Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 106

  1 [धृ]
      यौ तौ कर्णश च भीमश च संप्रयुद्धौ महाबलौ
      अर्जुनस्य रथॊपान्ते कीदृशः सॊ ऽभवद रणः
  2 पूर्वं हि निर्जितः कर्णॊ भीमसेनेन संयुगे
      कथं भूयस तु राधेयॊ भीमम आगान महारथः
  3 भीमॊ वा सूत तनयं परत्युद्यातः कथं रणे
      महारथसमाख्यातं पृथिव्यां परवरं रथम
  4 भीष्मद्रॊणाव अतिक्रम्य धर्मपुत्रॊ युधिष्ठिरः
      नान्यतॊ भयम आदत्त विना कर्णं धनुर्धरम
  5 भयन न शेते सततं चिन्तयन वै महारथम
      तं कथं सूतपुत्रं हि भीमॊ ऽयुध्यत संयुगे
  6 बरह्मण्यं वीर्यसंपन्नं समरेष्व अनिवर्तिनम
      कथं कर्णं युधां शरेष्टहं भीमॊ ऽयुध्यत संयुगे
  7 यौ तौ समीयतुर वीराव अर्जुनस्य रथं परति
      कथं नु ताव अयुध्येतां सूतपुत्र वृकॊदरौ
  8 भरातृत्वदर्शितं पूर्वं घृणी चापि ससूतजः
      कथं भीमेन युयुधे कुन्त्या वाक्यम अनुस्मरन
  9 भीमॊ वा सूतपुत्रेण समरन वैरं पुरा कृतम
      सॊ ऽयुध्यत कथं वीरः कर्णेन सह संयुगे
  10 आशास ते च सदा सूतपुत्रॊ दुर्यॊधनॊ मम
     कर्णॊ जेष्यति संग्रामे सहितान पाण्डवान इति
 11 जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे
     स कथं भीमकर्माणं भीमसेनम अयुध्यत
 12 यं समाश्रित्य पुत्रैर मे कृतं वैरं महारथैः
     तं सूत तनयं तात कथं भीमॊ हय अयॊधयत
 13 अनेकान विप्रकारांश च सूतपुत्र समुद्भवान
     समरमाणः कथं भीमॊ युयुधे सूत सूनुना
 14 यॊ ऽजयत पृथिवीं सर्वां रथेनैकेन वीर्यवान
     तं सूत तनयं युद्धे कथं भीमॊ हय अयॊधयत
 15 यॊ जातः कुण्डलाभ्यां च कवचेन सहैव च
     तं सूतपुत्रं समरे भीमः कथम अयॊधयत
 16 यथा तयॊर युद्धम अभूद यश चासीद विजयी तयॊः
     तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय
 17 [स]
     भीमसेनस तु राधेयम उत्सृज्य रथिनां वरम
     इयेष गन्तुं यत्रास्तां वीरौ कृष्ण धनंजयौ
 18 तं परयान्तम अभिद्रुत्य राधेयः कङ्कपत्रिभिः
     अभ्यवर्षन महाराज मेघॊ वृष्ट्येव पर्वतम
 19 फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन बली
     आजुहाव रणे यान्तं भीमम आधिरथिस तदा
 20 भीमसेनस तदाह्वानं कर्णान नामर्षयद युधि
     अर्धमण्डलम आवृत्य सूतपुत्रम अयॊधयत
 21 अवक्रगामिभिर बाणैर अभ्यवर्षन महायसैः
     दवैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम
 22 विधित्सुः कलहस्यान्तं जिघांसुः कर्णम अक्षिणॊत
     तं च हत्वेतरान सर्वान हन्तुकामॊ महाबलः
 23 तस्मै परासृजद उग्राणि विविधानि परंतपः
     अमर्षी पाण्डवः करुद्धः शरवर्षाणि मारिष
 24 तस्य तानीषु वर्षाणि मत्तद्विरदगामिनः
     सूतपुत्रॊ ऽसत्रमायाभिर अग्रसत सुमहायशाः
 25 स यथा वन महाराज विद्यया वै सुपूजितः
     आचार्यवन महेष्वासः कर्णः पर्यचरद रणे
 26 संरम्भेण तु युध्यन्तं भीमसेनं समयन्न इव
     अभ्यपद्यत राधेयस तम अमर्षी वृकॊदरम
 27 तन नामृष्यत कौन्तेयः कर्णस्य समितम आहवे
     युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः
 28 तं भीमसेनः संप्राप्तं वत्सदन्तैः सतनान्तरे
     विव्याध बलवान करुद्धस तॊत्त्रैर इव महाद्विपम
 29 सूतं तु सूतपुत्रस्य सुपुङ्खैर निशितैः शरैः
     सुमुक्तैश चित्रवर्माणं निर्बिभेद तरिसप्तभिः
 30 कर्णॊ जाम्बूनदैर जालैः संछन्नान वातरंहसः
     विव्याध तुरगान वीरः पञ्चभिः पञ्चभिः शरैः
 31 ततॊ बाणमयं जालं भीमसेनरथं परति
     कर्णेन विहितं राजन निमेषार्धाद अदृश्यत
 32 स रथः स धवजस तत्र ससूतः पाण्डवस तदा
     पराछाद्यत महाराज कर्ण चापच्युतैः शरैः
 33 तस्य कर्णश चतुःषष्ट्या वयधमत कवचं दृढम
     करुद्धश चाप्य अहनत पार्श्वे नाराचैर मर्मभेदिभिः
 34 ततॊ ऽचिन्त्यमहावेगान कर्ण कार्मुकनिःसृतान
     समाश्लिष्यद असंभ्रान्तः सूतपुत्रं वृकॊदरः
 35 स कर्ण चापप्रभवान इषून आशीविषॊपमान
     बिभ्रद भीमॊ महाराज न जगाम वयथां रणे
 36 ततॊ दवात्रिंशता भल्लैर निशितैस तिग्मतेजनैः
     विव्याध समरे कर्णं भीमसेनः परतापवान
 37 अयत्नेनैव तं कर्णः शरैर उप समाकिरत
     भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम
 38 मृदुपूर्वं च राधेयॊ भीमम आजाव अयॊधयत
     करॊधपूर्वं तथा भीमः पूर्ववैरम अनुस्मरन
 39 तं भीमसेनॊ नामृष्यद अवमानम अमर्षणः
     स तस्मै वयसृजत तूर्णं शरवर्षम अमित्रजित
 40 ते शराः परेषिता राजन भीमसेनेन संयुगे
     निपेतुः सर्वतॊ भीमाः कूजन्त इव पक्षिणः
 41 हेमपुङ्खा महाराज भीमसेनधनुश चयुताः
     अभ्यद्रवंस ते राधेयं वृकाः कषुद्रमृगं यथा
 42 कर्णस तु रथिनां शरेष्ठश छाद्यमानः समन्ततः
     राजन वयसृजद उग्राणि शरवर्षाणि संयुगे
 43 तस्य तान अशनिप्रख्यान इषून समरशॊभिनः
     चिच्छेद बहुभिर भल्लैर असंप्राप्तान वृकॊदरः
 44 पुनश च शरवर्षेण छादयाम आस भारत
     कर्णॊ वैकर्तनॊ युद्धे भीमसेनं महारथम
 45 तत्र भारत भीमं तु हृष्टवन्तः सम सायकैः
     समाचित तनुं संख्ये शवाविधं शलिलैर इव
 46 हेमपुङ्खाञ शिला दौतान कर्ण चापच्युताञ शरान
     दधार समरे वीरः सवरश्मीन इव भास्करः
 47 रुधिरॊक्षितसर्वाङ्गॊ भीमसेनॊ वयरॊचत
     तपनीयनिभैः पुष्पैः पलाश इव कानने
 48 तत तु भीमॊ महाराज कर्णस्य चरितं रणे
     नामृष्यत महेष्वासः करॊधाद उद्वृत्य चक्षुषी
 49 स कर्णं पञ्चविंशत्या नारचानां समार्पयत
     महीधरम इव शवेतं गूढपादैर विषॊल्बणैः
 50 तं विव्याध पुनर भीमः षड्भिर अष्टाभिर एव च
     मर्मस्व अमर विक्रान्तः सूतपुत्रं महारणे
 51 ततः कर्णस्य संक्रुद्धॊ भीमसेनः परतापवान
     चिच्छेद कार्मुकं तूर्णं सर्वॊपकरणानि च
 52 जघान चतुरश चाश्वान सूतं च तवरितः शरैः
     नाराचैर अर्करश्म्य आभैः कर्णं विव्याध चॊरसि
 53 ते जग्मुर धरणीं सर्वे कर्णं निर्भिद्य मारिष
     यथा हि जलदं भित्त्वा राजन सूर्यस्य रश्मयः
 54 स वैकल्यं महत पराप्य छिन्नधन्वा शरार्दितः
     तथा पुरुषमानी स परत्यपायाद रथान्तरम
  1 [dhṛ]
      yau tau karṇaś ca bhīmaś ca saṃprayuddhau mahābalau
      arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ
  2 pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge
      kathaṃ bhūyas tu rādheyo bhīmam āgān mahārathaḥ
  3 bhīmo vā sūta tanayaṃ pratyudyātaḥ kathaṃ raṇe
      mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham
  4 bhīṣmadroṇāv atikramya dharmaputro yudhiṣṭhiraḥ
      nānyato bhayam ādatta vinā karṇaṃ dhanurdharam
  5 bhayan na śete satataṃ cintayan vai mahāratham
      taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge
  6 brahmaṇyaṃ vīryasaṃpannaṃ samareṣv anivartinam
      kathaṃ karṇaṃ yudhāṃ śreṣṭahṃ bhīmo 'yudhyata saṃyuge
  7 yau tau samīyatur vīrāv arjunasya rathaṃ prati
      kathaṃ nu tāv ayudhyetāṃ sūtaputra vṛkodarau
  8 bhrātṛtvadarśitaṃ pūrvaṃ ghṛṇī cāpi sasūtajaḥ
      kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran
  9 bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam
      so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge
  10 āśās te ca sadā sūtaputro duryodhano mama
     karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti
 11 jayāśā yatra mandasya putrasya mama saṃyuge
     sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata
 12 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ
     taṃ sūta tanayaṃ tāta kathaṃ bhīmo hy ayodhayat
 13 anekān viprakārāṃś ca sūtaputra samudbhavān
     smaramāṇaḥ kathaṃ bhīmo yuyudhe sūta sūnunā
 14 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān
     taṃ sūta tanayaṃ yuddhe kathaṃ bhīmo hy ayodhayat
 15 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca
     taṃ sūtaputraṃ samare bhīmaḥ katham ayodhayat
 16 yathā tayor yuddham abhūd yaś cāsīd vijayī tayoḥ
     tan mamācakṣva tattvena kuśalo hy asi saṃjaya
 17 [s]
     bhīmasenas tu rādheyam utsṛjya rathināṃ varam
     iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇa dhanaṃjayau
 18 taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ
     abhyavarṣan mahārāja megho vṛṣṭyeva parvatam
 19 phullatā paṅkajeneva vaktreṇābhyutsmayan balī
     ājuhāva raṇe yāntaṃ bhīmam ādhirathis tadā
 20 bhīmasenas tadāhvānaṃ karṇān nāmarṣayad yudhi
     ardhamaṇḍalam āvṛtya sūtaputram ayodhayat
 21 avakragāmibhir bāṇair abhyavarṣan mahāyasaiḥ
     dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam
 22 vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot
     taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ
 23 tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ
     amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa
 24 tasya tānīṣu varṣāṇi mattadviradagāminaḥ
     sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ
 25 sa yathā van mahārāja vidyayā vai supūjitaḥ
     ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe
 26 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva
     abhyapadyata rādheyas tam amarṣī vṛkodaram
 27 tan nāmṛṣyata kaunteyaḥ karṇasya smitam āhave
     yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ
 28 taṃ bhīmasenaḥ saṃprāptaṃ vatsadantaiḥ stanāntare
     vivyādha balavān kruddhas tottrair iva mahādvipam
 29 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ
     sumuktaiś citravarmāṇaṃ nirbibheda trisaptabhiḥ
 30 karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ
     vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ
 31 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati
     karṇena vihitaṃ rājan nimeṣārdhād adṛśyata
 32 sa rathaḥ sa dhvajas tatra sasūtaḥ pāṇḍavas tadā
     prāchādyata mahārāja karṇa cāpacyutaiḥ śaraiḥ
 33 tasya karṇaś catuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham
     kruddhaś cāpy ahanat pārśve nārācair marmabhedibhiḥ
 34 tato 'cintyamahāvegān karṇa kārmukaniḥsṛtān
     samāśliṣyad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ
 35 sa karṇa cāpaprabhavān iṣūn āśīviṣopamān
     bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe
 36 tato dvātriṃśatā bhallair niśitais tigmatejanaiḥ
     vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān
 37 ayatnenaiva taṃ karṇaḥ śarair upa samākirat
     bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam
 38 mṛdupūrvaṃ ca rādheyo bhīmam ājāv ayodhayat
     krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran
 39 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ
     sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit
 40 te śarāḥ preṣitā rājan bhīmasenena saṃyuge
     nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ
 41 hemapuṅkhā mahārāja bhīmasenadhanuś cyutāḥ
     abhyadravaṃs te rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā
 42 karṇas tu rathināṃ śreṣṭhaś chādyamānaḥ samantataḥ
     rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge
 43 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ
     ciccheda bahubhir bhallair asaṃprāptān vṛkodaraḥ
 44 punaś ca śaravarṣeṇa chādayām āsa bhārata
     karṇo vaikartano yuddhe bhīmasenaṃ mahāratham
 45 tatra bhārata bhīmaṃ tu hṛṣṭavantaḥ sma sāyakaiḥ
     samācita tanuṃ saṃkhye śvāvidhaṃ śalilair iva
 46 hemapuṅkhāñ śilā dautān karṇa cāpacyutāñ śarān
     dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ
 47 rudhirokṣitasarvāṅgo bhīmaseno vyarocata
     tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane
 48 tat tu bhīmo mahārāja karṇasya caritaṃ raṇe
     nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī
 49 sa karṇaṃ pañcaviṃśatyā nāracānāṃ samārpayat
     mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ
 50 taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca
     marmasv amara vikrāntaḥ sūtaputraṃ mahāraṇe
 51 tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān
     ciccheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca
 52 jaghāna caturaś cāśvān sūtaṃ ca tvaritaḥ śaraiḥ
     nārācair arkaraśmy ābhaiḥ karṇaṃ vivyādha corasi
 53 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa
     yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ
 54 sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ
     tathā puruṣamānī sa pratyapāyād rathāntaram


Next: Chapter 107