Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 163

  1 [स]
      ततॊ दुःशासनः करुद्धः सहदेवम उपाद्रवत
      रथवेगेन तीव्रेण कम्पयन्न इव मेदिनीम
  2 तस्यापतत एवाशु भल्लेनामित्रकर्शनः
      माद्री सुतः शिरॊ यन्तुः स शिरस तराणम अच्छिनत
  3 नैनं दुःशासनः सूतं नापि कश चन सैनिकः
      हृतॊतमाग्नम आशुत्वात सहसेवेन बुद्धवान
  4 यदा तव अस्मगृहीतत्वात परयान्त्य अश्वा यथासुखम
      ततॊ दुःशासनः सूतं बुद्धवान गतचेतसम
  5 सहयान संनिगृह्याजौ सवयं हयविशारदः
      युयुधे रथिनां शरेष्ठश चित्रं लघु च सुष्ठु च
  6 तद अस्यापूजयन कर्म सवे परे चैव संयुगे
      हतसूत रथेनाजौ वयचरद यद अभीतवत
  7 सहदेवस तु तान अश्वांस तीक्ष्णैर बाणैर अवाकिरत
      पीड्यमानाः शरैश चाशु पराद्रवंस ते ततस ततः
  8 स रश्मिशु विषक्तत्वाद उत्ससर्ज शरासनम
      धनुषा कर्म कुर्वंस तु रश्मीन स पुनर उत्सृजत
  9 छिद्रेषु तेषु तं बाणैर माद्रीपुत्रॊ ऽभयवाकिरत
      परीप्संस तवत्सुतं कर्णस तदन्तरम अवापतत
  10 वृकॊदरॊ ऽतः कर्णं तरिभिर भल्लैः समाहितैः
     आकर्णपूर्णैर अभ्यघ्नन बाह्वॊर उरसि चानदत
 11 संन्यवर्तत तं कर्णः संघट्टित इवॊरगः
     तद अभूत तुमुलं युद्धं भीम राधेययॊर तदा
 12 तौ वृषाव इव संक्रुद्धौ विवृत्तनयनाव उभौ
     वेगेन महतान्यॊन्यं संरब्धाव अभिपेततुः
 13 अभिसंश्लिष्टयॊस तत्र तयॊर आहवशौण्डयॊः
     अभिन्न शरपातत्वाद गया युद्धम अवर्तत
 14 गदया भीमसेनस तु कर्णस्य रथकूबरम
     बिभेदाशु तदा राजंस तद अद्भुतम इवाभवत
 15 ततॊ भीमस्य राधेयॊ गदाम आदाय वीर्यवान
     अवासृजद रथे तां तु बिभेद गदया गदाम
 16 ततॊ भीमः पुनर गुर्वीं चिक्षेपाधिरथेर गदाम
     तां शरैर दशभिः कर्णः सुपुङ्खैः सुसमाहितैः
     परत्यविध्यत पुनश चान्यैः सा भीमं पुनर आव्रजत
 17 तस्याः परतिनिपातेन भीमस्य विपुलॊ धवजः
     पपात सारथिश चास्य मुमॊह गदया हतः
 18 स कर्णे सायकान अष्टौ वयसृजत करॊधमूर्छितः
     धवजे शरासने चैव शरावापे च भारत
 19 ततः पुनस तु राधेयॊ हयान अस्य रथेषुभिः
     ऋष्यवर्णाञ जघानाशु तथॊभौ पार्ष्णिसारथी
 20 स विपन्नरथॊ भीमॊ नकुलस्याप्लुतॊ रथम
     हरिर यथा गिरेः शृङ्गं समाक्रामद अरिंदमः
 21 तथा दरॊणार्जुनौ चित्रम अयुध्येतां महारथौ
     आचार्य शिष्यौ राजेन्द्र कृतप्रहरणौ युधि
 22 लघु संधानयॊगाभ्यां रथयॊश च रणेन च
     मॊहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च
 23 उपारमन्त ते सर्वे यॊद्धा अस्माकं परे तथा
     अदृष्टपूर्वं पश्यन्तस तद युद्धं गुरु शिष्ययॊः
 24 विचित्रान पृतना मध्ये रथमार्गान उदीर्यतः
     अन्यॊन्यम अपसव्यं च कर्तुं वीरौ तदैषितः
     पराक्रमं तयॊर यॊधा ददृशुस तं सुविस्मिताः
 25 तयॊः समभवद युद्धं दरॊण पाण्डवयॊर महत
     आमिषार्थं महाराज गगने शयेनयॊर इव
 26 यद यच चकार दरॊणस तु कुन्तीपुत्र जिगीषया
     तत तत परतिजघानाशु परहसंस तस्य पाण्डवः
 27 यदा दरॊणॊ न शक्नॊति पाण्डवस्य विशेषणे
     ततः परादुश्चकारास्त्रम अस्त्रमार्ग विशारदः
 28 ऐन्द्रं पाशुपतं तवाष्ट्रं वायव्यम अथ वारुणम
     मुक्तं मुक्तं दरॊण चापात तज जघान धनंजयः
 29 अस्त्राण्य अस्त्रैर यदा तस्य विधिवद धन्ति पाण्डवः
     ततॊ ऽसत्रैः परमैर दिव्यैर दरॊणः पार्थम अवाकिरत
 30 यद यद अस्त्रं स पार्थाय परयुङ्क्ते विजिगीषया
     तस्यास्त्रस्य विघातार्थं तत तत स कुरुते ऽरजुनः
 31 स वध्यमानेष्व अस्त्रेषु दिव्येष्व अपि यथाविधि
     अर्जुनेनार्जुनं दरॊणॊ मनसैवाभ्यपूजयत
 32 मेने चात्मानम अधिकं पृथिव्याम अपि भारत
     तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः
 33 वार्यमाणस तु पार्थेन तथा मध्ये महात्मनाम
     यतमानॊ ऽरजुनं परीत्या परत्यवारयद उत्स्मयन
 34 ततॊ ऽनतरिक्षे देवाश च गन्धर्वाश च सहस्रशः
     ऋषयः सिद्धसंघाश च वयतिष्ठन्त दिदृक्षया
 35 तद अप्सरॊभिर आकीर्णं यक्षराक्षस संकुलम
     शरीमद आकाशम अभवद भूयॊ मेघाकुलं यथा
 36 तत्र समान्तर्हिता वाचॊ वयचरन्त पुनः पुनः
     दरॊणस्य सतवसंयुक्ताः पार्थस्य च महात्मनः
     विसृज्यमानेष्व अस्त्रेषु जवालयत्सु दिशॊ दश
 37 नैवेदं मानुषं युद्धं नासुरं न च राक्षसम
     न दैवं न च गान्धर्वं बराह्मं धरुवम इदं परम
     विचित्रम इदम आश्चर्यं न नॊ दृष्टं न च शरुतम
 38 अति पाण्डवम आचार्यॊ दरॊणं चाप्य अति पाण्डवः
     नानयॊर अन्तरं दरष्टुं शक्यम अस्त्रेण केन चित
 39 यदि रुद्रॊ दविधाकृत्ययुध्येतात्मानम आत्मना
     तत्र शक्यॊपमा कर्तुम अन्यत्र तु न विद्यते
 40 जञानम एकस्थम आचार्ये जञानं यॊगश च पाण्डवे
     शौर्यम एकस्थम आचार्ये बलं शौर्यं च पाण्डवे
 41 नेमौ शक्यौ महेष्वासौ रणे कषेपयितुं परैः
     इच्छमानौ पुनर इमौ हन्येतां सामरं जगत
 42 इत्य अब्रुवन महाराज दृष्ट्वा तौ पुरुषर्षभौ
     अन्तर्हितानि भूतानि परकाशानि च संघशः
 43 ततॊ दरॊणॊ बराह्मम अस्त्रं परादुश्चक्रे महामतिः
     संतापयन रणे पार्थं भूतान्य अन्तर्हितानि च
 44 ततश चचाल पृथिवी स पर्वत वनद्रुमा
     ववौ च विषमॊ वायुः सागराश चापि चुक्षुभुः
 45 ततस तरासॊ महान आसीत कुरुपाण्डवसेनयॊः
     सर्वेषां चैव भूतानाम उद्यते ऽसत्रे महात्मना
 46 ततः पार्थॊ ऽपय असंभ्रान्तस तद अस्त्रं परतिजघ्निवान
     बरह्मास्त्रेणैव राजेन्द्र ततः सर्वम अशीशमत
 47 यदा न गम्यते पारं तयॊर अन्यतरस्य वा
     ततः संकुलयुद्धेन तद युद्धं वयकुली कृतम
 48 नाज्ञायत ततः किं चित पुनर एव विशां पते
     परवृत्ते तुमुले युद्धे दरॊण पाण्डवयॊर मृधे
 49 शरजालैः समाकीर्णे मेघजालैर इवाम्बरे
     न सम संपतते कश चिद अन्तरिक्षचरस तदा
  1 [s]
      tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat
      rathavegena tīvreṇa kampayann iva medinīm
  2 tasyāpatata evāśu bhallenāmitrakarśanaḥ
      mādrī sutaḥ śiro yantuḥ sa śiras trāṇam acchinat
  3 nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaś cana sainikaḥ
      hṛtotamāgnam āśutvāt sahasevena buddhavān
  4 yadā tv asmagṛhītatvāt prayānty aśvā yathāsukham
      tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam
  5 sahayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ
      yuyudhe rathināṃ śreṣṭhaś citraṃ laghu ca suṣṭhu ca
  6 tad asyāpūjayan karma sve pare caiva saṃyuge
      hatasūta rathenājau vyacarad yad abhītavat
  7 sahadevas tu tān aśvāṃs tīkṣṇair bāṇair avākirat
      pīḍyamānāḥ śaraiś cāśu prādravaṃs te tatas tataḥ
  8 sa raśmiśu viṣaktatvād utsasarja śarāsanam
      dhanuṣā karma kurvaṃs tu raśmīn sa punar utsṛjat
  9 chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat
      parīpsaṃs tvatsutaṃ karṇas tadantaram avāpatat
  10 vṛkodaro 'taḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ
     ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat
 11 saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ
     tad abhūt tumulaṃ yuddhaṃ bhīma rādheyayor tadā
 12 tau vṛṣāv iva saṃkruddhau vivṛttanayanāv ubhau
     vegena mahatānyonyaṃ saṃrabdhāv abhipetatuḥ
 13 abhisaṃśliṣṭayos tatra tayor āhavaśauṇḍayoḥ
     abhinna śarapātatvād gayā yuddham avartata
 14 gadayā bhīmasenas tu karṇasya rathakūbaram
     bibhedāśu tadā rājaṃs tad adbhutam ivābhavat
 15 tato bhīmasya rādheyo gadām ādāya vīryavān
     avāsṛjad rathe tāṃ tu bibheda gadayā gadām
 16 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām
     tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ
     pratyavidhyat punaś cānyaiḥ sā bhīmaṃ punar āvrajat
 17 tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ
     papāta sārathiś cāsya mumoha gadayā hataḥ
 18 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ
     dhvaje śarāsane caiva śarāvāpe ca bhārata
 19 tataḥ punas tu rādheyo hayān asya ratheṣubhiḥ
     ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī
 20 sa vipannaratho bhīmo nakulasyāpluto ratham
     harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ
 21 tathā droṇārjunau citram ayudhyetāṃ mahārathau
     ācārya śiṣyau rājendra kṛtapraharaṇau yudhi
 22 laghu saṃdhānayogābhyāṃ rathayoś ca raṇena ca
     mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca
 23 upāramanta te sarve yoddhā asmākaṃ pare tathā
     adṛṣṭapūrvaṃ paśyantas tad yuddhaṃ guru śiṣyayoḥ
 24 vicitrān pṛtanā madhye rathamārgān udīryataḥ
     anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣitaḥ
     parākramaṃ tayor yodhā dadṛśus taṃ suvismitāḥ
 25 tayoḥ samabhavad yuddhaṃ droṇa pāṇḍavayor mahat
     āmiṣārthaṃ mahārāja gagane śyenayor iva
 26 yad yac cakāra droṇas tu kuntīputra jigīṣayā
     tat tat pratijaghānāśu prahasaṃs tasya pāṇḍavaḥ
 27 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe
     tataḥ prāduścakārāstram astramārga viśāradaḥ
 28 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam
     muktaṃ muktaṃ droṇa cāpāt taj jaghāna dhanaṃjayaḥ
 29 astrāṇy astrair yadā tasya vidhivad dhanti pāṇḍavaḥ
     tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat
 30 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā
     tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ
 31 sa vadhyamāneṣv astreṣu divyeṣv api yathāvidhi
     arjunenārjunaṃ droṇo manasaivābhyapūjayat
 32 mene cātmānam adhikaṃ pṛthivyām api bhārata
     tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ
 33 vāryamāṇas tu pārthena tathā madhye mahātmanām
     yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan
 34 tato 'ntarikṣe devāś ca gandharvāś ca sahasraśaḥ
     ṛṣayaḥ siddhasaṃghāś ca vyatiṣṭhanta didṛkṣayā
 35 tad apsarobhir ākīrṇaṃ yakṣarākṣasa saṃkulam
     śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā
 36 tatra smāntarhitā vāco vyacaranta punaḥ punaḥ
     droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ
     visṛjyamāneṣv astreṣu jvālayatsu diśo daśa
 37 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam
     na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param
     vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam
 38 ati pāṇḍavam ācāryo droṇaṃ cāpy ati pāṇḍavaḥ
     nānayor antaraṃ draṣṭuṃ śakyam astreṇa kena cit
 39 yadi rudro dvidhākṛtyayudhyetātmānam ātmanā
     tatra śakyopamā kartum anyatra tu na vidyate
 40 jñānam ekastham ācārye jñānaṃ yogaś ca pāṇḍave
     śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave
 41 nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ
     icchamānau punar imau hanyetāṃ sāmaraṃ jagat
 42 ity abruvan mahārāja dṛṣṭvā tau puruṣarṣabhau
     antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ
 43 tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ
     saṃtāpayan raṇe pārthaṃ bhūtāny antarhitāni ca
 44 tataś cacāla pṛthivī sa parvata vanadrumā
     vavau ca viṣamo vāyuḥ sāgarāś cāpi cukṣubhuḥ
 45 tatas trāso mahān āsīt kurupāṇḍavasenayoḥ
     sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā
 46 tataḥ pārtho 'py asaṃbhrāntas tad astraṃ pratijaghnivān
     brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat
 47 yadā na gamyate pāraṃ tayor anyatarasya vā
     tataḥ saṃkulayuddhena tad yuddhaṃ vyakulī kṛtam
 48 nājñāyata tataḥ kiṃ cit punar eva viśāṃ pate
     pravṛtte tumule yuddhe droṇa pāṇḍavayor mṛdhe
 49 śarajālaiḥ samākīrṇe meghajālair ivāmbare
     na sma saṃpatate kaś cid antarikṣacaras tadā


Next: Chapter 164