Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 15

  1 [धृ]
      परॊक्तस तवया पूर्वम एव परवीरॊ लॊकविश्रुतः
      न तव अस्य कर्मसंग्रामे तवया संजय कीर्तितम
  2 तस्य विस्तरतॊ बरूहि परवीरस्याद्य विक्रमम
      शिक्षां परभावं वीर्यं च परमाणं दर्पम एव च
  3 [स]
      दरॊण भीष्म कृप दरौणिकर्णार्जुन जनार्दनान
      समाप्तविद्यान धनुषि शरेष्ठान यान मन्यसे युधि
  4 तुल्यता कर्ण भीष्माभ्याम आत्मनॊ येन दृश्यते
      वासुदेवार्जुनाभ्यां च नयूनतां नात्मनीच्छति
  5 स पाण्ड्यॊ नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः
      कर्णस्यानीकम अवधीत परिभूत इवान्तकः
  6 तद उदीर्णरथाश्वं च पत्तिप्रवर कुञ्जरम
      कुलाल चक्रवद भरान्तं पाण्ड्येनाधिष्ठितं बलम
  7 वयश्व सूत धवजरथान विप्रविद्धायुधान रिपून
      सम्यग अस्तैः शरैः पाण्ड्यॊ वायुर मेघान इवाक्षिपत
  8 दविरदान परहत परॊथान विपताक धवजायुधान
      स पादरक्षान अवधीद वज्रेणारीन इवारिहा
  9 स शक्तिप्रास तूणीरान अश्वारॊहान हयान अपि
      पुलिन्द खश बाह्लीकान निषादान धरक तङ्गणान
  10 दाक्षिणात्यांश च भॊजांश च करूरान संग्रामकर्कशान
     विशस्त्र कवचान बाणैः कृत्वा पाण्ड्यॊ ऽकरॊद वयसून
 11 चतुरङ्गं बलं बाणैर निघ्नन्तं पाण्ड्यम आहवे
     दृष्ट्वा दरौणिर असंभ्रान्तम असंभ्रान्ततरॊ ऽभययात
 12 आभाष्य चैनं मधुरम अभि नृत्यन्न अभीतवत
     पराह परहरतां शरेष्ठः समितपूर्वं समाह्वयन
 13 राजन कमलपत्राक्ष परधानायुध वाहन
     वज्रसंहनन परख्यप्रधानबलपौरुष
 14 मुष्टिश्लिष्टायुधाभ्यां च वयायताभ्यां महद धनुः
     दॊर्भ्यां विस्फारयन भासि महाजलदवद भृशम
 15 शरवर्षैर महावेगैर अमित्रान अभिवर्षतः
     मद अन्यं नानुपश्यामि परतिवीरं तवाहवे
 16 रथद्विरदपत्त्यश्वान एकः परमथसे बहून
     मृगसंघान इवारण्ये विभीर भीमबलॊ हरिः
 17 महता रथघॊषेण दिवं भूमिं च नादयन
     वर्षान्ते सस्यहा पीथॊ भाभिर आपूरयन्न इव
 18 संस्पृशानः शरांस तीक्ष्णांस तूणाद आशीविषॊपमान
     मयैवैकेन युध्यस्व तर्यम्बकेणान्धकॊ यथा
 19 एवम उक्तस तथेत्य उक्त्वा परहरेति च ताडितः
     कर्णिना दरॊण तनयं विव्याध मलयध्वजः
 20 मर्मभेदिभिर अत्युग्रैर बाणैर अग्निशिखॊपमैः
     समयन्न अभ्यहनद दरौणिः पाण्ड्यम आचार्य सत्तमः
 21 ततॊ नवापरांस तीक्ष्णान नाराचान कङ्कवाससः
     गत्या दशम्या संयुक्तान अश्वत्थामा वयवासृजत
 22 तेषां पञ्चाच्छिनत पाण्ड्यः पञ्चभिर निशितैः शरैः
     चत्वारॊ ऽभयाहनन वाहान आशु ते वयसवॊ ऽभवन
 23 अथ दरॊणसुतस्येषूंस तांश छित्त्वा निशितैः शरैः
     धनुर्ज्यां विततां पाण्ड्यश चिच्छेदादित्य वर्चसः
 24 विज्यं धनुर अथाधिज्यं कृत्वा दरौणिर अमित्रहा
     ततः शरसहस्राणि परेषयाम आस पाण्ड्यतः
     इषुसंबाधम आकाशम अकरॊद दिश एव च
 25 ततस तान अस्यतः सर्वान दरौणेर बाणान महात्मनः
     जानानॊ ऽपय अक्षयान पाण्ड्यॊ ऽशातयत पुरुषर्षभः
 26 परहितांस तान परयत्नेन छित्त्वा दरौणेर इषून अरिः
     चक्ररक्षौ ततस तस्य पराणुदन निशितैः शरैः
 27 अथारेर लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः
     परास्यद दरॊणसुतॊ बाणान वृष्टिं पूषानुजॊ यथा
 28 अष्टाव अष्ट गवान्य ऊहुः शकटानि यद आयुधम
     अह्नस तद अष्ट भागेन दरौणिश चिक्षेप मारिष
 29 तम अन्तकम इव करुद्धम अन्तकालान्तकॊपमम
     ये ये दादृशिरे तत्र विसंज्ञाः परायशॊ ऽभवन
 30 पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम
     आचार्य पुत्रस तां सेनां बाणवृष्ट्याभ्यवीवृषत
 31 दरौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम
     वायव्यास्त्रेण स कषिप्रं रुद्ध्वा पाण्ड्यानिलॊ ऽनदत
 32 तस्य नानदतः केतुं चन्दनागुरुभूषितम
     मलयप्रतिमद्रौणिश छित्त्वाश्वांश चतुरॊ ऽहनत
 33 सूतम एकेषुणा हत्वा महाजलद निस्वनम
     धनुश छित्त्वार्ध चन्द्रेण वयधमत तिलशॊ रथम
 34 अस्त्रैर अस्त्राणि संवार्य छित्त्वा सर्वायुधानि च
     पराप्तम अप्य अहितं दरौणिर न जघान रणेप्सया
 35 हतेश्वरॊ दन्ति वरः सुकल्पितस; तवराभिसृष्टः परतिशर्मगॊ बली
     तम अध्यतिष्ठन मलयेश्वरॊ महान; यथाद्रिशृङ्गं हरिर उन्नदंस तथा
 36 स तॊमरं भास्कररश्मिसंनिभं; बलास्त्र सर्गॊत्तम यत्नमन्युभिः
     ससर्ज शीघ्रं परतिपीडयन गजं; गुरॊः सुतायाद्रिपतीश्वरॊ नदन
 37 मणिप्रतानॊत्तम वज्रहाटकैर; अलंकृतं चांशुक माल्यमौक्तिकैः
     हतॊ ऽसय असाव इत्य असकृन मुदा नदन; पराभिनद दरौणिवराङ्गभूषणम
 38 तद अर्कचन्द्र गरहपावकत्विषं; भृशाभिघातात पतितं विचूर्णितम
     महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा
 39 ततः परजज्वाल परेण मन्युना; पदाहतॊ नागपतिर यथातथा
     समादधे चान्तक दण्डसंनिभान; इषून अमित्रान्त करांश चतुर्दश
 40 दविपस्य पादाग्र करान स पञ्चभिर; नृपस्य बाहू च शिरॊ ऽथ च तरिभिः
     जघान षड्भिः षड ऋतूत्तम तविषः; स पाण्ड्य राजानुचरान महारथान
 41 सुदीर्घ वृत्तौ वरचन्दनॊक्षितौ; सुवर्णमुक्ता मणिवज्र भूषितौ
     भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुर तार्क्ष्य हताव इवॊरगौ
 42 शिरश च तत पूर्णशशिप्रभाननं; सरॊषताम्रायत नेत्रम उन्नसम
     कषितौ विबभ्राज पतत सकुण्डलं; विशाखयॊर मध्यगतः शशी यथा
 43 समाप्तविद्यं तु गुरॊः सुतं नृपः; समाप्तकर्माणम उपेत्य ते सुतः
     सुहृद्वृतॊ ऽतयर्थम अपूजयन मुदा; जिते बलौ विष्णुम इवामरेश्वरः
  1 [dhṛ]
      proktas tvayā pūrvam eva pravīro lokaviśrutaḥ
      na tv asya karmasaṃgrāme tvayā saṃjaya kīrtitam
  2 tasya vistarato brūhi pravīrasyādya vikramam
      śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca
  3 [s]
      droṇa bhīṣma kṛpa drauṇikarṇārjuna janārdanān
      samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi
  4 tulyatā karṇa bhīṣmābhyām ātmano yena dṛśyate
      vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati
  5 sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
      karṇasyānīkam avadhīt paribhūta ivāntakaḥ
  6 tad udīrṇarathāśvaṃ ca pattipravara kuñjaram
      kulāla cakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam
  7 vyaśva sūta dhvajarathān vipraviddhāyudhān ripūn
      samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat
  8 dviradān prahata prothān vipatāka dhvajāyudhān
      sa pādarakṣān avadhīd vajreṇārīn ivārihā
  9 sa śaktiprāsa tūṇīrān aśvārohān hayān api
      pulinda khaśa bāhlīkān niṣādān dhraka taṅgaṇān
  10 dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān
     viśastra kavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn
 11 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave
     dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt
 12 ābhāṣya cainaṃ madhuram abhi nṛtyann abhītavat
     prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan
 13 rājan kamalapatrākṣa pradhānāyudha vāhana
     vajrasaṃhanana prakhyapradhānabalapauruṣa
 14 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ
     dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam
 15 śaravarṣair mahāvegair amitrān abhivarṣataḥ
     mad anyaṃ nānupaśyāmi prativīraṃ tavāhave
 16 rathadviradapattyaśvān ekaḥ pramathase bahūn
     mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ
 17 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan
     varṣānte sasyahā pītho bhābhir āpūrayann iva
 18 saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān
     mayaivaikena yudhyasva tryambakeṇāndhako yathā
 19 evam uktas tathety uktvā prahareti ca tāḍitaḥ
     karṇinā droṇa tanayaṃ vivyādha malayadhvajaḥ
 20 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ
     smayann abhyahanad drauṇiḥ pāṇḍyam ācārya sattamaḥ
 21 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ
     gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat
 22 teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ
     catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan
 23 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ
     dhanurjyāṃ vitatāṃ pāṇḍyaś cicchedāditya varcasaḥ
 24 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā
     tataḥ śarasahasrāṇi preṣayām āsa pāṇḍyataḥ
     iṣusaṃbādham ākāśam akarod diśa eva ca
 25 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ
     jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ
 26 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ
     cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ
 27 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ
     prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā
 28 aṣṭāv aṣṭa gavāny ūhuḥ śakaṭāni yad āyudham
     ahnas tad aṣṭa bhāgena drauṇiś cikṣepa māriṣa
 29 tam antakam iva kruddham antakālāntakopamam
     ye ye dādṛśire tatra visaṃjñāḥ prāyaśo 'bhavan
 30 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm
     ācārya putras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat
 31 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām
     vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat
 32 tasya nānadataḥ ketuṃ candanāgurubhūṣitam
     malayapratimadrauṇiś chittvāśvāṃś caturo 'hanat
 33 sūtam ekeṣuṇā hatvā mahājalada nisvanam
     dhanuś chittvārdha candreṇa vyadhamat tilaśo ratham
 34 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca
     prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā
 35 hateśvaro danti varaḥ sukalpitas; tvarābhisṛṣṭaḥ pratiśarmago balī
     tam adhyatiṣṭhan malayeśvaro mahān; yathādriśṛṅgaṃ harir unnadaṃs tathā
 36 sa tomaraṃ bhāskararaśmisaṃnibhaṃ; balāstra sargottama yatnamanyubhiḥ
     sasarja śīghraṃ pratipīḍayan gajaṃ; guroḥ sutāyādripatīśvaro nadan
 37 maṇipratānottama vajrahāṭakair; alaṃkṛtaṃ cāṃśuka mālyamauktikaiḥ
     hato 'sy asāv ity asakṛn mudā nadan; parābhinad drauṇivarāṅgabhūṣaṇam
 38 tad arkacandra grahapāvakatviṣaṃ; bhṛśābhighātāt patitaṃ vicūrṇitam
     mahendravajrābhihataṃ mahāvanaṃ; yathādriśṛṅgaṃ dharaṇītale tathā
 39 tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatir yathātathā
     samādadhe cāntaka daṇḍasaṃnibhān; iṣūn amitrānta karāṃś caturdaśa
 40 dvipasya pādāgra karān sa pañcabhir; nṛpasya bāhū ca śiro 'tha ca tribhiḥ
     jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttama tviṣaḥ; sa pāṇḍya rājānucarān mahārathān
 41 sudīrgha vṛttau varacandanokṣitau; suvarṇamuktā maṇivajra bhūṣitau
     bhujau dharāyāṃ patitau nṛpasya tau; viveṣṭatur tārkṣya hatāv ivoragau
 42 śiraś ca tat pūrṇaśaśiprabhānanaṃ; saroṣatāmrāyata netram unnasam
     kṣitau vibabhrāja patat sakuṇḍalaṃ; viśākhayor madhyagataḥ śaśī yathā
 43 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ; samāptakarmāṇam upetya te sutaḥ
     suhṛdvṛto 'tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvaraḥ


Next: Chapter 16