Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 151

  1 [स]
      तस्मिंस तथा वर्तमाने कर्ण राक्षसयॊर मृधे
      अलायुधॊ राक्षसेन्द्रॊ वीर्यवान अभ्यवर्तत
  2 महत्या सेनया युक्तः सुयॊधनम उपागमत
      राक्षसानां विरूपाणां सहस्रैः परिवारितः
      नानारूपधरैर वीरैः पूर्ववैरम अनुस्मरन
  3 तस्य जञातिर हि विक्रान्तॊ बराह्मणादॊ बकॊ हतः
      किर्मीरश च महातेजा हिडिम्बश च सखा तथा
  4 स दीर्घकालाध्युषितं पूर्ववैरम अनुस्मरन
      विज्ञायैतन निशायुद्धं जिघांसुर भीमम आहवे
  5 स मत्त इव मातङ्गः संक्रुद्ध इव चॊरगः
      दुर्यॊधनम इदं वाक्यम अब्रवीद युद्धलालसः
  6 विदितं ते महाराज यथा भीमेन राक्षसाः
      हिडिम्बबककिर्मीरा निहता मम बान्धवाः
  7 परामर्शश च कन्याया हिडिम्बायाः कृतः पुरा
      किम अन्यद राक्षसान अन्यान अस्मांश च परिभूय ह
  8 तम अहं सगणं राजन स वाजिरथकुञ्जरम
      हैडिम्बं च सहामात्यं हन्तुम अभ्यागतः सवयम
  9 अद्य कुन्तीसुतान सर्वान वासुदेव पुरॊगमान
      हत्वा संभक्षयिष्यामि सर्वैर अनुचरैः सह
      निवारय बलं सर्वं वयं यॊत्स्याम पाण्डवान
  10 तस्य तद वचनं शरुत्वा हृष्टॊ दुर्यॊधनस तदा
     परतिपूज्याब्रवीद वाक्यं भरातृभिः परिवारितः
 11 तवां पुरस्कृत्य सगणं वयं यॊत्स्यामहे परान
     न हि वैरान्त मनसः सथास्यन्ति मम सैनिकाः
 12 एवम अस्त्व इति राजानम उक्त्वा राक्षसपुंगवः
     अभ्ययात तवरितॊ भीमं सहितः पुरुषाशनैः
 13 दीप्यमानेन वपुषा रथेनादित्यवर्चसा
     तादृशेनैव राजेन्द्र यादृशेन घटॊत्कचः
 14 तस्याप्य अतुलनिर्घॊषॊ बहु तॊरणचित्रितः
     ऋक्षचर्मावनद्धाङ्गॊ नल्व मात्रॊ महारथः
 15 तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः
     शतं युक्ता महाकाया मांसशॊणितभॊजनाः
 16 तस्यापि रथनिर्घॊषॊ महामेघरवॊपमः
     तस्यापि सुमहच चापं दृढज्यं बलवत्तरम
 17 तस्याप्य अक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः
     सॊ ऽपि वीरॊ महाबाहुर यथैव स घटॊत्कचः
 18 तस्यापि गॊमायुबडाभिगुप्तॊ; बभूव केतुर जवलनार्कतुल्यः
     स चापि रूपेण घटॊत्कचस्य; शरीमत्तमॊ वयाकुलदीपितास्यः
 19 दीप्ताङ्गदॊ दीप्तकिरीट माली; बद्धस्रग उष्णीष निबद्धखड्गः
     गदी भुशुण्डी मुसली हरी च; शरासनी वारणतुल्यवर्ष्मा
 20 रथेन तेनानल वर्चसा च; विद्रावयन पाण्डव वाहिनीं ताम
     रराज संख्ये परिवर्तमानॊ; विद्युन्माली मेघ इवान्तरिक्षे
 21 ते चापि सर्वे परवरा नरेन्द्रा; महाबला वर्मिणश चर्मिणश च
     हर्षान्विता युयुधुस तत्र राजन; समन्ततः पाण्डव यॊधवीराः
  1 [s]
      tasmiṃs tathā vartamāne karṇa rākṣasayor mṛdhe
      alāyudho rākṣasendro vīryavān abhyavartata
  2 mahatyā senayā yuktaḥ suyodhanam upāgamat
      rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ
      nānārūpadharair vīraiḥ pūrvavairam anusmaran
  3 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ
      kirmīraś ca mahātejā hiḍimbaś ca sakhā tathā
  4 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran
      vijñāyaitan niśāyuddhaṃ jighāṃsur bhīmam āhave
  5 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ
      duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ
  6 viditaṃ te mahārāja yathā bhīmena rākṣasāḥ
      hiḍimbabakakirmīrā nihatā mama bāndhavāḥ
  7 parāmarśaś ca kanyāyā hiḍimbāyāḥ kṛtaḥ purā
      kim anyad rākṣasān anyān asmāṃś ca paribhūya ha
  8 tam ahaṃ sagaṇaṃ rājan sa vājirathakuñjaram
      haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam
  9 adya kuntīsutān sarvān vāsudeva purogamān
      hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha
      nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān
  10 tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanas tadā
     pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ
 11 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān
     na hi vairānta manasaḥ sthāsyanti mama sainikāḥ
 12 evam astv iti rājānam uktvā rākṣasapuṃgavaḥ
     abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ
 13 dīpyamānena vapuṣā rathenādityavarcasā
     tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ
 14 tasyāpy atulanirghoṣo bahu toraṇacitritaḥ
     ṛkṣacarmāvanaddhāṅgo nalva mātro mahārathaḥ
 15 tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ
     śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ
 16 tasyāpi rathanirghoṣo mahāmegharavopamaḥ
     tasyāpi sumahac cāpaṃ dṛḍhajyaṃ balavattaram
 17 tasyāpy akṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ
     so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ
 18 tasyāpi gomāyubaḍābhigupto; babhūva ketur jvalanārkatulyaḥ
     sa cāpi rūpeṇa ghaṭotkacasya; śrīmattamo vyākuladīpitāsyaḥ
 19 dīptāṅgado dīptakirīṭa mālī; baddhasrag uṣṇīṣa nibaddhakhaḍgaḥ
     gadī bhuśuṇḍī musalī harī ca; śarāsanī vāraṇatulyavarṣmā
 20 rathena tenānala varcasā ca; vidrāvayan pāṇḍava vāhinīṃ tām
     rarāja saṃkhye parivartamāno; vidyunmālī megha ivāntarikṣe
 21 te cāpi sarve pravarā narendrā; mahābalā varmiṇaś carmiṇaś ca
     harṣānvitā yuyudhus tatra rājan; samantataḥ pāṇḍava yodhavīrāḥ


Next: Chapter 152