Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 101

  1 [स]
      अपराह्णे महाराज संग्रामः समपद्यत
      पर्जन्यसमनिर्घॊषः पुनर दरॊणस्य सॊमकैः
  2 शॊणाश्वं रथम आस्थाय नरवीरः समाहितः
      समरे ऽभयद्रवत पाण्डूञ जवम आस्थाय मध्यमम
  3 तव परियहिते युक्तॊ महेष्वासॊ महाबलः
      चित्रपुङ्खैः शितैर बाणैः कलशॊत्तम संभवः
  4 वरान वरान हि यॊधानां विचिन्वन्न इव भारत
      अक्रीडत रणे राजन भारद्वाजः परतापवान
  5 तम अभ्ययाद बृहत कषत्रः केकयानां महारथः
      भरातॄणां वीर पञ्चानां जयेष्ठः समरकर्कशः
  6 विमुञ्चन विशिखांस तीक्ष्णान आचार्यं छादयन भृशम
      महामेघॊ यथा वर्षं विमुञ्चन गन्धमादने
  7 तस्य दरॊणॊ महाराज सवर्णपुङ्खाञ शिलाशितान
      परेषयाम आस संक्रुद्धः सायकान दश सप्त च
  8 तांस तु दरॊण धनुर्मुक्तान घॊरान आशीविषॊपमान
      एकैकं दशभिर बाणैर युधि चिच्छेद हृष्टवत
  9 तस्य तल लाघवं दृष्ट्वा परहसन दविजसत्तमः
      परेषयाम आस विशिखान अष्टौ संनतपर्वणः
  10 तान दृष्ट्वा पततः शीघ्रं दरॊण चापच्युताञ शरान
     अवारयच छरैर एव तावद्भिर निशितैर दृढैः
 11 ततॊ ऽभवन महाराज तव सैन्यस्य विस्मयः
     बृह कषत्रेण तत कर्मकृतं दृष्ट्वा सुदुष्करम
 12 ततॊ दरॊणॊ महाराज केकयं वै विशेषयन
     परादुश्चक्रे रणे दिव्यं बराह्मम अस्त्रं महातपाः
 13 तद अस्य राजन कैकेयः परत्यवारयद अच्युतः
     बराह्मेणैव महाबाहुर आहवे समुदीरितम
 14 परतिहन्य तद अस्त्रं तु भारद्वाजस्य संयुगे
     विव्याध बराह्मणं षष्ट्या सवर्णपुङ्खैः शिलाशितैः
 15 तं दरॊणॊ दविपदां शरेष्ठॊ नाराचेन समर्पयत
     स तस्य कवचं भित्त्वा पराविशद धरणीतलम
 16 कृष्णसर्पॊ यथा मुक्तॊ वल्मीकं नृपसत्तम
     तथाभ्यगान महीं बाणॊ भित्त्वा कैकेयम आहवे
 17 सॊ ऽतिविद्धॊ महाराज दरॊणेनास्त्रविदा भृशम
     करॊधेन महताविष्टॊ वयावृत्य नयने शुभे
 18 दरॊणं विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः
     सारथिं चास्य भल्लेन बाह्वॊर उरसि चार्पयत
 19 दरॊणस तु बहुधा विद्धॊ बृहत कषत्रेण मारिष
     असृजद विशिखांस तीक्ष्णान केकयस्य रथं परति
 20 वयाकुलीकृत्य तं दरॊणॊ बृहत कषत्रं महारथम
     वयसृजत सायकं तीक्ष्णं केकयं परति भारत
 21 स गाढविद्धस तेनाशु महाराज सतनान्तरे
     रथात पुरुषशार्दूलः संभिन्नहृदयॊ ऽपतत
 22 बृहत कषत्रे हते राजन केकयानां महारथे
     शैशुपालिः सुसंक्रुद्धॊ यन्तारम इदम अब्रवीत
 23 सारथे याहि यत्रैष दरॊणस तिष्ठति दंशितः
     विनिघ्नन केकयान सर्वान पाञ्चालानां च वाहिनीम
 24 तस्य तद वचनं शरुत्वा सारथी रथिनां वरम
     दरॊणाय परापयाम आस काम्बॊजैर जवनैर हयैः
 25 धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः
     सहसा परापतद दरॊणं पतंग इव पावकम
 26 सॊ ऽभयविध्यत ततॊ दरॊणं षष्ट्या साश्वरथध्वजम
     पुनश चान्यैः शरैस तीक्ष्णैः सुप्तं वयाघ्रं तुदन्न इव
 27 तस्य दरॊणॊ धनुर्मध्ये कषुरप्रेण शितेन ह
     चिच्छेद राज्ञॊ बलिनॊ यतमानस्य संयुगे
 28 अथान्यद धनुर आदाय शैशुपालिर महारथः
     विव्याध सायकैर दरॊणं पुनः सुनिशितैर दृढैः
 29 तस्य दरॊणॊ हयान हत्वा सारथिंच महाबलः
     अथैनं पञ्चविंशत्या सायकानां समार्पयत
 30 विरथॊ विधनुष्कश च चेदिराजॊ ऽपि संयुगे
     गदां चिक्षेप संक्रुद्धॊ भारद्वाज रथं परति
 31 ताम आपतन्तीं सहसा घॊररूपां भयावहाम
     अश्मसारमयीं गुर्वीं तपनीयविभूषिताम
     शरैर अनेकसाहस्रैर भारद्वाजॊ नयपातयत
 32 सा पपात गदा भूमौ भारद्वाजेन सादिता
     रक्तमाल्याम्बरधरा तारेव नभसस तलात
 33 गदां विनिहतां दृष्ट्वा धृष्टकेतुर अमर्षणः
     तॊमरं वयसृजत तूर्णं शक्तिं च कनकॊज्ज्वलाम
 34 तॊमरं तु तरिभिर बाणैर दरॊणश छित्त्वा महामृधे
     शक्तिं चिच्छेद सहसा कृतहस्तॊ महाबलः
 35 ततॊ ऽसय विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः
     परेषयाम आस समरे भारद्वाजः परतापवान
 36 स तस्य कवचं भित्त्वा हृदयं चामितौजसः
     अभ्यगाद धरणीं बाणॊ हंसः पद्मसरॊ यथा
 37 पतंगं हि गरसेच चाषॊ यथा राजन बुभुक्षितः
     तथा दरॊणॊ ऽगरसच छूरॊ धृष्टकेतुं महामृधे
 38 निहते चेदिराजे तु तत खण्डं पित्र्यम आविशत
     अमर्षवशम आपन्नः पुत्रॊ ऽसय परमास्त्रवित
 39 तम अपि परहसन दरॊणः शरैर निन्ये यमक्षयम
     महाव्याघ्रॊ महारण्ये मृगशावं यथाबली
 40 तेषु परक्षीयमाणेषु पाण्डवेयेषु भारत
     जरासंध सुतॊ वीरः सवयं दरॊणम उपाद्रवत
 41 स तु दरॊणं महाराज छादयन सायकैः शितैः
     अदृश्यम अकरॊत तूर्णं जलदॊ भास्करं यथा
 42 तस्य तल लाघवं दृष्ट्वा दरॊणः कषत्रिय मर्दनः
     वयसृजत सायकांस तूर्णं शतशॊ ऽथ सहस्रशः
 43 छादयित्वा रणे दरॊणॊ रथस्थं रथिनां वरम
     जारासंधिम अथॊ जघ्ने मिषतां सर्वधन्विनाम
 44 यॊ यः सम लीयते दरॊणं तं तं दरॊणॊ ऽनतकॊपमः
     आदत्त सर्वभूतानि पराप्रे काले यथान्तकः
 45 ततॊ दरॊणॊ महेष्वासॊ नाम विश्राव्य संयुगे
     शरैर अनेकसाहस्रैः पाण्डवेयान वयमॊहयत
 46 ततॊ दरॊणाङ्किता बाणाः सवर्णपुङ्खाः शिलाशिताः
     नरान नागान हयांश चैव निजघ्नुः सर्वतॊ रणे
 47 ते वध्यमाना दरॊणेन शक्रेणेव महासुराः
     समकम्पन्त पाञ्चाला गावः शीतार्दिता इव
 48 ततॊ निष्टानकॊ घॊरः पाण्डवानाम अजायत
     दरॊणेन वध्यमानेषु सैन्येषु भरतर्षभ
 49 मॊहिताः शरवर्षेण भारद्वाजस्य संयुगे
     ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः
 50 चेदयश च महाराज सृञ्जयाः सॊमकास तथा
     अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया
 51 हतद्रॊणं हतद्रॊणम इति ते दरॊणम अभ्ययुः
     यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम
     निनीषन्तॊ रणे दरॊणं यमस्य सदनं परति
 52 यतमानांस तु तान वीरान भारद्वाजः शिलीमुखैः
     यमाय परेषयाम आस चेदिमुख्यान विशेषतः
 53 तेषु परक्षीयमाणेषु चेदिमुख्येषु भारत
     पाञ्चालाः समकम्पन्त दरॊण सायकपीडिताः
 54 पराक्रॊशन भीमसेनं ते धृष्टद्युम्न रथं परति
     दृष्ट्वा दरॊणस्य कर्माणि तथारूपाणि मारिष
 55 बराह्मणेन तपॊ नूनं चरितं दुश्चरं महत
     तथा हि युधि विक्रान्तॊ दहति कषत्रियर्षभान
 56 धर्मॊ युद्धं कषत्रियस्य बराह्मणस्य परंतपः
     तपस्वी कृतविद्यश च परेक्षितेनापि निर्दहेत
 57 दरॊणास्त्रम अग्निसंस्पर्शं परविष्टाः कषत्रियर्षभाः
     बहवॊ दुस्तरं घॊरं यत्रादह्यन्त भारत
 58 यथाबलं यथॊत्साहं यथा सत्त्वं महाद्युतिः
     मॊहयन सर्वभूतानि दरॊणॊ हन्ति बलानि नः
 59 तेषां तद वचनं शरुत्वा कषत्रधर्मा वयवस्थितः
     अर्धचन्द्रेण चिच्छेद दरॊणस्य स शरं धनुः
 60 स संरब्धतरॊ भूत्वा दरॊणः कषत्रिय मर्दनः
     अन्यत कार्मुकम आदाय भास्वरं वेगवत्तरम
 61 तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम
     आकर्णपूर्णम आचार्यॊ बलवान अभ्यवासृजत
 62 स हत्वा कषत्रधर्म्माणं जगाम धरणीतलम
     स भिन्नहृदयॊ वाहाद अपतन मेदिनी तले
 63 ततः सैन्यान्य अकम्पन्त धृष्टद्युम्न सुते हते
     अथ दरॊणं समारॊहच चेकितानॊ महारथः
 64 स दरॊणं दशभिर बाणैः परत्यविध्यत सतनान्तरे
     चतुर्भिः सारथिं चास्य चतुर्भिश चतुरॊ हयान
 65 तस्याचार्यः षॊडशभिर अविध्यद दक्षिणं भुजम
     धवजं षॊडशभिर बाणैर यन्तारं चास्य सप्तभिः
 66 तस्य सूते हते ते ऽशवा रथम आदाय विद्रुताः
     समरे शरसंवीता भारद्वाजेन मारिष
 67 चेकितान रथं दृष्ट्वा विद्रुतं हतसारथिम
     पाञ्चालान पाण्डवांश चैव महद भयम अथाविशत
 68 तान समेतान रणे शूरांश चेदिपाञ्चालसृञ्जयान
     समन्ताद दरावयन दरॊणॊ बह्व अशॊभत मारिष
 69 आकर्णपलितः शयामॊ वयसाशीतिकात परः
     रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत
 70 अथ दरॊणं महाराज विचरन्तम अभीतवत
     वज्रहस्तम अमन्यन्त शत्रवः शत्रुसूदनम
 71 ततॊ ऽबरवीन महाराज दरुपदॊ बुद्धिमान नृप
     लुब्धॊ ऽयं कषत्रियान हन्ति वयाघ्रः कषुद्रमृगान इव
 72 कृच्छ्रान दुर्यॊधनॊ लॊकान आपः पराप्स्यति दुर्मतिः
     यस्य लॊभाद विनिहताः समरे कषत्रियर्षभाः
 73 शतशः शेरते भूमौ निकृत्ता गॊवृषा इव
     रुधिरेण परीताङ्गाः शवसृगालादनी कृताः
 74 एवम उक्त्वा महाराज दरुपदॊ ऽकषौहिणीपतिः
     पुरस्कृत्य रणे पार्थान दरॊणम अभ्यद्रवद दरुतम
  1 [s]
      aparāhṇe mahārāja saṃgrāmaḥ samapadyata
      parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ
  2 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ
      samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam
  3 tava priyahite yukto maheṣvāso mahābalaḥ
      citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottama saṃbhavaḥ
  4 varān varān hi yodhānāṃ vicinvann iva bhārata
      akrīḍata raṇe rājan bhāradvājaḥ pratāpavān
  5 tam abhyayād bṛhat kṣatraḥ kekayānāṃ mahārathaḥ
      bhrātṝṇāṃ vīra pañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ
  6 vimuñcan viśikhāṃs tīkṣṇān ācāryaṃ chādayan bhṛśam
      mahāmegho yathā varṣaṃ vimuñcan gandhamādane
  7 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān
      preṣayām āsa saṃkruddhaḥ sāyakān daśa sapta ca
  8 tāṃs tu droṇa dhanurmuktān ghorān āśīviṣopamān
      ekaikaṃ daśabhir bāṇair yudhi ciccheda hṛṣṭavat
  9 tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ
      preṣayām āsa viśikhān aṣṭau saṃnataparvaṇaḥ
  10 tān dṛṣṭvā patataḥ śīghraṃ droṇa cāpacyutāñ śarān
     avārayac charair eva tāvadbhir niśitair dṛḍhaiḥ
 11 tato 'bhavan mahārāja tava sainyasya vismayaḥ
     bṛha kṣatreṇa tat karmakṛtaṃ dṛṣṭvā suduṣkaram
 12 tato droṇo mahārāja kekayaṃ vai viśeṣayan
     prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ
 13 tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ
     brāhmeṇaiva mahābāhur āhave samudīritam
 14 pratihanya tad astraṃ tu bhāradvājasya saṃyuge
     vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ
 15 taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat
     sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam
 16 kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama
     tathābhyagān mahīṃ bāṇo bhittvā kaikeyam āhave
 17 so 'tividdho mahārāja droṇenāstravidā bhṛśam
     krodhena mahatāviṣṭo vyāvṛtya nayane śubhe
 18 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
     sārathiṃ cāsya bhallena bāhvor urasi cārpayat
 19 droṇas tu bahudhā viddho bṛhat kṣatreṇa māriṣa
     asṛjad viśikhāṃs tīkṣṇān kekayasya rathaṃ prati
 20 vyākulīkṛtya taṃ droṇo bṛhat kṣatraṃ mahāratham
     vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata
 21 sa gāḍhaviddhas tenāśu mahārāja stanāntare
     rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat
 22 bṛhat kṣatre hate rājan kekayānāṃ mahārathe
     śaiśupāliḥ susaṃkruddho yantāram idam abravīt
 23 sārathe yāhi yatraiṣa droṇas tiṣṭhati daṃśitaḥ
     vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm
 24 tasya tad vacanaṃ śrutvā sārathī rathināṃ varam
     droṇāya prāpayām āsa kāmbojair javanair hayaiḥ
 25 dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
     sahasā prāpatad droṇaṃ pataṃga iva pāvakam
 26 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam
     punaś cānyaiḥ śarais tīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva
 27 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha
     ciccheda rājño balino yatamānasya saṃyuge
 28 athānyad dhanur ādāya śaiśupālir mahārathaḥ
     vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ
 29 tasya droṇo hayān hatvā sārathiṃca mahābalaḥ
     athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
 30 viratho vidhanuṣkaś ca cedirājo 'pi saṃyuge
     gadāṃ cikṣepa saṃkruddho bhāradvāja rathaṃ prati
 31 tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām
     aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām
     śarair anekasāhasrair bhāradvājo nyapātayat
 32 sā papāta gadā bhūmau bhāradvājena sāditā
     raktamālyāmbaradharā tāreva nabhasas talāt
 33 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ
     tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām
 34 tomaraṃ tu tribhir bāṇair droṇaś chittvā mahāmṛdhe
     śaktiṃ ciccheda sahasā kṛtahasto mahābalaḥ
 35 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ
     preṣayām āsa samare bhāradvājaḥ pratāpavān
 36 sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ
     abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā
 37 pataṃgaṃ hi grasec cāṣo yathā rājan bubhukṣitaḥ
     tathā droṇo 'grasac chūro dhṛṣṭaketuṃ mahāmṛdhe
 38 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat
     amarṣavaśam āpannaḥ putro 'sya paramāstravit
 39 tam api prahasan droṇaḥ śarair ninye yamakṣayam
     mahāvyāghro mahāraṇye mṛgaśāvaṃ yathābalī
 40 teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata
     jarāsaṃdha suto vīraḥ svayaṃ droṇam upādravat
 41 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ
     adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā
 42 tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriya mardanaḥ
     vyasṛjat sāyakāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ
 43 chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam
     jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām
 44 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ
     ādatta sarvabhūtāni prāpre kāle yathāntakaḥ
 45 tato droṇo maheṣvāso nāma viśrāvya saṃyuge
     śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat
 46 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
     narān nāgān hayāṃś caiva nijaghnuḥ sarvato raṇe
 47 te vadhyamānā droṇena śakreṇeva mahāsurāḥ
     samakampanta pāñcālā gāvaḥ śītārditā iva
 48 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata
     droṇena vadhyamāneṣu sainyeṣu bharatarṣabha
 49 mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge
     ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ
 50 cedayaś ca mahārāja sṛñjayāḥ somakās tathā
     abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā
 51 hatadroṇaṃ hatadroṇam iti te droṇam abhyayuḥ
     yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim
     ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati
 52 yatamānāṃs tu tān vīrān bhāradvājaḥ śilīmukhaiḥ
     yamāya preṣayām āsa cedimukhyān viśeṣataḥ
 53 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata
     pāñcālāḥ samakampanta droṇa sāyakapīḍitāḥ
 54 prākrośan bhīmasenaṃ te dhṛṣṭadyumna rathaṃ prati
     dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa
 55 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat
     tathā hi yudhi vikrānto dahati kṣatriyarṣabhān
 56 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃtapaḥ
     tapasvī kṛtavidyaś ca prekṣitenāpi nirdahet
 57 droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ
     bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata
 58 yathābalaṃ yathotsāhaṃ yathā sattvaṃ mahādyutiḥ
     mohayan sarvabhūtāni droṇo hanti balāni naḥ
 59 teṣāṃ tad vacanaṃ śrutvā kṣatradharmā vyavasthitaḥ
     ardhacandreṇa ciccheda droṇasya sa śaraṃ dhanuḥ
 60 sa saṃrabdhataro bhūtvā droṇaḥ kṣatriya mardanaḥ
     anyat kārmukam ādāya bhāsvaraṃ vegavattaram
 61 tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham
     ākarṇapūrṇam ācāryo balavān abhyavāsṛjat
 62 sa hatvā kṣatradharmmāṇaṃ jagāma dharaṇītalam
     sa bhinnahṛdayo vāhād apatan medinī tale
 63 tataḥ sainyāny akampanta dhṛṣṭadyumna sute hate
     atha droṇaṃ samārohac cekitāno mahārathaḥ
 64 sa droṇaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
     caturbhiḥ sārathiṃ cāsya caturbhiś caturo hayān
 65 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam
     dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ
 66 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ
     samare śarasaṃvītā bhāradvājena māriṣa
 67 cekitāna rathaṃ dṛṣṭvā vidrutaṃ hatasārathim
     pāñcālān pāṇḍavāṃś caiva mahad bhayam athāviśat
 68 tān sametān raṇe śūrāṃś cedipāñcālasṛñjayān
     samantād drāvayan droṇo bahv aśobhata māriṣa
 69 ākarṇapalitaḥ śyāmo vayasāśītikāt paraḥ
     raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat
 70 atha droṇaṃ mahārāja vicarantam abhītavat
     vajrahastam amanyanta śatravaḥ śatrusūdanam
 71 tato 'bravīn mahārāja drupado buddhimān nṛpa
     lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva
 72 kṛcchrān duryodhano lokān āpaḥ prāpsyati durmatiḥ
     yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ
 73 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva
     rudhireṇa parītāṅgāḥ śvasṛgālādanī kṛtāḥ
 74 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ
     puraskṛtya raṇe pārthān droṇam abhyadravad drutam


Next: Chapter 102