Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 173

  1 [धृ]
      तस्मिन्न अतिरथे दरॊणे निहते तत्र संजय
      मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम
  2 [स]
      तस्मिन्न अतिरथे दरॊणे निहते पार्षतेन वै
      कौरवेषु च भग्नेषु कुन्तीपुत्रॊ धनंजयः
  3 दृष्ट्वा सुमहद आश्चर्यम आत्मनॊ विजयावहम
      यदृच्छयागतं वयासं पप्रच्छ भरतर्षभ
  4 संग्रामे निघ्नतः शत्रूञ शरौघैर विमलैर अहम
      अग्रतॊ लक्षये यान्तं पुरुषं पावकप्रभम
  5 जवलन्तं शूलम उद्यम्य यां दिशं परतिपद्यते
      तस्यां दिशि विशीर्यन्ते शत्रवॊ मे महामुने
  6 न पद्भ्यां सपृशते भूमिं न च शूलं विमुञ्चति
      शूलाच छूलसहस्राणि निष्पेतुस तस्य तेजसा
  7 तेन भग्नान अरीन सर्वान मद भग्नान मन्यते जनः
      तेन दग्धानि सैन्यानि पृष्ठतॊ ऽनुदहाम्य अहम
  8 भगवंस तन ममाचक्ष्व कॊ वै स पुरुषॊत्तमः
      शूलपाणिर महान कृष्ण तेजसा सूर्यसंनिभः
  9 [व]
      परजापतीनां परथमं तेजसं पुरुषं विभुम
      भुवनं भूर भुवं देवं सर्वलॊकेश्वरं परभुम
  10 ईशानं वरदं पार्थ दृष्टवान असि शंकरम
     तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम
 11 महादेवं महात्मानम ईशानं जटिलं शिवम
     तर्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम
     दातारं चैव भक्तानां परसादविहितान वरान
 12 तस्य ते पार्षदा दिव्या रूपैर नानाविधैर विभॊः
     वामना जटिला मुण्डा हरस्वग्रीवा महॊदराः
 13 महाकाया महॊत्साहा महाकर्णास तथापरे
     आननैर विकृतैः पादैः पार्थ वेषैश च वैकृतैः
 14 ईदृशैः स महादेवः पूज्यमानॊ महेश्वरः
     स शिवस तात तेजस्वी परसादाद याति ते ऽगरतः
     तस्मिन घॊरे तदा पार्थ संग्रामे लॊमहर्षणे
 15 दरॊणकर्णकृपैर गुप्तां महेष्वासैः परहारिभिः
     कस तां सेनां तदा पार्थ मनसापि परधर्षयेत
     ऋते देवान महेष्वासाद बहुरूपान महेश्वरात
 16 सथातुम उत्सहते कश चिन न तस्मिन्न अग्रतः सथिते
     न हि भूतं समं तेन तरिषु लॊकेषु विद्यते
 17 गन्धेनापि हि संग्रामे तस्य करुद्धस्य शत्रवः
     विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च
 18 तस्मै नमस तु कुर्वन्तॊ देवास तिष्ठन्ति वै दिवि
     ये चान्ये मानवा लॊके ये च सवर्गजितॊ नराः
 19 ये भक्ता वरदं देवं शिवं रुद्रम उपा पतिम
     इह लॊके सुखं पराप्य ते यान्ति परमां गतिम
 20 नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा
     रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे
 21 कपर्दिने करालाय हर्यक्ष्णे वरदाय च
     याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च
 22 काम्याय हरि नेत्राय सथाणवे पुरुषाय च
     हरि केशाय मुण्डाय कृशायॊत्तरणाय च
 23 भास्कराय सुतीर्थाय देवदेवाय रंहसे
     बहुरूपाय शर्वाय परियाय परियवाससे
 24 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
     गिरिशाय परशान्ताय पतये चीरवाससे
 25 हिरण्यबाहवे चैव उग्राय पतये दिशाम
     पर्जन्यपतये चैव भूतानां पतये नमः
 26 वृक्षाणां पतये चैव अपां च पतये तथा
     वृक्षैर आवृतकायाय सेनान्ये मध्यमाय च
 27 सरुव हस्ताय देवाय धन्विने भार्गवाय च
     बहुरूपाय विश्वस्य पतये चीरवाससे
 28 सहस्रशिरसे चैव सहस्रनयनाय च
     सहस्रबाहवे चैव सहस्रचरणाय च
 29 शरणं पराप्य कौन्तेय वरदं भुवनेश्वरम
     उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम
     परजानां पतिम अव्यग्रं भूतानां पतिम अव्ययम
 30 कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम
     वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम
 31 वृषाङ्कं वृषभॊदारं वृषभं वृषभेक्षणम
     वृषायुधं वृषशरं वृषभूतं महेश्वरम
 32 महॊदरं महाकायं दवीपिचर्म निवासिनम
     लॊकेशं वरदं मुण्डं बरह्मण्यं बराह्मण परियम
 33 तरिशूलपाणिं वरदं खड्गचर्म धरं परभुम
     पिनाकिनं खण्ड परशुं लॊकानां पतिम ईश्वरम
     परपद्ये शरणं देवं शरण्यं चीरवाससम
 34 नमस तस्मै सुरेशाय यस्य वैश्वरणः सखा
     सुवाससे नमॊ नित्यं सुव्रताय सुधन्विने
 35 सरुव हस्ताय देवाय सुखधन्वाय धन्विने
     धन्वन्तराय धनुषे धन्वाचार्याय धन्विने
 36 उग्रायुधाय देवाय नमः सुरवराय च
     नमॊ ऽसतु बहुरूपाय नमश च बहुधन्विने
 37 नमॊ ऽसतु सथाणवे नित्यं सुव्रताय सुधन्विने
     नमॊ ऽसतु तरिपुरघ्नाय भग घनाय च वै नमः
 38 वनस्पतीनां पतये नराणां पतये नमः
     अपां च पतये नित्यं यज्ञानां पतये नमः
 39 पूष्णॊ दन्तविनाशाय तर्यक्षाय वरदाय च
     नीलकण्ठाय पिङ्गाय सवर्णकेशाय वै नमः
 40 कर्माणि चैव दिव्यानि महादेवस्य धीमतः
     तानि ते कीर्तयिष्यामि यथा परज्ञं यथा शरुतम
 41 न सुरा नासुरा लॊके न गन्धर्वा न राक्षसाः
     सुखम एधन्ति कुपिते तस्मिन्न अपि गुहा गताः
 42 विव्याध कुपितॊ यज्ञं निर्भयस तु भवस तदा
     धनुषा बाणम उत्सृज्य स घॊषं विननाद च
 43 ते न शर्म कुतः शान्तिं लेभिरे सम सुरास तदा
     विद्रुते सहसा यज्ञे कुपिते च महेश्वरे
 44 तेन जयातलघॊषेण सर्वे लॊकाः समाकुलाः
     बभूवुर वशगाः पार्थ निपेतुश च सुरासुराः
 45 आपश चुक्षुभिरे सर्वाश चकम्पे च वसुंधरा
     पर्वताश च वयशीर्यन्त दिशॊ नागाश च मॊहिताः
 46 अन्धाश च तमसा लॊका न परकाशन्त संवृताः
     जघ्निवान सह सूर्येण सर्वेणां जयॊतिषां परभाः
 47 चुक्रुशुर भयभीताश च शान्तिं चक्रुस तथैव च
     ऋषयः सर्वभूतानाम आत्मनश च सुखैषिणः
 48 पूषाणम अभ्यद्रवत शंकरः परहसन्न इव
     पुरॊडाशं भक्षयतॊ दशनान वै वयशातयत
 49 ततॊ निश्चक्रमुर देवा वेपमाना नताः सम तम
     पुनश च संदधे दीप्तं देवानां निशितं शरम
 50 रुद्रस्य यज्ञभागं च विशिष्टं ते नव अकल्पयन
     भयेन तरिदशा राजञ शरणं च परपेदिरे
 51 तेन चैवातिकॊपेन स यज्ञः संधितस तदा
     यत्ताश चापि सुरा आसन यत्ताश चाद्यापि तं परति
 52 असुराणां पुराण्य आसंस तरीणि वीर्यवतां दिवि
     आयसं राजतं चैव सौवर्णम अपरं महत
 53 आयसं तारकाक्षस्य कमलाक्षस्य राजतम
     सौवर्णं परमं हय आसीद विद्युन्मालिन एव च
 54 न शक्तस तानि मघवान भेत्तुं सर्वायुधैर अपि
     अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम अर्दिताः
 55 ते तम ऊचुर महात्मानं सर्वे देवाः स वासवाः
     रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु
     निपातयिष्यसे चैनान असुरान भुवनेश्वर
 56 स तथॊक्तस तथेत्य उक्त्वा देवानां हितकाम्यया
     अतिष्ठत सथाणुभूतः स सहस्रं परिवत्सरान
 57 यदा तरीणि समेतानि अन्तरिक्षे पुराणि वै
     तरिपर्वणा तरिशल्येन तेन तानि बिभेद सः
 58 पुराणि न च तं शेकुर दानवाः परतिवीक्षितुम
     शरं कालाग्निसंयुक्तं विष्णुसॊमसमायुतम
 59 बालम अङ्कगतं कृत्वा सवयं पञ्च शिखं पुनः
     उमा जिज्ञासमाना वै कॊ यम इत्य अब्रवीत सुरान
 60 बाहुं सवज्रं शक्रस्य करुद्धस्यास्तम्भयत परभु
     स एष भगवान देवः सर्वलॊकेश्वरः परभुः
 61 न संबुबुधिरे चैनं देवास तं भुवनेश्वरम
     स परजापतयः सर्वे बालार्कसदृशप्रभम
 62 अथाभ्येत्य ततॊ बरह्मा दृष्ट्वा च स महेश्वरम
     अयं शरेष्ठ इति जञात्वा ववन्दे तं पितामहः
 63 ततः परसादयाम आसुर उमां रुद्रं च ते सुराः
     अभवच च पुनर बाहुर यथा परकृतिवज्रिणः
 64 तेषां परसन्नॊ भगवान सपत्नीकॊ वृषध्वजः
     देवानां तरिदशश्रेष्ठॊ दक्षयज्ञविनाशनः
 65 स वै रुद्रः स च शिवः सॊ ऽगनिः शर्वः स सर्ववित
     स चेन्द्रश चैव वायुश च सॊ ऽशविनौ स च विद्युतः
 66 स भवः स च पर्जन्यॊ महादेवः स चानघः
     स चन्द्रमाः स चेशानः स सूर्यॊ वरुणश च सः
 67 स कालः सॊ ऽनतकॊ मृत्युः स यमॊ रात्र्यहानि च
     मासार्ध मासा ऋतवः संध्ये संवत्सरश च सः
 68 स च धाता विधाता च विश्वात्मा विश्वकर्मकृत
     सर्वासां देवतानां च धारयत्य अवपुर वपुः
 69 सर्वैर देवैः सतुतॊ देवः सैकदा बहुधा च सः
     शतधा सहस्रधा चैव तथा शतसहस्रधा
 70 ईदृशः स महादेवॊ भूयश च भगवान अजः
     न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः
 71 सर्वैर गरहैर गृहीतान वै सर्वपापसमन्वितान
     स मॊचयति सुप्रीतः शरण्यः शरणागतान
 72 आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान
     स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः
 73 सेन्द्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते
     स चैव वयाहृते लॊके मनुष्याणां शुभाशुभे
 74 ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते
     महेश्वरश च भूतानां महताम ईश्वरश च सः
 75 बहुभिर बहुधा रूपैर विश्वं वयाप्नॊति वै जगत
     अस्य देवस्य यद वक्त्रं समुद्रे तद अतिष्ठत
 76 एष चैव शमशानेषु देवॊ वसति नित्यशः
     यजन्त्य एनं जनास तत्र वीर सथान इतीश्वरम
 77 अस्य दीप्तानि रूपाणि घॊराणि च बहूनि च
     लॊके यान्य अस्य कुर्वन्ति मनुष्याः परवदन्ति च
 78 नामधेयानि लॊकेषु बहून्य अत्र यथार्थवत
     निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा
 79 वेदे चास्य समाम्नातं शतरुद्रीयम उत्तमम
     नाम्ना चानन्त रुद्रेति उपस्थानं महात्मनः
 80 स कामानां परभुर देवॊ ये दिव्या ये च मानुषाः
     स विभुः स परभुर देवॊ विश्वं वयाप्नुवते महत
 81 जयेष्ठं भूतं वदन्त्य एनं बराह्मणा मुनयस तथा
     परथमॊ हय एष देवानां मुखाद अस्यानलॊ ऽभवत
 82 सर्वथा यत पशून पाति तैश च यद रमते पुनः
     तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः
 83 नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम
     महयन्ति च लॊकाश च महेश्वर इति समृतः
 84 ऋषयश चैव देवाश च गन्धर्वाप्सरसस तथा
     लिङ्गम अस्यार्चयन्ति सम तच चाप्य ऊर्ध्वं समास्थितम
 85 पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः
     सुखी परीतश च भवति परहृष्टश चैव शंकरः
 86 यद अस्य बहुधा रूपं भूतभव्य भवत सथितम
     सथावरं जङ्गमं चैव बहुरूपस ततः समृतः
 87 एकाक्षॊ जाज्वलन्न आस्ते सर्वतॊ ऽकषिमयॊ ऽपि वा
     करॊधाद्यश चाविशल लॊकांस तस्माच छर्व इति समृतः
 88 धूम्रं रूपं च यत तस्य धूर्जटिस तेन उच्यते
     विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः
 89 तिस्रॊ देवीर यदा चैव भजते भुवनेश्वरः
     दयाम अपः पृथिवीं चैव तर्यम्बकश च ततः समृतः
 90 समेधयति यन नित्यं सर्वार्थान सर्वकर्मसु
     शिवम इच्छन मनुष्याणां तस्माद एश शिवः समृतः
 91 सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा
     यच च विश्वं महत पाति महादेवस ततः समृतः
 92 दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत
     सथितलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः
 93 विषमस्थः शरीरेषु समश च पराणिनाम इह
     स वायुर विषमस्थेषु पराणापानशरीरिषु
 94 पूजयेद विग्रहं यस तु लिङ्गं वापि समर्चयेत
     लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते
 95 ऊरुभ्याम अर्धम आग्नेयं सॊमार्धं च शिवा तनुः
     आत्मनॊ ऽरधं च तस्याग्निः सॊमॊ ऽरधं पुनर उच्यते
 96 तैजसी महती दीप्ता देवेभ्यश च शिवा तनुः
     भास्वती मानुषेष्व अस्य तनुर घॊराग्निर उच्यते
 97 बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तया
     यास्य घॊरतरा मूर्तिः सर्वान अत्ति तयेश्वरः
 98 यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान
     मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते
 99 एष देवॊ महादेवॊ यॊ ऽसौ पार्थ तवाग्रतः
     संग्रामे शात्रवान निघ्नंस तवया दृष्टः पिनाक धृक
 100 एष वै भगवान देवः संग्रामे यति ते ऽगरतः
    येन दत्तानि ते ऽसत्राणि यैस तवया दानवा हताः
101 धन्यं यशस्यम आयुष्यं पुण्यं वेदैश च संज्ञितम
    देवदेवस्य ते पार्थ वयाख्यात्म शतरुद्रियम
102 सर्वार्थसाधकं पुण्यं सर्वकिल्बिष नाशनम
    सर्वपापप्रशमनं सर्वदुःखभयापहम
103 चतुर्विधम इदं सतॊत्रं यः शृणॊति नरः सदा
    विजित्य सर्वाञ शत्रून स रुद्र लॊके महीयते
104 चरितं महात्मनॊ दिव्यं सांग्रामिकम इदं शुभम
    पठन वै शतरुद्रीयं शृण्वंश च सततॊत्थितः
105 भक्तॊ विश्वेश्वरं देवं मानुषेषु तु यः सदा
    वरान स कामाँल लभते परसन्ने तर्यम्बके नरः
106 गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः
    यस्य मन्त्री च गॊप्ता च पार्श्वतस ते जनार्दनः
107 [स]
    एवम उक्त्वार्जुनं संख्ये पराशर सुतस तदा
    जगाम भरतश्रेष्ठ यथागतम अरिंदम
  1 [dhṛ]
      tasminn atirathe droṇe nihate tatra saṃjaya
      māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param
  2 [s]
      tasminn atirathe droṇe nihate pārṣatena vai
      kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ
  3 dṛṣṭvā sumahad āścaryam ātmano vijayāvaham
      yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha
  4 saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham
      agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham
  5 jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate
      tasyāṃ diśi viśīryante śatravo me mahāmune
  6 na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati
      śūlāc chūlasahasrāṇi niṣpetus tasya tejasā
  7 tena bhagnān arīn sarvān mad bhagnān manyate janaḥ
      tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham
  8 bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ
      śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ
  9 [v]
      prajāpatīnāṃ prathamaṃ tejasaṃ puruṣaṃ vibhum
      bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum
  10 īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram
     taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram
 11 mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam
     tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam
     dātāraṃ caiva bhaktānāṃ prasādavihitān varān
 12 tasya te pārṣadā divyā rūpair nānāvidhair vibhoḥ
     vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ
 13 mahākāyā mahotsāhā mahākarṇās tathāpare
     ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ
 14 īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ
     sa śivas tāta tejasvī prasādād yāti te 'grataḥ
     tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe
 15 droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ
     kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet
     ṛte devān maheṣvāsād bahurūpān maheśvarāt
 16 sthātum utsahate kaś cin na tasminn agrataḥ sthite
     na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate
 17 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ
     visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca
 18 tasmai namas tu kurvanto devās tiṣṭhanti vai divi
     ye cānye mānavā loke ye ca svargajito narāḥ
 19 ye bhaktā varadaṃ devaṃ śivaṃ rudram upā patim
     iha loke sukhaṃ prāpya te yānti paramāṃ gatim
 20 namaskuruṣva kaunteya tasmai śāntāya vai sadā
     rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase
 21 kapardine karālāya haryakṣṇe varadāya ca
     yāmyāyāvyakta keśāya sadvṛtte śaṃkarāya ca
 22 kāmyāya hari netrāya sthāṇave puruṣāya ca
     hari keśāya muṇḍāya kṛśāyottaraṇāya ca
 23 bhāskarāya sutīrthāya devadevāya raṃhase
     bahurūpāya śarvāya priyāya priyavāsase
 24 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
     giriśāya praśāntāya pataye cīravāsase
 25 hiraṇyabāhave caiva ugrāya pataye diśām
     parjanyapataye caiva bhūtānāṃ pataye namaḥ
 26 vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā
     vṛkṣair āvṛtakāyāya senānye madhyamāya ca
 27 sruva hastāya devāya dhanvine bhārgavāya ca
     bahurūpāya viśvasya pataye cīravāsase
 28 sahasraśirase caiva sahasranayanāya ca
     sahasrabāhave caiva sahasracaraṇāya ca
 29 śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram
     umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam
     prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam
 30 kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam
     vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham
 31 vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam
     vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram
 32 mahodaraṃ mahākāyaṃ dvīpicarma nivāsinam
     lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇa priyam
 33 triśūlapāṇiṃ varadaṃ khaḍgacarma dharaṃ prabhum
     pinākinaṃ khaṇḍa paraśuṃ lokānāṃ patim īśvaram
     prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam
 34 namas tasmai sureśāya yasya vaiśvaraṇaḥ sakhā
     suvāsase namo nityaṃ suvratāya sudhanvine
 35 sruva hastāya devāya sukhadhanvāya dhanvine
     dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
 36 ugrāyudhāya devāya namaḥ suravarāya ca
     namo 'stu bahurūpāya namaś ca bahudhanvine
 37 namo 'stu sthāṇave nityaṃ suvratāya sudhanvine
     namo 'stu tripuraghnāya bhaga ghnāya ca vai namaḥ
 38 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ
     apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ
 39 pūṣṇo dantavināśāya tryakṣāya varadāya ca
     nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ
 40 karmāṇi caiva divyāni mahādevasya dhīmataḥ
     tāni te kīrtayiṣyāmi yathā prajñaṃ yathā śrutam
 41 na surā nāsurā loke na gandharvā na rākṣasāḥ
     sukham edhanti kupite tasminn api guhā gatāḥ
 42 vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā
     dhanuṣā bāṇam utsṛjya sa ghoṣaṃ vinanāda ca
 43 te na śarma kutaḥ śāntiṃ lebhire sma surās tadā
     vidrute sahasā yajñe kupite ca maheśvare
 44 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ
     babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ
 45 āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā
     parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ
 46 andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ
     jaghnivān saha sūryeṇa sarveṇāṃ jyotiṣāṃ prabhāḥ
 47 cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca
     ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ
 48 pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva
     puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat
 49 tato niścakramur devā vepamānā natāḥ sma tam
     punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram
 50 rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan
     bhayena tridaśā rājañ śaraṇaṃ ca prapedire
 51 tena caivātikopena sa yajñaḥ saṃdhitas tadā
     yattāś cāpi surā āsan yattāś cādyāpi taṃ prati
 52 asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi
     āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat
 53 āyasaṃ tārakākṣasya kamalākṣasya rājatam
     sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca
 54 na śaktas tāni maghavān bhettuṃ sarvāyudhair api
     atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ
 55 te tam ūcur mahātmānaṃ sarve devāḥ sa vāsavāḥ
     rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu
     nipātayiṣyase cainān asurān bhuvaneśvara
 56 sa tathoktas tathety uktvā devānāṃ hitakāmyayā
     atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān
 57 yadā trīṇi sametāni antarikṣe purāṇi vai
     triparvaṇā triśalyena tena tāni bibheda saḥ
 58 purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum
     śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam
 59 bālam aṅkagataṃ kṛtvā svayaṃ pañca śikhaṃ punaḥ
     umā jijñāsamānā vai ko yam ity abravīt surān
 60 bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhu
     sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
 61 na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram
     sa prajāpatayaḥ sarve bālārkasadṛśaprabham
 62 athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram
     ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ
 63 tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ
     abhavac ca punar bāhur yathā prakṛtivajriṇaḥ
 64 teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ
     devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ
 65 sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit
     sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ
 66 sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ
     sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ
 67 sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca
     māsārdha māsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ
 68 sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt
     sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ
 69 sarvair devaiḥ stuto devaḥ saikadā bahudhā ca saḥ
     śatadhā sahasradhā caiva tathā śatasahasradhā
 70 īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ
     na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ
 71 sarvair grahair gṛhītān vai sarvapāpasamanvitān
     sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān
 72 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān
     sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ
 73 sendrādiṣu ca deveṣu tasya caiśvaryam ucyate
     sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe
 74 aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate
     maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ
 75 bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat
     asya devasya yad vaktraṃ samudre tad atiṣṭhata
 76 eṣa caiva śmaśāneṣu devo vasati nityaśaḥ
     yajanty enaṃ janās tatra vīra sthāna itīśvaram
 77 asya dīptāni rūpāṇi ghorāṇi ca bahūni ca
     loke yāny asya kurvanti manuṣyāḥ pravadanti ca
 78 nāmadheyāni lokeṣu bahūny atra yathārthavat
     nirucyante mahattvāc ca vibhutvāt karmabhis tathā
 79 vede cāsya samāmnātaṃ śatarudrīyam uttamam
     nāmnā cānanta rudreti upasthānaṃ mahātmanaḥ
 80 sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ
     sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat
 81 jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā
     prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat
 82 sarvathā yat paśūn pāti taiś ca yad ramate punaḥ
     teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ
 83 nityena brahmacaryeṇa liṅgam asya yadā sthitam
     mahayanti ca lokāś ca maheśvara iti smṛtaḥ
 84 ṛṣayaś caiva devāś ca gandharvāpsarasas tathā
     liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam
 85 pūjyamāne tatas tasmin modate sa maheśvaraḥ
     sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ
 86 yad asya bahudhā rūpaṃ bhūtabhavya bhavat sthitam
     sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ
 87 ekākṣo jājvalann āste sarvato 'kṣimayo 'pi vā
     krodhādyaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ
 88 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate
     viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ
 89 tisro devīr yadā caiva bhajate bhuvaneśvaraḥ
     dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ
 90 samedhayati yan nityaṃ sarvārthān sarvakarmasu
     śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ
 91 sahasrākṣo 'yutākṣo vā sarvato 'kṣimayo 'pi vā
     yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ
 92 dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat
     sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ
 93 viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha
     sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu
 94 pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet
     liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
 95 ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ
     ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate
 96 taijasī mahatī dīptā devebhyaś ca śivā tanuḥ
     bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate
 97 brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā
     yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ
 98 yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān
     māṃsaśoṇitamajjādo yat tato rudra ucyate
 99 eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ
     saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pināka dhṛk
 100 eṣa vai bhagavān devaḥ saṃgrāme yati te 'grataḥ
    yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ
101 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam
    devadevasya te pārtha vyākhyātma śatarudriyam
102 sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣa nāśanam
    sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham
103 caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā
    vijitya sarvāñ śatrūn sa rudra loke mahīyate
104 caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham
    paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ
105 bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā
    varān sa kāmāṁl labhate prasanne tryambake naraḥ
106 gaccha yudhyasva kaunteya na tavāsti parājayaḥ
    yasya mantrī ca goptā ca pārśvatas te janārdanaḥ
107 [s]
    evam uktvārjunaṃ saṃkhye parāśara sutas tadā
    jagāma bharataśreṣṭha yathāgatam ariṃdama


Next: Chapter 1