Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 110

  1 [धृ]
      दैवम एव परं मन्ये धिक पौरुषम अनर्थकम
      यत्राधिरथिर आयस्तॊ नातरत पाण्डवं रणे
  2 कर्णः पार्थान स गॊविन्दाञ जेतुम उत्सहते रणे
      न च कर्ण समं यॊधं लॊके पश्यामि कं चन
      इति दुर्यॊधनस्याहम अश्रौषं जल्पतॊ मुहुः
  3 कर्णॊ हि बलवाञ शूरॊ दृढधन्वा जितक्लमः
      इति माम अब्रवीत सूत मन्दॊ दुर्यॊधनः पुरा
  4 वसु षेण सहायं मां नालं देवापि संयुगे
      किम उ पाण्डुसुता राजन गतसत्त्वा विचेतसः
  5 तत्र तं निर्जितं दृष्ट्वा भुजंगम इव निर्विषम
      युद्धात कर्णम अपक्रान्तं किं सविद दुर्यॊधनॊ ऽबरवीत
  6 अहॊ दुर्मुखम एवैकं युद्धानाम अविशारदम
      परावेशयद युद्धवहं पतंगम इव मॊहितः
  7 अश्वत्थामा मद्रराजः कृपः कर्णश च संगताः
      न शक्ताः परमुखे सथातुं नूनं भीमस्य संजय
  8 ते ऽपि चास्य महाघॊरं बलं नागायुतॊपमम
      जानन्तॊ वयवसायं च करूरं मारुत तेजसः
  9 किमर्थं करूरकर्माणं यम कालान्तकॊपमम
      बलसंरम्भ वीर्यज्ञाः कॊपयिष्यन्ति संयुगे
  10 कर्णस तव एकॊ महाबाहुः सवबाहुबलम आश्रितः
     भीमसेनम अनादृत्य रणे ऽयुध्यत सूतजः
 11 यॊ ऽजयत समरे कर्णं पुरंदर इवासुरम
     न स पाण्डुसुतॊ जेतुं शक्यः केन चिद आहवे
 12 दरॊणं यः संप्रमथ्यैकः परविष्टॊ मम वाहिनीम
     भीमॊ धनंजयान्वेषी कस तम अर्छेज जिजीविषुः
 13 कॊ हि संजय भीमस्य सथातुम उत्सहते ऽगरतः
     उद्यताशनि वज्रस्य महेन्द्रस्येव दानवः
 14 परेतराजपुरं पराप्य निवर्तेतापि मानवः
     न भीमसेनं संप्राप्य निवर्तेत कदा चन
 15 पतंगा इव वह्निं ते पराविशन्न अल्पचेतसः
     ये भीमसेनं संक्रुद्धम अभ्यधावन विमॊहिताः
 16 यत तत सभायां भीमेन मम पुत्रवधाश्रयम
     शप्त संरम्भिणॊग्रेण कुरूणां शृण्वतां तदा
 17 तन नूनम अभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम
     दुःशासनः सह भरात्रा भयाद भीमाद उपारमत
 18 यश च संजय दुर्बुद्धिर अब्रवीत समितौ मुहुः
     कर्णॊ दुःशासनॊ ऽहं च जेष्यामॊ युधि पाण्डवान
 19 स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम
     परत्याख्यानाच च कृष्णस्य भृशं तप्यति संजय
 20 दृष्ट्वा भरातॄन हतान युद्धे भीमसेनेन दंशितान
     आत्मापराधात सुमहन नूनं तप्यति पुत्रकः
 21 कॊ हि जीवितम अन्विच्छन परतीपं पाण्डवं वरजेत
     भीमं भीमायुधं करुद्धं साक्षात कालम इव सथितम
 22 वडवामुखमध्यस्थॊ मुच्येतापि हि मानवः
     न भीम मुखसंप्राप्तॊ मुच्येतेति मतिर मम
 23 न पाण्डवा न पाञ्चाला न च केशव सात्यकी
     जानन्ति युधि संरब्धा जीवितं परिरक्षितुम
 24 [स]
     यत संशॊचसि कौरव्य वर्तमाने जनक्षये
     तवम अस्य जगतॊ मूलं विनाशस्य न संशयः
 25 सवयं वैरं महत कृत्वा पुत्राणां वचने सथितः
     उच्यमानॊ न गृह्णीषे मर्त्यः पथ्यम इवौषधम
 26 सवयं पीत्वा महाराज कालकूटं सुदुर्जरम
     तस्येदानीं फलं कृत्स्नम अवाप्नुहि नरॊत्तम
 27 यत तु कुत्सयसे यॊधान युध्यमानान यथाबलम
     अत्र ते वर्णयिष्यामि यथा युद्धम अवर्तत
 28 दृष्ट्वा कर्णं तु पुत्रास ते भीमसेन पराजितम
     नामृष्यन्त महेष्वासाः सॊदर्याः पञ्च मारिष
 29 दुर्मर्षणॊ दुःसहश च दुर्मदॊ दुर्धरॊ जयः
     पाण्डवं चित्रसंनाहास तं परतीपम उपाद्रवन
 30 ते समन्तान महाबाहुं परिवार्य वृकॊदरम
     दिशः शरैः समावृण्वञ शलभानाम इव वरजैः
 31 आगच्छतस तान सहसा कुमारान देवरूपिणः
     परतिजग्राह समरे भीमसेनॊ हसन्न इव
 32 तव दृष्ट्वा तु तनयान भीमसेन समीपगान
     अभ्यवर्तत राधेयॊ भीमसेनं महाबलम
 33 विसृजन विशिखान राजन सवर्णपुङ्खाञ शिलाशितान
     तं तु भीमॊ ऽभययात तूर्णं वार्यमाणः सुतैस तव
 34 कुरवस तु ततः कर्णं परिवार्य समन्ततः
     अवाकिरन भीमसेनं शरैः संनतपर्वभिः
 35 तान बाणैः पञ्चविंशत्या साश्वान राजन नरर्षभान
     स सुतान भीम धनुषॊ भीमॊ निन्ये यमक्षयम
 36 परापतन सयन्दनेभ्यस ते सार्धं सूतैर गतासवः
     चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः
 37 तत्राद्भुतम अपश्याम भीमसेनस्य विक्रमम
     संवार्याधिरथिं बाणैर यज जघान तवात्मजान
 38 स वार्यमाणॊ भीमेन शितैर बाणैः समन्ततः
     सूतपुत्रॊ महाराज भीमसेनम अवैक्षत
 39 तं भीमसेनः संरम्भात करॊधसंरक्तलॊचनः
     विस्फार्य सुमहच चापं मुहुः कर्णम अवैक्षत
  1 [dhṛ]
      daivam eva paraṃ manye dhik pauruṣam anarthakam
      yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe
  2 karṇaḥ pārthān sa govindāñ jetum utsahate raṇe
      na ca karṇa samaṃ yodhaṃ loke paśyāmi kaṃ cana
      iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ
  3 karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ
      iti mām abravīt sūta mando duryodhanaḥ purā
  4 vasu ṣeṇa sahāyaṃ māṃ nālaṃ devāpi saṃyuge
      kim u pāṇḍusutā rājan gatasattvā vicetasaḥ
  5 tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam
      yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt
  6 aho durmukham evaikaṃ yuddhānām aviśāradam
      prāveśayad yuddhavahaṃ pataṃgam iva mohitaḥ
  7 aśvatthāmā madrarājaḥ kṛpaḥ karṇaś ca saṃgatāḥ
      na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya
  8 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam
      jānanto vyavasāyaṃ ca krūraṃ māruta tejasaḥ
  9 kimarthaṃ krūrakarmāṇaṃ yama kālāntakopamam
      balasaṃrambha vīryajñāḥ kopayiṣyanti saṃyuge
  10 karṇas tv eko mahābāhuḥ svabāhubalam āśritaḥ
     bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ
 11 yo 'jayat samare karṇaṃ puraṃdara ivāsuram
     na sa pāṇḍusuto jetuṃ śakyaḥ kena cid āhave
 12 droṇaṃ yaḥ saṃpramathyaikaḥ praviṣṭo mama vāhinīm
     bhīmo dhanaṃjayānveṣī kas tam archej jijīviṣuḥ
 13 ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ
     udyatāśani vajrasya mahendrasyeva dānavaḥ
 14 pretarājapuraṃ prāpya nivartetāpi mānavaḥ
     na bhīmasenaṃ saṃprāpya nivarteta kadā cana
 15 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ
     ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ
 16 yat tat sabhāyāṃ bhīmena mama putravadhāśrayam
     śapta saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā
 17 tan nūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam
     duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat
 18 yaś ca saṃjaya durbuddhir abravīt samitau muhuḥ
     karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān
 19 sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam
     pratyākhyānāc ca kṛṣṇasya bhṛśaṃ tapyati saṃjaya
 20 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān
     ātmāparādhāt sumahan nūnaṃ tapyati putrakaḥ
 21 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet
     bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam
 22 vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ
     na bhīma mukhasaṃprāpto mucyeteti matir mama
 23 na pāṇḍavā na pāñcālā na ca keśava sātyakī
     jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum
 24 [s]
     yat saṃśocasi kauravya vartamāne janakṣaye
     tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ
 25 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ
     ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham
 26 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram
     tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama
 27 yat tu kutsayase yodhān yudhyamānān yathābalam
     atra te varṇayiṣyāmi yathā yuddham avartata
 28 dṛṣṭvā karṇaṃ tu putrās te bhīmasena parājitam
     nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa
 29 durmarṣaṇo duḥsahaś ca durmado durdharo jayaḥ
     pāṇḍavaṃ citrasaṃnāhās taṃ pratīpam upādravan
 30 te samantān mahābāhuṃ parivārya vṛkodaram
     diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ
 31 āgacchatas tān sahasā kumārān devarūpiṇaḥ
     pratijagrāha samare bhīmaseno hasann iva
 32 tava dṛṣṭvā tu tanayān bhīmasena samīpagān
     abhyavartata rādheyo bhīmasenaṃ mahābalam
 33 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān
     taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutais tava
 34 kuravas tu tataḥ karṇaṃ parivārya samantataḥ
     avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ
 35 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājan nararṣabhān
     sa sutān bhīma dhanuṣo bhīmo ninye yamakṣayam
 36 prāpatan syandanebhyas te sārdhaṃ sūtair gatāsavaḥ
     citrapuṣpadharā bhagnā vāteneva mahādrumāḥ
 37 tatrādbhutam apaśyāma bhīmasenasya vikramam
     saṃvāryādhirathiṃ bāṇair yaj jaghāna tavātmajān
 38 sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ
     sūtaputro mahārāja bhīmasenam avaikṣata
 39 taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ
     visphārya sumahac cāpaṃ muhuḥ karṇam avaikṣata


Next: Chapter 111