 53 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham
     śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham
 54 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā
     tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ
 55 bāhuvīrye samo nāsti madrarājasya kaś cana
     tathāstrair matsamo nāsti kaś cid eva dhanurdharaḥ
 56 tathā śalya samo nāsti hayayāne ha kaś cana
     so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama
 57 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa
     evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati
 58 tato draṣṭāsi samare yat kariṣyāmi bhārata
     sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān
 59 [dur]
     sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase
     sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja
 60 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te
     anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ
 61 [s]
     evam uktvā mahārāja tava putrāḥ pratāpavān
     abhigamyābravīd rājā madrarājam idaṃ vacaḥ


Next: Chapter 23