Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 133

  1 [स]
      उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम
      अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत
  2 अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल
      तरायस्व समरे कर्ण सर्वान यॊधान महाबल
  3 पाञ्चालैर मत्स्यकैकेयैः पाण्डवैश च महारथैः
      वृतान समन्तात संक्रुद्धैर निःश्वसद्भिर इवॊरगैः
  4 एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः
      शक्रॊपमाश च बहवः पाञ्चालानां रथव्रजाः
  5 [कर्ण]
      परित्रातुम इह पराप्तॊ यदि पार्थ पुरंदरः
      तम अप्य आशु पराजित्य ततॊ हन्तास्मि पाण्डवम
  6 सत्यं ते परतिजानामि समाश्वसिहि भारत
      हन्तास्मि पाण्डुतनयान पाञ्चालांश च समागतान
  7 जयं ते परतिजानामि वासवस्येव पावकिः
      परियं तव मया कार्यम इति जीवामि पार्थिव
  8 सर्वेषाम एव पार्थानां फल्गुनॊ बलवत्तरः
      तस्यामॊघां विमॊक्ष्यामि शक्तिं शक्र विनिर्मिताम
  9 तस्मिन हते महेष्वासे भरातरस तस्य मानद
      तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः
  10 मयि जीवति कौरव्य विषादं मा कृथाः कव चित
     अहं जेष्यामि समरे सहितान सर्वपाण्डवान
 11 पाञ्चालान केकयांश चैव वृष्णींश चापि समागतान
     बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम
 12 [स]
     एवं बरुवाणं कर्णं तु कृपः शारद्वतॊ ऽबरवीत
     समयन्न इव महाबाहुः सुत पुत्रम इदं वचः
 13 शॊभनं शॊभनं कर्ण स नाथः कुरुपुंगवः
     तवया नाथेन राधेय वचसा यदि सिध्यति
 14 बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः
     न तु ते विक्रमः कश चिद दृश्यते बलम एव वा
 15 समागमः पाण्डुसुतैर दृष्टस ते बहुशॊ युधि
     सर्वत्र निर्जितश चासि पाण्डवैः सूतनन्दन
 16 हरियमाणे तदा कर्ण गन्धर्वैर धृतराष्ट्रजे
     तदायुध्यन्त सैन्यानि तवम एकस तु पलायथाः
 17 विराटनगरे चापि समेताः सर्वकौरवाः
     पार्थेन निर्जिता युद्धे तवं च कर्ण सहानुजः
 18 एकस्याप्य असमर्थस तवं फल्गुनस्य रणाजिरे
     कथम उत्सहसे जेतुं सुकृष्णान सर्वपाण्डवान
 19 अब्रुवन कर्ण युध्यस्व बहु कत्थसि सूतज
     अनुक्त्वा विक्रमेद यस तु तद वै सत्पुरुषव्रतम
 20 गर्जित्वा सूतपुत्र तवं शारदाभ्रम इवाजलम
     निष्फलॊ दृश्यसे कर्ण तच च राजा न बुध्यते
 21 तावद गर्जसि राधेय यावत पार्थं न पश्यसि
     पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत
 22 तवम अनासाद्य तान बाणान फल्गुनस्य विगर्जसि
     पार्थ सायकविद्धस्य दुर्लभं गर्जितं भवेत
 23 बाहुभिः कषत्रियाः शूरा वाग्भिः शूरा दविजातयः
     धनुषा फल्गुनः शूरः कर्णः शूरॊ मनॊरथैः
 24 एवं परुषितस तेन तदा शारद्वतेन सः
     कर्णः परहरतां शरेष्ठः कृपं वाक्यम अथाब्रवीत
 25 शूरा गर्जन्ति सततं परावृषीव बलाहकाः
     फलं चाशु परयच्छन्ति बीजम उप्तम ऋताव इव
 26 दॊषम अत्र न पश्यामि शूराणां रणमूर्धनि
     तत तद विकत्थमानानां भारं चॊद्वहतां मृधे
 27 यं भारं पुरुषॊ वॊढुं मनसा हि वयवस्यति
     दैवम अस्य धरुवं तत्र साहाय्यायॊपपद्यते
 28 वयवसायद्वितीयॊ ऽहं मनसा भारम उद्वहन
     गर्जामि यद्य अहं विप्र तव किं तत्र नश्यति
 29 वृथा शूरा न गर्जन्ति स जला इव तॊयदाः
     सामर्थ्यम आत्मनॊ जञात्वा ततॊ गर्जन्ति पण्डिताः
 30 सॊ ऽहम अद्य रणे यत्तः सहितौ कृष्ण पाण्डवौ
     उत्सहे तरसा जेतुं ततॊ गर्जामि गौतम
 31 पश्य तवं गर्जितस्यास्य फलं मे विप्र सानुगः
     हत्वा पाण्डुसुतान आजौ सह कृष्णान स सात्वतान
     दुर्यॊधनाय दास्यामि पृथिवीं हतकण्टकाम
 32 [कृप]
     मनॊरथप्रलापॊ मे न गराह्यस तव सूतज
     यदा कषिपसि वै कृष्णौ धर्मराजं च पाण्डवम
 33 धरुवस तत्र जयः कर्ण यत्र युद्धविशारदौ
     देवगन्धर्वयक्षाणां मनुष्यॊरगरक्षसाम
     दंशितानाम अपि रणे अजेयौ कृष्ण पाण्डवौ
 34 बरह्मण्यः सत्यवाग दान्तॊ गुरु दैवतपूजकः
     नित्यं धर्मरतश चैव कृतास्त्रश च विशेषतः
     धृतिमांश च कृतज्ञश च धर्मपुत्रॊ युधिष्ठिरः
 35 भरातरश चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः
     गुरुवृत्ति रताः पराज्ञा धर्मनित्या यशस्विनः
 36 संबन्धिनश चेन्द्र वीर्याः सवनुरक्ताः परहारिणः
     धृष्टद्युम्नः शिखण्डी च दौर्मुखिर जनमेजयः
 37 चन्द्र सेनॊ भद्र सेनः कीर्तिधर्मा धरुवॊ धरः
     वसु चन्द्रॊ दाम चन्द्रः सिंहचन्द्रः सुवेधनः
 38 दरुपदस्य तथा पुत्रा दरुपदश च महास्त्रवित
     येषाम अर्थाय संयत्तॊ मत्स्यराजः सहानुगः
 39 शतानीकः सुदशनः शरुतानीकः शरुतध्वजः
     बलानीकॊ जयानीकॊ जयाश्वॊ रथवाहनः
 40 चन्द्रॊदयः कामरथॊ विराट भरातरः शुभाः
     यमौ च दरौपदेयाश च राक्षसश च घटॊत्कचः
     येषाम अर्थाय युध्यन्ते न तेषां विद्यते कषयः
 41 कामं खलु जगत सर्वं स देवासुरमानवम
     स यक्षराक्षस गणं स भूतभुजग दविपम
     निःशेषम अस्त्रवीर्येण कुर्यातां भीम फल्गुनौ
 42 युधिष्ठिरश च पृथिवीं निर्दहेद घॊरचक्षुषा
     अप्रमेयबलः शौरिर येषाम अर्थे च दंशितः
     कथं तान संयुगे कर्ण जेतुम उत्सहसे परान
 43 महान अपनयस तव एष तव नित्यं हि सूतज
     यस तवम उत्सहसे यॊद्धुं समरे शौरिणा सह
 44 [स]
     एवम उक्तस तु राधेयः परहसन भरतर्षभ
     अब्रवीच च तदा कर्णॊ गुरुं शारद्वतं कृपम
 45 सत्यम उक्तं तवया बरह्मन पाण्डवान परति यद वचः
     एते चान्ये च बहवॊ गुणाः पाण्डुसुतेषु वै
 46 अजय्याश च रणे पार्था देवैर अपि स वासवैः
     स दैत्य यक्षगन्धर्वपिशाचॊरगराक्षसैः
     तथापि पार्थाञ जेष्यामि शक्त्या वासव दत्तया
 47 ममाप्य अमॊघा दत्तेयं शक्तिः शक्रेण वै दविज
     एतया निहनिष्यामि सव्यसाचिनम आहवे
 48 हते तु पाण्डवे कृष्णॊ भरातरश चास्य सॊदराः
     अनर्जुना न शक्ष्यन्ति महीं भॊक्तुं कथं चन
 49 तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा
     अयत्नात कौरवेयस्य वशे सथास्यति गौतम
 50 सुनीतैर इह सर्वार्थाः सिध्यन्ते नात्र संशयः
     एतम अर्थम अहं जञात्वा ततॊ गर्जामि गौतम
 51 तवं तु वृद्धश च विप्रश च अशक्तश चापि संयुगे
     कृतस्नेहश च पार्थेषु मॊहान माम अवमन्यसे
 52 यद्य एवं वक्ष्यसे भूयॊ माम अप्रियम इह दविज
     ततस ते खड्गम उद्यम्य जिह्वां छेत्स्यामि दुर्मते
 53 यच चापि पाण्डवान विप्र सतॊतुम इच्छसि संयुगे
     भीषयन सर्वसैन्यानि कौरवेयाणि दुर्मते
     अत्रापि शृणु मे वाक्यं यथावद गदतॊ दविज
 54 दुर्यॊधनश च दरॊणश च शकुनिर दुर्मुखॊ जयः
     दुःशासनॊ वृषसेनॊ मद्रराजस तवम एव च
     सॊमदत्तश च भूरिश च तथा दरौणिर विविंशतिः
 55 तिष्ठेयुर दंशिता यत्र सर्वे युद्धविशारदाः
     जयेद एतान रणे कॊ नु शक्रतुल्यबलॊ ऽपय अरिः
 56 शूराश च हि कृतास्त्राश च बलिनः सवर्गलिप्सवः
     धर्मज्ञा युद्धकुशला हन्युर युद्धे सुरान अपि
 57 एते सथास्यन्ति संग्रामे पाण्डवानां वधार्थिनः
     जयम आकाङ्क्षमाणा हि कौरवेयस्य दंशिताः
 58 दैवायत्तम अहं मन्ये जयं सुबलिनाम अपि
     यत्र भीष्मॊ महाबाहुः शेते शरशताचितः
 59 विकर्णश चित्रसेनश च बाह्लीकॊ ऽथ जयद्रथः
     भूरिश्रवा जयश चैव जलसंधः सुदक्षिणः
 60 शलश च रथिनां शरेष्ठॊ भगदत्तश च वीर्यवान
     एते चान्ये च राजानॊ देवैर अपि सुदुर्जयाः
 61 निहताः समरे शूराः पाण्डवैर बलवत्तराः
     किम अन्यद दैवसंयॊगान मन्यसे पुरुषाधम
 62 यांश च तान सतौषि सततं दुर्यॊधन रिपून दविज
     तेषाम अपि हताः शूराः शतशॊ ऽतः सहस्रशः
 63 कषीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह
     परभावं नात्र पश्यामि पाण्डवानां कथं चन
 64 यांस तान बलवतॊ नित्यं मन्यसे तवं दविजाधम
     यतिष्ये ऽहं यथाशक्ति यॊद्धुं तैः सह संयुगे
     दुर्यॊधनहितार्थाय जयॊ दैवे परतिष्ठितः
  1 [s]
      udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam
      aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano 'bravīt
  2 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala
      trāyasva samare karṇa sarvān yodhān mahābala
  3 pāñcālair matsyakaikeyaiḥ pāṇḍavaiś ca mahārathaiḥ
      vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ
  4 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ
      śakropamāś ca bahavaḥ pāñcālānāṃ rathavrajāḥ
  5 [karṇa]
      paritrātum iha prāpto yadi pārtha puraṃdaraḥ
      tam apy āśu parājitya tato hantāsmi pāṇḍavam
  6 satyaṃ te pratijānāmi samāśvasihi bhārata
      hantāsmi pāṇḍutanayān pāñcālāṃś ca samāgatān
  7 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ
      priyaṃ tava mayā kāryam iti jīvāmi pārthiva
  8 sarveṣām eva pārthānāṃ phalguno balavattaraḥ
      tasyāmoghāṃ vimokṣyāmi śaktiṃ śakra vinirmitām
  9 tasmin hate maheṣvāse bhrātaras tasya mānada
      tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ
  10 mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kva cit
     ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān
 11 pāñcālān kekayāṃś caiva vṛṣṇīṃś cāpi samāgatān
     bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm
 12 [s]
     evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt
     smayann iva mahābāhuḥ suta putram idaṃ vacaḥ
 13 śobhanaṃ śobhanaṃ karṇa sa nāthaḥ kurupuṃgavaḥ
     tvayā nāthena rādheya vacasā yadi sidhyati
 14 bahuśaḥ katthase karṇa kauravyasya samīpataḥ
     na tu te vikramaḥ kaś cid dṛśyate balam eva vā
 15 samāgamaḥ pāṇḍusutair dṛṣṭas te bahuśo yudhi
     sarvatra nirjitaś cāsi pāṇḍavaiḥ sūtanandana
 16 hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje
     tadāyudhyanta sainyāni tvam ekas tu palāyathāḥ
 17 virāṭanagare cāpi sametāḥ sarvakauravāḥ
     pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ
 18 ekasyāpy asamarthas tvaṃ phalgunasya raṇājire
     katham utsahase jetuṃ sukṛṣṇān sarvapāṇḍavān
 19 abruvan karṇa yudhyasva bahu katthasi sūtaja
     anuktvā vikramed yas tu tad vai satpuruṣavratam
 20 garjitvā sūtaputra tvaṃ śāradābhram ivājalam
     niṣphalo dṛśyase karṇa tac ca rājā na budhyate
 21 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi
     purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet
 22 tvam anāsādya tān bāṇān phalgunasya vigarjasi
     pārtha sāyakaviddhasya durlabhaṃ garjitaṃ bhavet
 23 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ
     dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ
 24 evaṃ paruṣitas tena tadā śāradvatena saḥ
     karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt
 25 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ
     phalaṃ cāśu prayacchanti bījam uptam ṛtāv iva
 26 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani
     tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe
 27 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati
     daivam asya dhruvaṃ tatra sāhāyyāyopapadyate
 28 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan
     garjāmi yady ahaṃ vipra tava kiṃ tatra naśyati
 29 vṛthā śūrā na garjanti sa jalā iva toyadāḥ
     sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ
 30 so 'ham adya raṇe yattaḥ sahitau kṛṣṇa pāṇḍavau
     utsahe tarasā jetuṃ tato garjāmi gautama
 31 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ
     hatvā pāṇḍusutān ājau saha kṛṣṇān sa sātvatān
     duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām
 32 [kṛpa]
     manorathapralāpo me na grāhyas tava sūtaja
     yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam
 33 dhruvas tatra jayaḥ karṇa yatra yuddhaviśāradau
     devagandharvayakṣāṇāṃ manuṣyoragarakṣasām
     daṃśitānām api raṇe ajeyau kṛṣṇa pāṇḍavau
 34 brahmaṇyaḥ satyavāg dānto guru daivatapūjakaḥ
     nityaṃ dharmarataś caiva kṛtāstraś ca viśeṣataḥ
     dhṛtimāṃś ca kṛtajñaś ca dharmaputro yudhiṣṭhiraḥ
 35 bhrātaraś cāsya balinaḥ sarvāstreṣu kṛtaśramāḥ
     guruvṛtti ratāḥ prājñā dharmanityā yaśasvinaḥ
 36 saṃbandhinaś cendra vīryāḥ svanuraktāḥ prahāriṇaḥ
     dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ
 37 candra seno bhadra senaḥ kīrtidharmā dhruvo dharaḥ
     vasu candro dāma candraḥ siṃhacandraḥ suvedhanaḥ
 38 drupadasya tathā putrā drupadaś ca mahāstravit
     yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ
 39 śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ
     balānīko jayānīko jayāśvo rathavāhanaḥ
 40 candrodayaḥ kāmaratho virāṭa bhrātaraḥ śubhāḥ
     yamau ca draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ
     yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ
 41 kāmaṃ khalu jagat sarvaṃ sa devāsuramānavam
     sa yakṣarākṣasa gaṇaṃ sa bhūtabhujaga dvipam
     niḥśeṣam astravīryeṇa kuryātāṃ bhīma phalgunau
 42 yudhiṣṭhiraś ca pṛthivīṃ nirdahed ghoracakṣuṣā
     aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ
     kathaṃ tān saṃyuge karṇa jetum utsahase parān
 43 mahān apanayas tv eṣa tava nityaṃ hi sūtaja
     yas tvam utsahase yoddhuṃ samare śauriṇā saha
 44 [s]
     evam uktas tu rādheyaḥ prahasan bharatarṣabha
     abravīc ca tadā karṇo guruṃ śāradvataṃ kṛpam
 45 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ
     ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai
 46 ajayyāś ca raṇe pārthā devair api sa vāsavaiḥ
     sa daitya yakṣagandharvapiśācoragarākṣasaiḥ
     tathāpi pārthāñ jeṣyāmi śaktyā vāsava dattayā
 47 mamāpy amoghā datteyaṃ śaktiḥ śakreṇa vai dvija
     etayā nihaniṣyāmi savyasācinam āhave
 48 hate tu pāṇḍave kṛṣṇo bhrātaraś cāsya sodarāḥ
     anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃ cana
 49 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā
     ayatnāt kauraveyasya vaśe sthāsyati gautama
 50 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ
     etam artham ahaṃ jñātvā tato garjāmi gautama
 51 tvaṃ tu vṛddhaś ca vipraś ca aśaktaś cāpi saṃyuge
     kṛtasnehaś ca pārtheṣu mohān mām avamanyase
 52 yady evaṃ vakṣyase bhūyo mām apriyam iha dvija
     tatas te khaḍgam udyamya jihvāṃ chetsyāmi durmate
 53 yac cāpi pāṇḍavān vipra stotum icchasi saṃyuge
     bhīṣayan sarvasainyāni kauraveyāṇi durmate
     atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija
 54 duryodhanaś ca droṇaś ca śakunir durmukho jayaḥ
     duḥśāsano vṛṣaseno madrarājas tvam eva ca
     somadattaś ca bhūriś ca tathā drauṇir viviṃśatiḥ
 55 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ
     jayed etān raṇe ko nu śakratulyabalo 'py ariḥ
 56 śūrāś ca hi kṛtāstrāś ca balinaḥ svargalipsavaḥ
     dharmajñā yuddhakuśalā hanyur yuddhe surān api
 57 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ
     jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ
 58 daivāyattam ahaṃ manye jayaṃ subalinām api
     yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ
 59 vikarṇaś citrasenaś ca bāhlīko 'tha jayadrathaḥ
     bhūriśravā jayaś caiva jalasaṃdhaḥ sudakṣiṇaḥ
 60 śalaś ca rathināṃ śreṣṭho bhagadattaś ca vīryavān
     ete cānye ca rājāno devair api sudurjayāḥ
 61 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ
     kim anyad daivasaṃyogān manyase puruṣādhama
 62 yāṃś ca tān stauṣi satataṃ duryodhana ripūn dvija
     teṣām api hatāḥ śūrāḥ śataśo 'taḥ sahasraśaḥ
 63 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha
     prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃ cana
 64 yāṃs tān balavato nityaṃ manyase tvaṃ dvijādhama
     yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge
     duryodhanahitārthāya jayo daive pratiṣṭhitaḥ


Next: Chapter 134