Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 13

  1 [स]
      अथॊत्तरेण पाण्डूनां सेनायां धवनिर उत्थितः
      रथनागाश्वपत्तीनां दण्डधारेण वध्यताम
  2 निवर्तयित्वा तु रथं केशवॊ ऽरजुनम अब्रवीत
      वाहयन्न एव तुरगान गरुडानिलरंहसः
  3 मागधॊ ऽथाप्य अतिक्रान्तॊ दविरदेन परमाथिना
      भगदत्ताद अनवरः शिक्षया च बलेन च
  4 एनं हत्वा निहन्तासि पुनः संशप्तकान इति
      वाक्यान्ते परापयत पार्थं दण्डधारान्तिकं परति
  5 स मागधानां परवरॊ ऽङकुश गरहॊ; गरहेष्व असह्यॊ विकचॊ यथा गरहः
      सपत्नसेनां परममाथ दारुणॊ; महीं समग्रां विकचॊ यथा गरहः
  6 सुकल्पितं दानव नागसंनिभं; महाभ्रसंह्रादम अमित्रमर्दनम
      रथाश्वमातङ्गगणान सहस्रशः; समास्थितॊ हन्ति शरैर दविपान अपि
  7 रथान अधिष्ठाय स वाजिसारथीन; रथांश च पद्भिस तवरितॊ वयपॊथयत
      दविपांश च पद्भ्यां चरणैः करेण च; दविपास्थितॊ हन्ति स कालचक्रवत
  8 नरांश च कार्ष्णायस वर्म भूषणान; निपात्य साश्वान अपि पत्तिभिः सह
      वयपॊथयद दन्ति वरेण शुष्मिणा; स शब्दवत सथूलनडान यथातथा
  9 अथार्जुनॊ जयातलनेमि निस्वने; मृदङ्गभेरीबहु शङ्खनादिते
      नराश्वमातङ्गसहस्रनादितै; रथॊत्तमेनाभ्यपतद दविपॊत्तमम
  10 ततॊ ऽरजुनं दवादशभिः शरॊत्तमैर; जनार्दनं षॊडशभिः समार्दयत
     स दण्डधारस तुरगांस तरिभिस तरिभिस; ततॊ ननाद परजहास चासकृत
 11 ततॊ ऽसय पार्थः स गुणेषु कार्मुकं; चकर्त भल्लैर धवजम अप्य अलंकृतम
     पुनर नियन्तॄन सह पादगॊप्तृभिस; ततस तु चुक्रॊध गिरिव्रजेश्वरः
 12 ततॊ ऽरजुनं भिन्नकटेन दन्तिना; घनाघनेन अनिलतुल्यरंहसा
     अतीव चुक्षॊभयिषुर जनार्दनं; धनंजयं चाभिजघान तॊमरैः
 13 अथास्य बाहू दविपहस्तसंनिभौ; शिरश च पूर्णेन्दुनिभाननं तरिभिः
     कषुरैः परचिच्छेद सहैव पाण्डवस; ततॊ दविपं बाणशतैः समार्दयत
 14 स पार्थ बाणैस तपनीयभूषणैः; समारुचत काञ्चनवर्म भृद दविपः
     तथा चकाशे निशि पर्वतॊ यथा; दवाग्निना परज्वलितौषधि दरुमः
 15 स वेदनार्तॊ ऽमबुदनिस्वनॊ नदंश; चलन भरमन परस्खलितॊ ऽऽतुरॊ दरवन
     पपात रुग्णः सनियन्तृकस तथा; यथा गिरिर वज्रनिपात चूर्णितः
 16 हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना
     हते रणे भरातरि दण्ड आव्रजज; जिघांसुर इन्द्रावरजं धनंजयम
 17 स तॊमरैर अर्ककरप्रभैस तरिभिर; जनार्दनं पञ्चभिर एव चार्जुनम
     समर्पयित्वा विननाद चार्दर्यस; ततॊ ऽसय बाहू विचकर्त पाण्डवः
 18 कषुर परकृत्तौ सुभृशं स तॊमरौ; चयुताङ्गदौ चन्दनरूषितौ भुजौ
     गजात पतन्तौ युगपद विरेजतुर; यथाद्रिशृङ्गात पतितौ महॊरगौ
 19 अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः कषितिं दविपात
     तच छॊणिताभं निपतद विरेजे; दिवाकरॊ ऽसताद इव पश्चिमां दिशम
 20 अथ दविपं शवेतनगाग्र संनिभं; दिवाकरांशु परतिमैः शरॊत्तमैः
     बिभेद पार्तः स पपात नानदन; हिमाद्रिकूटः कुलिशाहतॊ यथा
 21 ततॊ ऽपरे तत्प परतिमा जगॊत्तमा; जिगीषवः संयति सव्यसाचिनम
     तथा कृतास तेन यथैव तौ दविपौ; ततः परभग्नं सुमहद रिपॊर बलम
 22 गजा रथाश्वाः पुरुषाश च संघशः; परस्परघ्नाः परिपेतुर आहवे
     परस्परप्रस्खलिताः समाहता; भृशं च तत तत कुलभाषिणॊ हताः
 23 अथार्जुनं सवे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन
     अभैष्म यस्मान मरणाद इव परजाः; स वीर दिष्ट्या निहतस तवया रिपुः
 24 न चेत परित्रास्य इमाञ जनान भयाद; दविषद्भिर एवं बलिभिः परपीडितान
     तथाभविष्यद दविषतां परमॊदनं; यथा हतेष्व एष्व इह नॊ ऽरिषु तवया
 25 इतीव भूयश च सुहृद्भिर ईरिता; निशम्य वाचः सुमनास ततॊ ऽरजुनः
     यथानुरूपं परतिपूज्य तं जनं; जगाम संशप्तक संघहा पुनः
  1 [s]
      athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ
      rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām
  2 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt
      vāhayann eva turagān garuḍānilaraṃhasaḥ
  3 māgadho 'thāpy atikrānto dviradena pramāthinā
      bhagadattād anavaraḥ śikṣayā ca balena ca
  4 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti
      vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati
  5 sa māgadhānāṃ pravaro 'ṅkuśa graho; graheṣv asahyo vikaco yathā grahaḥ
      sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā grahaḥ
  6 sukalpitaṃ dānava nāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam
      rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api
  7 rathān adhiṣṭhāya sa vājisārathīn; rathāṃś ca padbhis tvarito vyapothayat
      dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat
  8 narāṃś ca kārṣṇāyasa varma bhūṣaṇān; nipātya sāśvān api pattibhiḥ saha
      vyapothayad danti vareṇa śuṣmiṇā; sa śabdavat sthūlanaḍān yathātathā
  9 athārjuno jyātalanemi nisvane; mṛdaṅgabherībahu śaṅkhanādite
      narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam
  10 tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat
     sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt
 11 tato 'sya pārthaḥ sa guṇeṣu kārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam
     punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvaraḥ
 12 tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanena anilatulyaraṃhasā
     atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomaraiḥ
 13 athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ
     kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat
 14 sa pārtha bāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarma bhṛd dvipaḥ
     tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhi drumaḥ
 15 sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito ''turo dravan
     papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipāta cūrṇitaḥ
 16 himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā
     hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam
 17 sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam
     samarpayitvā vinanāda cārdaryas; tato 'sya bāhū vicakarta pāṇḍavaḥ
 18 kṣura prakṛttau subhṛśaṃ sa tomarau; cyutāṅgadau candanarūṣitau bhujau
     gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau
 19 athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt
     tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam
 20 atha dvipaṃ śvetanagāgra saṃnibhaṃ; divākarāṃśu pratimaiḥ śarottamaiḥ
     bibheda pārtaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā
 21 tato 'pare tatp pratimā jagottamā; jigīṣavaḥ saṃyati savyasācinam
     tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam
 22 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave
     parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ
 23 athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan
     abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ
 24 na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān
     tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā
 25 itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ
     yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptaka saṃghahā punaḥ


Next: Chapter 14