Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 120

  1 [धृ]
      तदवस्थे हते तस्मिन भूरिश्रवसि कौरवे
      यथा भूयॊ ऽभवद युद्धं तन ममाचक्ष्व संजय
  2 [स]
      भूरिश्रवसि संक्रान्ते परलॊकाय भारत
      वासुदेवं महाबाहुर अर्जुनः समचूचुदत
  3 चॊदयाश्वान भृशं कृष्ण यतॊ राजा जयद्रथः
      अस्तम एति महाबाहॊ तवरमाणॊ दिवाकरः
  4 एतद धि पुरुषव्याघ्र महद अभ्युद्यतं मया
      कार्यं संरक्ष्यते चैष कुरु सेना महारथैः
  5 नास्तम एति यथा सूर्यॊ यथासत्यं भवेद वचः
      चॊदयाश्वांस तथा कृष्ण यथा हन्यां जयद्रथम
  6 ततः कृष्णॊ महाबाहू रजतप्रतिमान हयान
      हयज्ञश चॊदयाम आस जयद्रथरथं परति
  7 तं परयान्तम अमॊघेषुम उत्पतद्भिर इवाशुगैः
      तवरमाणा महाराज सेनामुख्याः समाव्रजन
  8 दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट
      अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः
  9 समासाद्य तु बीभत्सुः सैन्धवं परमुखे सथितम
      नेत्राभ्यां करॊधदीप्ताभ्यां संप्रैक्षन निर्दहन्न इव
  10 ततॊ दुर्यॊधनॊ राजा राधेयं तवरितॊ ऽबरवीत
     अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं परति
 11 अयं स वैकर्तन युद्धकालॊ; विदर्शयस्वात्मबलं महात्मन
     यथा न वध्येत रणे ऽरजुनेन; जयद्रथः कर्ण तथा कुरुष्व
 12 अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः
     दिनक्षयं पराप्य नरप्रवीर; धरुवं हि नः कर्णजयॊ भविष्यति
 13 सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं परति
     मिथ्याप्रतिज्ञः कौन्तेयः परवेक्ष्यति हुताशनम
 14 अनर्जुनायां च भुवि मुहूर्तम अपि मानद
     जीवितुं नॊत्सहेरन वै भरातरॊ ऽसय सहानुगाः
 15 विनष्टैः पाण्डवेयैश च स शैलवनकाननाम
     वसुंधराम इमां कर्ण भॊक्ष्यामॊ हतकण्टकाम
 16 दैवेनॊपहतः पार्थॊ विपरीतश च मानद
     कार्याकार्यम अजानन वै परतिज्ञां कृतवान रणे
 17 नूनम आत्मविनाशाय पाण्डवेन किरीटिना
     परतिज्ञेयं कृता कर्णजयद्रथवधं परति
 18 कथं जीवति दुर्धर्षे तवयि राधेय फल्गुनः
     अनस्तं गत आदित्ये हन्यात सैन्धवकं नृपम
 19 रक्षितं मद्रराजेन कृपेण च महात्मना
     जयद्रथं रणमुखे कथं हन्याद धनंजयः
 20 दरौणिना रक्ष्यमाणं च मया दुःशासनेन च
     कथं पराप्स्यति बीभत्सुः सैन्धवं कालचॊदितः
 21 युध्यने बहवः शूरा लम्बते च दिवाकरः
     शङ्के जयद्रथं पार्थॊ नैव पराप्स्यति मानद
 22 स तवं कर्ण मया सार्धं शूरैश चान्यैर महारथैः
     युध्यस्व यत्नम आस्थाय परं पार्थेन संयुगे
 23 एवम उक्तस तु राधेयस तव पुत्रेण मारिष
     दुर्यॊधनम इदं वाक्यं पत्युवाच कुरूत्तमम
 24 दृढलक्ष्येण शूरेण भीमसेनेन धन्विना
     भृशम उद्वेजितः संख्ये शरजालैर अनेकशः
 25 सथातव्यम इति तिष्ठामि रणे संप्रति मानद
     नैवाङ्गम इङ्गति किं चिन मे संतप्तस्य रणेषुभिः
 26 यॊत्स्यामि तु तथा राजञ शक्त्याहं परया रणे
     यथा पाण्डवमुख्यॊ ऽसौ न हनिष्यति सैन्धवम
 27 न हि मे युध्यमानस्य सायकांश चास्यतः शितान
     सैन्धवं पराप्स्यते वीरः सव्यसाची धनंजयः
 28 यत तु शक्तिमता कार्यं सततं हितकारिणा
     तत करिष्यामि कौरव्य जयॊ दैवे परतिष्ठितः
 29 अद्य यॊत्स्ये ऽरजुनम अहं पौरुषं सवं वयपाश्रितः
     तवदर्थं पुरुषव्याघ्र जयॊ दैवे परतिष्ठितः
 30 अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चॊभयॊः
     पश्यन्तु सर्वभूतानि दारुणं लॊमहर्षणम
 31 कर्ण कौरवयॊर एवं रणे संभाषमाणयॊः
     अर्जुनॊ निशितैर बाणैर जघान तव वाहिनीम
 32 चिच्छेद तीक्ष्णाग्रमुखैः शूराणाम अनिवर्तिनाम
     भुजान परिघसंकाशान हस्तिहस्तॊपमान रणे
 33 शिरांसि च महाबाहुश चिच्छेद निशितैः शरैः
     हस्तिहस्तान हयग्रीवा रथाक्षांश च समन्ततः
 34 शॊणिताक्षान हयारॊहान गृहीतप्रास तॊमरान
     कषुरैश चिच्छेद बीभत्सुर दविधैकैकं तरिधैव च
 35 हयवारणमुह्याश च परापयन्त सहस्रशः
     धवजाश छत्राणि चापानि चामराणि शिरांसि च
 36 कक्षम अग्निम इवॊद्धूतः परदहंस तव वाहिनीम
     अचिरेण महीं पार्थश चकार रुधिरॊत्तराम
 37 हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली
     आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
 38 बीभत्सुर भीमसेनेन सात्वतेन च रक्षितः
     स बभौ भरतश्रेष्ठ जवलन्न इव हुताशनः
 39 तं तथावस्थितं दृष्ट्वा तवदीया वीर्यसंमताः
     नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः
 40 दुर्यॊधनश च कर्णश च वृषसेनॊ ऽथ मद्रराट
     अश्वत्थामा कृपश चैव सवयम एव च सैन्धवः
 41 संरब्धाः सैन्धवस्यार्थे समावृण्वन किरीटिनम
     नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः
 42 संग्रामकॊविदं पार्थं सर्वे युद्धविशारदाः
     अभीताः पर्यवर्तन्त वयादितास्यम इवान्तकम
 43 सैन्धवं पृष्ठतः कृत्वा जिघांसन्तॊ ऽरजुनाच्युतौ
     सूर्यास्तमयम इच्छन्तॊ लॊहितायति भास्करे
 44 ते भुजैर भॊगि भॊगाभैर धनूंष्य आयम्य सायकान
     मुमुचुः सूर्यरश्म्य आभाञ शतशः फल्गुनं परति
 45 तान अस्तान अस्यमानांश च किरीटी युद्धदुर्मदः
     दविधा तरिधाष्टधैकैकं छित्त्वा विव्याध तान रणे
 46 सिंहलाङ्गूल केतुस तु दर्शयञ शक्तिम आत्मनः
     शारद्वती सुतॊ राजन्न अर्जुनं परत्यवारयत
 47 स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः
     अतिष्ठद रथमार्गेषु सैन्धवं परिपालयन
 48 अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः
     महता रथवंशेन सर्वतः पर्यवारयन
 49 विस्फारयन्तश चापानि विसृजन्तश च सायकान
     सैन्धवं पर्यरक्षन्त शासनात तनयस्य ते
 50 तत्र पार्थस्य शूरस्य बाह्वॊर बलम अदृश्यत
     ऋषूणाम अक्षयत्वं च धनुषॊ गाण्डिवस्य च
 51 अस्त्रैर अस्त्राणि संवार्य दरौणेः शारद्वतस्य च
     एकैकं नवभिर बाणैः सर्वान एव समर्पयत
 52 तं दरौणिः पञ्चविंशत्या वृषसेनश च सप्तभिः
     दुर्यॊधनश च विंशत्या कर्ण शल्यौ तरिभिस तरिभिः
 53 त एनम अभिगर्जन्तॊ विध्यन्तश च पुनः पुनः
     विधुन्वन्तश च चापानि सर्वतः पर्यवारयन
 54 शलिष्टं तु सर्वतश चक्रू रथमण्डलम आशु ते
     सूर्यास्तमयम इच्छन्तस तरवमाणा महारथाः
 55 त एनम अभिनर्दन्तॊ विधुन्वाना धनूंषि च
     सिषिचुर मार्गणैर घॊरैर गिरिं मेघा इवाम्बुभिः
 56 ते महास्त्राणि दिव्यानि तत्र राजन वयदर्शयन
     धनंजयस्य गात्रेषु शूराः परिघबाहवः
 57 हतभूयिष्ठ यॊधं तत कृत्वा तव बलं बली
     आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
 58 तं कर्णः संयुगे राजन परत्यवारयद आशुगैः
     मिषतॊ भीमसेनस्य सात्वतस्य च भारत
 59 तं पार्थॊ दशभिर बाणैः परत्यविध्यद रणाजिरे
     सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः
 60 सात्वतश च तरिभिर बाणैः कर्णं विव्याध मारिष
     भीमसेनस तरिभिश चैव पुनः पार्थश च सप्तभिः
 61 तान कर्णः परतिविव्याध षष्ट्या षष्ट्या महारथः
     तद युद्धम अभवद राजन कर्णस्य बहुभिः सह
 62 तत्राद्भुतम अपश्याम सूतपुत्रस्य मारिष
     यद एकः समरे करुद्धस तरीन रथान पर्यवारयत
 63 फल्गुनस तु महाबाहुः कर्णं वैकर्तनं रणे
     सायकानां शतेनैव सर्वमर्मस्व अताडयत
 64 रुधिरॊक्षितसर्वाङ्गः सूतपुत्रः परतापवान
     शरैः पञ्चाशता वीरः फल्गुनं परत्यविध्यत
     तस्य तल लाघवं दृष्ट्वा नामृष्यत रणे ऽरजुनः
 65 ततः पार्थॊ धनुश छित्त्वा विव्याधैनं सतनान्तरे
     सायकैर नवभिर वीरस तवरमाणॊ धनंजयः
 66 वधार्थं चास्य समरे सायकं सूर्यवर्चसम
     चिक्षेप तवरया युक्तस तवरा काले धनंजयः
 67 तम आपतन्तं वेगेन दरौणिश चिच्छेद सायकम
     अर्धचन्द्रेण तीक्ष्णेन स छिन्नः परापतद भुवि
 68 अथान्यद धनुर आदाय सूतपुत्रः परतापवान
     कर्णॊ ऽपि दविषतां हन्ता छादयाम आस फल्गुनम
     सायकैर बहुसाहस्रैः कृतप्रतिकृतेप्सया
 69 तौ वृषाव इव नर्दन्तौ नरसिंहौ महारथौ
     सायकौघप्रतिच्छन्नं चक्रतुः खम अजिह्मगैः
     अदृश्यौ च शरौघैस तौ निघ्नताम इतरेतरम
 70 पार्थॊ ऽहम अस्मि तिष्ठ तवं कर्णॊ ऽहं तिष्ठ फल्गुन
     इत्य एवं तर्जयन्तौ तौ वाक्शल्यैस तुदतां तथा
 71 युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च
     परेक्षणीयौ चाभवतां सर्वयॊधसमागमे
 72 परशस्यमानौ समरे सिद्धचारणवातिकैः
     अयुध्येतां महाराज परस्परवधैषिणौ
 73 ततॊ दुर्यॊधनॊ राजंस तावकान अभ्यभाषत
     यत्ता रक्षत राधेयं नाहत्वा समरे ऽरजुनम
     निवर्तिष्यति राधेय इति माम उक्तवान वृषः
 74 एतस्मिन्न अन्तरे राजन दृष्ट्वा कर्णस्य विक्रमम
     आकर्णमुक्तैर इषुभिः कर्णस्य चतुरॊ हयान
     अनयन मृत्युलॊकाय चतुर्भिः सायकॊत्तमैः
 75 सारथिं चास्य भल्लेन रथनीडाद अपाहरत
     छादयाम आस च शरैस तव पुत्रस्य पश्यतः
 76 स छाद्यमानः समरे हताश्वॊ हतसारथिः
     मॊहितः शरजालेन कर्तव्यं नाभ्यपद्यत
 77 तं तथा विरथं दृष्ट्वा रथम आरॊप्य सवं तदा
     अश्वत्थामा महाराज भूयॊ ऽरजुनम अयॊघयत
 78 मद्रराजस तु कौन्तेयम अविध्यत तरिंशता शरैः
     शारद्वतस तु विंशत्या वासुदेवं समार्पयत
     धनंजयं दवादशभिर आजघान शिलीमुखैः
 79 चतुर्भिः सिन्धुराजश च वृषसेनश च सप्तभिः
     पृथक पृथन महाराज कृष्ण पार्थाव अविध्यताम
 80 तथैव तान परत्यविध्यत कुन्तीपुत्रॊ धनंजयः
     दरॊणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च
 81 सैन्धवं दशभिर भल्लैर वृषसेनं तरिभिः शरैः
     शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत
 82 ते परतिज्ञा परतीघातम इच्छन्तः सव्यसाचिनः
     सहितास तावकास तूर्णम अभिपेतुर धनंजयम
 83 अथार्जुनः सर्वतॊ धारम अस्त्रं; परादुश्चक्रे तरासयन धार्तराष्ट्रान
     तं परत्युदीयुः कुरवः पाण्डुसूनुं; रथैर महार्हैः शरवर्षाण्य अवर्षन
 84 ततस तु तस्मिंस तुमुले समुत्थिते; सुदारुणे भारत मॊहनीये
     नामुह्यत पराप्य स राजपुत्रः; किरीटमालि विसृजन पृषत्कान
 85 राज्यप्रेप्सुः सव्यसाची कुरूणां; समरन कलेशान दवादश वर्षवृत्तान
     गाण्डीवमुक्तैर इषुभिर महात्मा; सर्वा दिशॊ वयावृणॊद अप्रमेयैः
 86 परदीप्तॊल्कम अभवच चान्तरिक्षं; देहेषु भूरीण्य अपतन वयांसि
     यत पिङ्गल जयेन किरीटमाली; करुद्धॊ रिपून आजगवेन हन्ति
 87 किरीटमाली महता महायशाः; शरासनेनास्य शरान अनीकजित
     हयप्रवेकॊत्तम नागधूर गतान; कुरुप्रवीरान इषुभिर नयपातयत
 88 गदाश च गुर्वीः परिघान अयस्मयान; असींश च शक्तीश च रणे नराधिपाः
     महान्ति शस्त्राणि च भीमदर्शनाः; परगृह्य पार्थं सहसाभिदुद्रुवुः
 89 स तान उदीर्णान स रथाश्ववारणान; पदातिसंघांश च महाधनुर्धरः
     विपन्नसर्वायुधजीवितान रणे; चकार वीरॊ यम राष्ट्रवर्धनान
  1 [dhṛ]
      tadavasthe hate tasmin bhūriśravasi kaurave
      yathā bhūyo 'bhavad yuddhaṃ tan mamācakṣva saṃjaya
  2 [s]
      bhūriśravasi saṃkrānte paralokāya bhārata
      vāsudevaṃ mahābāhur arjunaḥ samacūcudat
  3 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ
      astam eti mahābāho tvaramāṇo divākaraḥ
  4 etad dhi puruṣavyāghra mahad abhyudyataṃ mayā
      kāryaṃ saṃrakṣyate caiṣa kuru senā mahārathaiḥ
  5 nāstam eti yathā sūryo yathāsatyaṃ bhaved vacaḥ
      codayāśvāṃs tathā kṛṣṇa yathā hanyāṃ jayadratham
  6 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān
      hayajñaś codayām āsa jayadratharathaṃ prati
  7 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ
      tvaramāṇā mahārāja senāmukhyāḥ samāvrajan
  8 duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
      aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
  9 samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam
      netrābhyāṃ krodhadīptābhyāṃ saṃpraikṣan nirdahann iva
  10 tato duryodhano rājā rādheyaṃ tvarito 'bravīt
     arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati
 11 ayaṃ sa vaikartana yuddhakālo; vidarśayasvātmabalaṃ mahātman
     yathā na vadhyeta raṇe 'rjunena; jayadrathaḥ karṇa tathā kuruṣva
 12 alpāvaśiṣṭaṃ divasaṃ nṛvīra; vighātayasvādya ripuṃ śaraughaiḥ
     dinakṣayaṃ prāpya narapravīra; dhruvaṃ hi naḥ karṇajayo bhaviṣyati
 13 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati
     mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam
 14 anarjunāyāṃ ca bhuvi muhūrtam api mānada
     jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ
 15 vinaṣṭaiḥ pāṇḍaveyaiś ca sa śailavanakānanām
     vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām
 16 daivenopahataḥ pārtho viparītaś ca mānada
     kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe
 17 nūnam ātmavināśāya pāṇḍavena kirīṭinā
     pratijñeyaṃ kṛtā karṇajayadrathavadhaṃ prati
 18 kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ
     anastaṃ gata āditye hanyāt saindhavakaṃ nṛpam
 19 rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā
     jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ
 20 drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca
     kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ
 21 yudhyane bahavaḥ śūrā lambate ca divākaraḥ
     śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada
 22 sa tvaṃ karṇa mayā sārdhaṃ śūraiś cānyair mahārathaiḥ
     yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge
 23 evam uktas tu rādheyas tava putreṇa māriṣa
     duryodhanam idaṃ vākyaṃ patyuvāca kurūttamam
 24 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā
     bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ
 25 sthātavyam iti tiṣṭhāmi raṇe saṃprati mānada
     naivāṅgam iṅgati kiṃ cin me saṃtaptasya raṇeṣubhiḥ
 26 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe
     yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam
 27 na hi me yudhyamānasya sāyakāṃś cāsyataḥ śitān
     saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ
 28 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā
     tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ
 29 adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ
     tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ
 30 adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ
     paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam
 31 karṇa kauravayor evaṃ raṇe saṃbhāṣamāṇayoḥ
     arjuno niśitair bāṇair jaghāna tava vāhinīm
 32 ciccheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām
     bhujān parighasaṃkāśān hastihastopamān raṇe
 33 śirāṃsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ
     hastihastān hayagrīvā rathākṣāṃś ca samantataḥ
 34 śoṇitākṣān hayārohān gṛhītaprāsa tomarān
     kṣuraiś ciccheda bībhatsur dvidhaikaikaṃ tridhaiva ca
 35 hayavāraṇamuhyāś ca prāpayanta sahasraśaḥ
     dhvajāś chatrāṇi cāpāni cāmarāṇi śirāṃsi ca
 36 kakṣam agnim ivoddhūtaḥ pradahaṃs tava vāhinīm
     acireṇa mahīṃ pārthaś cakāra rudhirottarām
 37 hatabhūyiṣṭha yodhaṃ tat kṛtvā tava balaṃ balī
     āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
 38 bībhatsur bhīmasenena sātvatena ca rakṣitaḥ
     sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ
 39 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ
     nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ
 40 duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
     aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
 41 saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam
     nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ
 42 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ
     abhītāḥ paryavartanta vyāditāsyam ivāntakam
 43 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau
     sūryāstamayam icchanto lohitāyati bhāskare
 44 te bhujair bhogi bhogābhair dhanūṃṣy āyamya sāyakān
     mumucuḥ sūryaraśmy ābhāñ śataśaḥ phalgunaṃ prati
 45 tān astān asyamānāṃś ca kirīṭī yuddhadurmadaḥ
     dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe
 46 siṃhalāṅgūla ketus tu darśayañ śaktim ātmanaḥ
     śāradvatī suto rājann arjunaṃ pratyavārayat
 47 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ
     atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan
 48 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ
     mahatā rathavaṃśena sarvataḥ paryavārayan
 49 visphārayantaś cāpāni visṛjantaś ca sāyakān
     saindhavaṃ paryarakṣanta śāsanāt tanayasya te
 50 tatra pārthasya śūrasya bāhvor balam adṛśyata
     ṛṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca
 51 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
     ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat
 52 taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaś ca saptabhiḥ
     duryodhanaś ca viṃśatyā karṇa śalyau tribhis tribhiḥ
 53 ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ
     vidhunvantaś ca cāpāni sarvataḥ paryavārayan
 54 śliṣṭaṃ tu sarvataś cakrū rathamaṇḍalam āśu te
     sūryāstamayam icchantas travamāṇā mahārathāḥ
 55 ta enam abhinardanto vidhunvānā dhanūṃṣi ca
     siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ
 56 te mahāstrāṇi divyāni tatra rājan vyadarśayan
     dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ
 57 hatabhūyiṣṭha yodhaṃ tat kṛtvā tava balaṃ balī
     āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
 58 taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ
     miṣato bhīmasenasya sātvatasya ca bhārata
 59 taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire
     sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ
 60 sātvataś ca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa
     bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ
 61 tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ
     tad yuddham abhavad rājan karṇasya bahubhiḥ saha
 62 tatrādbhutam apaśyāma sūtaputrasya māriṣa
     yad ekaḥ samare kruddhas trīn rathān paryavārayat
 63 phalgunas tu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe
     sāyakānāṃ śatenaiva sarvamarmasv atāḍayat
 64 rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān
     śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata
     tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ
 65 tataḥ pārtho dhanuś chittvā vivyādhainaṃ stanāntare
     sāyakair navabhir vīras tvaramāṇo dhanaṃjayaḥ
 66 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam
     cikṣepa tvarayā yuktas tvarā kāle dhanaṃjayaḥ
 67 tam āpatantaṃ vegena drauṇiś ciccheda sāyakam
     ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi
 68 athānyad dhanur ādāya sūtaputraḥ pratāpavān
     karṇo 'pi dviṣatāṃ hantā chādayām āsa phalgunam
     sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā
 69 tau vṛṣāv iva nardantau narasiṃhau mahārathau
     sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ
     adṛśyau ca śaraughais tau nighnatām itaretaram
 70 pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna
     ity evaṃ tarjayantau tau vākśalyais tudatāṃ tathā
 71 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca
     prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame
 72 praśasyamānau samare siddhacāraṇavātikaiḥ
     ayudhyetāṃ mahārāja parasparavadhaiṣiṇau
 73 tato duryodhano rājaṃs tāvakān abhyabhāṣata
     yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam
     nivartiṣyati rādheya iti mām uktavān vṛṣaḥ
 74 etasminn antare rājan dṛṣṭvā karṇasya vikramam
     ākarṇamuktair iṣubhiḥ karṇasya caturo hayān
     anayan mṛtyulokāya caturbhiḥ sāyakottamaiḥ
 75 sārathiṃ cāsya bhallena rathanīḍād apāharat
     chādayām āsa ca śarais tava putrasya paśyataḥ
 76 sa chādyamānaḥ samare hatāśvo hatasārathiḥ
     mohitaḥ śarajālena kartavyaṃ nābhyapadyata
 77 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā
     aśvatthāmā mahārāja bhūyo 'rjunam ayoghayat
 78 madrarājas tu kaunteyam avidhyat triṃśatā śaraiḥ
     śāradvatas tu viṃśatyā vāsudevaṃ samārpayat
     dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ
 79 caturbhiḥ sindhurājaś ca vṛṣasenaś ca saptabhiḥ
     pṛthak pṛthan mahārāja kṛṣṇa pārthāv avidhyatām
 80 tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ
     droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca
 81 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ
     śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat
 82 te pratijñā pratīghātam icchantaḥ savyasācinaḥ
     sahitās tāvakās tūrṇam abhipetur dhanaṃjayam
 83 athārjunaḥ sarvato dhāram astraṃ; prāduścakre trāsayan dhārtarāṣṭrān
     taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ; rathair mahārhaiḥ śaravarṣāṇy avarṣan
 84 tatas tu tasmiṃs tumule samutthite; sudāruṇe bhārata mohanīye
     nāmuhyata prāpya sa rājaputraḥ; kirīṭamāli visṛjan pṛṣatkān
 85 rājyaprepsuḥ savyasācī kurūṇāṃ; smaran kleśān dvādaśa varṣavṛttān
     gāṇḍīvamuktair iṣubhir mahātmā; sarvā diśo vyāvṛṇod aprameyaiḥ
 86 pradīptolkam abhavac cāntarikṣaṃ; deheṣu bhūrīṇy apatan vayāṃsi
     yat piṅgala jyena kirīṭamālī; kruddho ripūn ājagavena hanti
 87 kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarān anīkajit
     hayapravekottama nāgadhūr gatān; kurupravīrān iṣubhir nyapātayat
 88 gadāś ca gurvīḥ parighān ayasmayān; asīṃś ca śaktīś ca raṇe narādhipāḥ
     mahānti śastrāṇi ca bhīmadarśanāḥ; pragṛhya pārthaṃ sahasābhidudruvuḥ
 89 sa tān udīrṇān sa rathāśvavāraṇān; padātisaṃghāṃś ca mahādhanurdharaḥ
     vipannasarvāyudhajīvitān raṇe; cakāra vīro yama rāṣṭravardhanān


Next: Chapter 121