Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 10

  1 [स]
      शरुतकर्मा महाराज चित्रसेनं महीपतिम
      आजघ्ने समरे करुद्धः पञ्चाशद्भिः शिलीमुखैः
  2 अभिसारस तु तं राजा नवभिर निशितैः शरैः
      शरुतकर्माणम आहत्य सूतं विव्याध पञ्चभिः
  3 शरुतकर्मा ततः करुद्धश चित्रसेनं चमूमुखे
      नाराचेन सुतीक्ष्णेन मर्म देशे समर्दयत
  4 एतस्मिन्न अन्तरे चैनं शरुतकीर्तिर महायशाः
      नवत्या जगती पालं छादयाम आस पत्रिभिः
  5 परतिलब्य ततः संज्ञां चित्रसेनॊ महारथः
      धनुश चिच्छेद भल्लेन तं च विव्याध सप्तभिः
  6 सॊ ऽनयत कार्मुकम आदाय वेगघ्नं रुक्मभूषणम
      चित्ररूपतरं चक्रे चित्रसेनं शरॊर्मिभिः
  7 स शरैश चित्रितॊ राजंश चित्रमाल्यधरॊ युवा
      युवेव समशॊभत स गॊष्ठीमध्ये सवलंकृतः
  8 शरुतकर्माणम अथ वै नाराचेन सतनान्तरे
      बिभेद समरे करुद्धस तिष्ठ तिष्ठेति चाब्रवीत
  9 शरुतकर्मापि समरे नाराचेन समर्दितः
      सुस्राव रुधिरं भूरि गौरिकाम्भ इवाचलः
  10 ततः स रुधिराक्ताङ्गॊ रुधिरेण कृतच्छविः
     रराज समरे राजन स पुष्प इव किंशुकः
 11 शरुतकर्मा ततॊ राजञ शत्रूणां समभिद्रुतः
     शत्रुसंवरणं कृत्वा दविधा चिच्छेद कार्मुकम
 12 अथैनं छिन्नधन्वानं नाराचानां तरिभिः शतैः
     विव्याध भरतश्रेष्ठ शरुतकर्मा महायशाः
 13 ततॊ ऽपरेण भल्लेन भृशं तीष्क्णेन स तवरः
     जहार स शिरस तराणं शिरस तस्य महात्मनः
 14 तच्छिरॊ नयपतद भूमौ सुमहच चित्रवर्मणः
     यदृच्छया यथा चन्द्रश चयुतः सवर्गान महीतले
 15 राजानं निहतं दृष्ट्वा अभिसारं च मारिष
     अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः
 16 ततः करुद्धॊ महेष्वासस तत सैन्यं पराद्रवच छरैः
     अन्तकाले यथा करुद्धः सर्वभूतानि परेतराट
     दरावयन्न इषुभिस तूर्णं शरुतकर्मा वयरॊचत
 17 परतिविन्ध्यस ततश चित्रं भित्त्वा पञ्चभिर आशुगैः
     सारथिं तरिभिर आनर्च्छद धवजम एकेषुणा ततः
 18 तं चित्रॊ नवभिर भल्लैर बाह्वॊर उरसि चार्दयत
     सवर्णपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः
 19 परतिविन्ध्यॊ धनुस तस्य छित्त्वा भारत सायकैः
     पञ्चभिर निशितैर बाणैर अथैनं संप्रजघ्निवान
 20 ततः शक्तिं महाराज हेमदण्डां दुरासदाम
     पराहिणॊत तव पुत्राय घॊराम अग्निशिखाम इव
 21 ताम आपतन्तीं सहसा शक्तिम उल्काम इवाम्बरात
     दविधा चिच्छेद समरे परतिविन्ध्यॊ हसन्न इव
 22 सा पपात तदा छिन्ना परतिविन्ध्य शरैः शितैः
     युगान्ते सर्वभूतानि तरासयन्ती यथाशनिः
 23 शक्तिं तां परहतां दृष्ट्वा चित्रॊ गृह्य महागदाम
     परतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम
 24 सा जघान हयांस तस्य सारथिं च महारणे
     रथं परमृद्य वेगेन धरणीम अन्वपद्यत
 25 एतस्मिन्न एव काले तु रथाद आप्लुत्य भारत
     शक्तिं चिक्षेप चित्राय सवर्णघण्टाम अलंकृताम
 26 ताम आपतन्तीं जग्राह चित्रॊ राजन महामनाः
     ततस ताम एव चिक्षेप परतिविन्ध्याय भारत
 27 समासाद्य रणे शूरं परतिविन्ध्यं महाप्रभा
     निर्भिद्य दक्षिणं बाहुं निपपात महीतले
     पतिताभासयच चैव तं देशम अशनिर यथा
 28 परतिविन्ध्यस ततॊ राजंस तॊमरं हेमभूषितम
     परेषयाम आस संक्रुद्धश चित्रस्य वधकाम्यया
 29 स तस्य देवावरणं भित्त्वा हृदयम एव च
     जगाम धरणीं तूर्णं महॊरग इवाशयम
 30 स पपात तदा राजंस तॊमरेण समाहतः
     परसार्य विपुलौ बाहू पीनौ परिघसंनिभौ
 31 चित्र्म संप्रेक्ष्य निहतं तावका रणशॊभिनः
     अभ्यद्रवन्त वेगेन परतिविन्ध्यं समन्ततः
 32 सृजन्तॊ विविधान बाणाञ शतघ्नीश च स किङ्किणीः
     त एनं छादयाम आसुः सूर्यम अभ्रगणा इव
 33 तान अपास्य महाबाहुः शरजालेन संयुगे
     वयद्रावयत तव चमूं वज्रहस्त इवासुरीम
 34 ते वध्यमानाः समरे तावकाः पाण्डवैर नृप
     विप्रकीर्यन्त सहसा वातनुन्ना घना इव
 35 विप्रद्रुते बले तस्मिन वध्यमाने समन्ततः
     दरौणिर एकॊ ऽभययात तूर्णं भीमसेनं महाबलम
 36 ततः समागमॊ घॊरॊ बभूव सहसा तयॊः
     यथा देवासुरे युद्धे वृत्रवासवयॊर अभूत
  1 [s]
      śrutakarmā mahārāja citrasenaṃ mahīpatim
      ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ
  2 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ
      śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ
  3 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe
      nārācena sutīkṣṇena marma deśe samardayat
  4 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ
      navatyā jagatī pālaṃ chādayām āsa patribhiḥ
  5 pratilabya tataḥ saṃjñāṃ citraseno mahārathaḥ
      dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ
  6 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam
      citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ
  7 sa śaraiś citrito rājaṃś citramālyadharo yuvā
      yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ
  8 śrutakarmāṇam atha vai nārācena stanāntare
      bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt
  9 śrutakarmāpi samare nārācena samarditaḥ
      susrāva rudhiraṃ bhūri gaurikāmbha ivācalaḥ
  10 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ
     rarāja samare rājan sa puṣpa iva kiṃśukaḥ
 11 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ
     śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam
 12 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ
     vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ
 13 tato 'pareṇa bhallena bhṛśaṃ tīṣkṇena sa tvaraḥ
     jahāra sa śiras trāṇaṃ śiras tasya mahātmanaḥ
 14 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ
     yadṛcchayā yathā candraś cyutaḥ svargān mahītale
 15 rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa
     abhyadravanta vegena citrasenasya sainikāḥ
 16 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravac charaiḥ
     antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ
     drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata
 17 prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ
     sārathiṃ tribhir ānarcchad dhvajam ekeṣuṇā tataḥ
 18 taṃ citro navabhir bhallair bāhvor urasi cārdayat
     svarṇapuṅkhaiḥ śilā dhautaiḥ kaṅkabarhiṇa vājitaiḥ
 19 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ
     pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān
 20 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām
     prāhiṇot tava putrāya ghorām agniśikhām iva
 21 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt
     dvidhā ciccheda samare prativindhyo hasann iva
 22 sā papāta tadā chinnā prativindhya śaraiḥ śitaiḥ
     yugānte sarvabhūtāni trāsayantī yathāśaniḥ
 23 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām
     prativindhyāya cikṣepa rukmajālavibhūṣitām
 24 sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe
     rathaṃ pramṛdya vegena dharaṇīm anvapadyata
 25 etasminn eva kāle tu rathād āplutya bhārata
     śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām
 26 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ
     tatas tām eva cikṣepa prativindhyāya bhārata
 27 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā
     nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale
     patitābhāsayac caiva taṃ deśam aśanir yathā
 28 prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam
     preṣayām āsa saṃkruddhaś citrasya vadhakāmyayā
 29 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca
     jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam
 30 sa papāta tadā rājaṃs tomareṇa samāhataḥ
     prasārya vipulau bāhū pīnau parighasaṃnibhau
 31 citrma saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ
     abhyadravanta vegena prativindhyaṃ samantataḥ
 32 sṛjanto vividhān bāṇāñ śataghnīś ca sa kiṅkiṇīḥ
     ta enaṃ chādayām āsuḥ sūryam abhragaṇā iva
 33 tān apāsya mahābāhuḥ śarajālena saṃyuge
     vyadrāvayat tava camūṃ vajrahasta ivāsurīm
 34 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa
     viprakīryanta sahasā vātanunnā ghanā iva
 35 vipradrute bale tasmin vadhyamāne samantataḥ
     drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam
 36 tataḥ samāgamo ghoro babhūva sahasā tayoḥ
     yathā devāsure yuddhe vṛtravāsavayor abhūt


Next: Chapter 11