Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 97

  1 [धृ]
      संप्रमृद्य महत सैन्यं यान्तं शैनेयम अर्जुनम
      निर्ह्रीका मम ते पुत्राः किम अकुर्वत संजय
  2 कथं चैषां तथा युद्धे धृतिर आसीन मुमूर्षताम
      शैनेय चरितं दृष्ट्वा सदृशं सव्यसाचिनः
  3 किं नु वक्ष्यन्ति ते कषात्रम ऐन्यमध्ये पराजिताः
      कथं च सात्यकिर युद्धे वयतिक्रान्तॊ महायशाः
  4 कथं च मम पुत्राणां जीवतां तत्र संजय
      शैनेयॊ ऽभिययौ युद्धे तन ममाचक्ष्व तत्त्वतः
  5 अत्यद्भुतम इदं तात तवत्सकाशाच छृणॊम्य अहम
      एकस्य बहुभिर युद्धं शत्रुभिर वै महारथैः
  6 विपरीतम अहं मन्ये मन्दभाग्यान सुतान परति
      यत्रावध्यन्त समरे सात्वतेन महात्मना
  7 एकस्य हि न पर्याप्तं मत सैन्यं तस्य संजय
      करुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः
  8 निर्जित्य समरे दरॊणं कृतिनं युद्धदुर्मदम
      यथा पशुगणान सिंहॊ ऽदवद धन्ता सुतान मम
  9 कृतवर्मादिभिः शूरैर यतैर बहुभिर आहवे
      युयुधानॊ न शकितॊ हन्तुं यः पुरुषर्षभः
  10 नैतद ईदृशकं युद्धं कृतवांस तत्र फल्गुनः
     यादृशं कृतवान युद्धं शिनेर नप्ता महायशाः
 11 [स]
     तव दुर्मन्तिते राजन दुर्यॊधनकृतेन च
     शृणुष्वावहितॊ भूत्वा यत्ते वक्ष्यामि भारत
 12 ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान मिथः
     परां युद्धे पतिं कृत्वा पुत्रस्य तव शासनात
 13 तरीणि सादिसहस्राणि दुर्यॊधन पुरॊगमाः
     शकाः काम्बॊजबाह्लीका यवनाः पारदास तथा
 14 कुणिन्दास तङ्गणाम्बष्ठाः पैशाचाश च स मन्दराः
     अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा
 15 युक्ताश च पार्वतीयानां रथाः पाषाण यॊधिनाम
     शूराः पञ्चशता राजञ शैनेयं समुपाद्रवन
 16 ततॊ रथसहस्रेण महारथशतेन च
     दविरदानां सहस्रेण दविसाहस्रैश च वाजिभिः
 17 शरवर्षाणि मुञ्चन्तॊ विविधानि महारथाः
     अभ्यद्रवन्त शैनेयम असंख्येयाश च पत्तयः
 18 तांश च संचॊदयन सर्वान घनतैनम इति भारत
     दुःशासनॊ महाराज सात्यक्तिं पर्यवारयत
 19 तत्राद्भुतम अपश्याम शैनेय चरितं महत
     यद एकॊ बहुभिः सार्धम असंभ्रान्तम अयुध्यत
 20 अवधीच च रथानीकं दविरदानां च तद बलम
     सादिनश चैव तान सर्वान दस्यून अपि च सर्वशः
 21 तत्र चक्रैर विमथितैर मग्नैश च परमायुधैः
     अक्षैश च बहुधा भग्नैर ईषा दण्डकबन्धुरैः
 22 कूबरैर मथितैश चापि धवजैश चापि निपातितैः
     वर्मभिश चामरैश चैव वयवकीर्णा वसुंधरा
 23 सरग्भिर आभरणैर वस्त्रैर अनुकर्षैश च मारिष
     संछन्ना वसुधा तत्र दयौर गरहैर इव भारत
 24 गिरिरूपधराश चापि पतिताः कुञ्जरॊत्तमाः
     अञ्जनस्य कुले जाता वामनस्य च भारत
     सुप्रतीक कुले जाता महापद्मकुले तथा
 25 ऐरावण कुले चैव तथान्येषु कुलेषु च
     जाता दन्ति वरा राजञ शेरते बहवॊ हताः
 26 वनायुजान पार्वतीयान कान्बॊजारट्ट बाल्हिकान
     तथा हयवरान राजन निजघ्ने तत्र सात्यकिः
 27 नानादेशसमुत्थांश च नाना जात्यांश च पत्तिनः
     निजघ्ने तत्र शैनेयः शतशॊ ऽथ सहस्रशः
 28 तेषु परकाल्यमानेषु दस्यून दुःशासनॊ ऽबरवीत
     निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः
 29 तांश चापि सर्वान संप्रेक्ष्य पुत्रॊ दुःशासनस तव
     पाषाण यॊधिनः शूरान पार्वतीयान अचॊदयत
 30 अश्मयुद्धेषु कुशला नैतज जानाति सात्यकिः
     अश्मयुद्धम अजानन्तं घनतैनं युद्धकामुकम
 31 तथैव कुरवः सर्वे नाश्म युद्धविशारदाः
     अभिद्रवत मा भैष्ट न वः पराप्स्यति सात्यकिः
 32 ततॊ गजशिशु परख्यैर उपलैः शैलवासिनः
     उद्यतैर युयुधानस्य सथिता मरणकाङ्क्षिणः
 33 कषेपणीयैस तथाप्य अन्ये सात्वतस्य वधैषिणः
     चॊदितास तव पुत्रेण रुरुधुः सर्वतॊदिशम
 34 तेषाम आपतताम एव शिला युद्धं चिकीर्षताम
     सात्यकिः पतिसंधाय तरिंशतं पराहिणॊच छरान
 35 ताम अश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम
     बिभेदॊरग संकाशैर नाराचैः शिनिपुंगवः
 36 तैश अश्मचूर्णैर दीप्यद्भिः खद्यॊतानाम इव वरजैः
     परायः सैन्यान्य अवध्यन्त हाहाभूतानि मारिष
 37 ततः पञ्चशताः शूराः समुद्यतमहाशिलाः
     निकृत्तबाहवॊ राजन निपेतुर धरणीतले
 38 पाषाण यॊधिनः शूरान यतमानान अवस्थितान
     अवधीद बहुसाहस्रांस तद अद्भुतम इवाभवत
 39 ततः पुनर बस्त मुखैर अश्मवृष्टिं समन्ततः
     अयॊ हस्तैः शूलहस्तैर दैरदैः खश तङ्गणैः
 40 अम्बष्ठैश च कुणिन्दैश च कषिप्तां कषिप्तां स सात्यकिः
     नाराचैः परतिविव्याध परेक्षमाणॊ महाबलः
 41 अद्रीणां भिद्यमानानाम अन्तरिक्षे शितैः शरैः
     शब्देन पराद्रवन राजन गजाश्वरथपत्तयः
 42 अश्मपूर्णैः समाकीर्णा मनुष्याश च वयांसि च
     नाशक्नुवन्न अवस्थातुं भरमरैर इव दंशिताः
 43 हतशिष्टा विरुधिरा भिन्नमस्तक पिण्डिकाः
     कुञ्जराः संयवर्तन्त युयुधान रथं परथि
 44 ततः शब्दः समभवत तव सैन्यस्य मारिष
     माधवेनार्द्यमानस्य सागरस्येव दारुणः
 45 तं शब्दं तुमुलं शरुत्वा दरॊणॊ यन्तारम अब्रवीत
     एष सूत रणे करुद्धः सात्वतानां महारथः
 46 दारयन बहुधा सैन्यं रणे चरति कालवत
     यत्रैष शब्दस तुमुलस तत्र सूत रथं नय
 47 पाषाण यॊधिभिर नूनं युयुधानः समागतः
     तथा हि रथिनः सर्वे हरियन्ते विद्रुतैर हयैः
 48 विशस्त्र कवचा रुग्णास तत्र तत्र पतन्ति च
     न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान
 49 इत्य एवं बरुवतॊ राजन भारद्वाजस्य धीमतः
     परत्युवाच ततॊ यन्ता दरॊणं शस्त्रभृतां वरम
 50 आयुष्मन दरवते सैन्यं कौरवेयं समन्ततः
     पश्य यॊधान रणे भिन्नान धावमानांस ततस ततः
 51 एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह
     तवाम एव हि जिघांसन्तः पराद्रवन्ति समन्ततः
 52 अत्र कार्यं समाधत्स्व पराप्तकालम अरिंदम
     सथाने वा गमने वापि दूरं यातश च सात्यकिः
 53 तथैवं वदतस तस्य भारद्वाजस्य मारिष
     परत्यदृश्यत शैनेयॊ निघ्नन बहुविधान रथान
 54 ते वध्यमानाः समरे युयुधानेन तावकाः
     युयुधान रथं तयक्त्वा दरॊणानीकाय दुद्रुवुः
 55 यैस तु दुःशासनः सार्धं रथैः पूर्वं नयवर्तत
     ते भीतास तव अभ्यधावन्त सर्वे दरॊण रथं परति
  1 [dhṛ]
      saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam
      nirhrīkā mama te putrāḥ kim akurvata saṃjaya
  2 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīn mumūrṣatām
      śaineya caritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ
  3 kiṃ nu vakṣyanti te kṣātram ainyamadhye parājitāḥ
      kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ
  4 kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya
      śaineyo 'bhiyayau yuddhe tan mamācakṣva tattvataḥ
  5 atyadbhutam idaṃ tāta tvatsakāśāc chṛṇomy aham
      ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ
  6 viparītam ahaṃ manye mandabhāgyān sutān prati
      yatrāvadhyanta samare sātvatena mahātmanā
  7 ekasya hi na paryāptaṃ mat sainyaṃ tasya saṃjaya
      kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ
  8 nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam
      yathā paśugaṇān siṃho 'dvad dhantā sutān mama
  9 kṛtavarmādibhiḥ śūrair yatair bahubhir āhave
      yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ
  10 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃs tatra phalgunaḥ
     yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ
 11 [s]
     tava durmantite rājan duryodhanakṛtena ca
     śṛṇuṣvāvahito bhūtvā yatte vakṣyāmi bhārata
 12 te punaḥ saṃnyavartanta kṛtvā saṃśaptakān mithaḥ
     parāṃ yuddhe patiṃ kṛtvā putrasya tava śāsanāt
 13 trīṇi sādisahasrāṇi duryodhana purogamāḥ
     śakāḥ kāmbojabāhlīkā yavanāḥ pāradās tathā
 14 kuṇindās taṅgaṇāmbaṣṭhāḥ paiśācāś ca sa mandarāḥ
     abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā
 15 yuktāś ca pārvatīyānāṃ rathāḥ pāṣāṇa yodhinām
     śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan
 16 tato rathasahasreṇa mahārathaśatena ca
     dviradānāṃ sahasreṇa dvisāhasraiś ca vājibhiḥ
 17 śaravarṣāṇi muñcanto vividhāni mahārathāḥ
     abhyadravanta śaineyam asaṃkhyeyāś ca pattayaḥ
 18 tāṃś ca saṃcodayan sarvān ghnatainam iti bhārata
     duḥśāsano mahārāja sātyaktiṃ paryavārayat
 19 tatrādbhutam apaśyāma śaineya caritaṃ mahat
     yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata
 20 avadhīc ca rathānīkaṃ dviradānāṃ ca tad balam
     sādinaś caiva tān sarvān dasyūn api ca sarvaśaḥ
 21 tatra cakrair vimathitair magnaiś ca paramāyudhaiḥ
     akṣaiś ca bahudhā bhagnair īṣā daṇḍakabandhuraiḥ
 22 kūbarair mathitaiś cāpi dhvajaiś cāpi nipātitaiḥ
     varmabhiś cāmaraiś caiva vyavakīrṇā vasuṃdharā
 23 sragbhir ābharaṇair vastrair anukarṣaiś ca māriṣa
     saṃchannā vasudhā tatra dyaur grahair iva bhārata
 24 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ
     añjanasya kule jātā vāmanasya ca bhārata
     supratīka kule jātā mahāpadmakule tathā
 25 airāvaṇa kule caiva tathānyeṣu kuleṣu ca
     jātā danti varā rājañ śerate bahavo hatāḥ
 26 vanāyujān pārvatīyān kānbojāraṭṭa bālhikān
     tathā hayavarān rājan nijaghne tatra sātyakiḥ
 27 nānādeśasamutthāṃś ca nānā jātyāṃś ca pattinaḥ
     nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ
 28 teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt
     nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
 29 tāṃś cāpi sarvān saṃprekṣya putro duḥśāsanas tava
     pāṣāṇa yodhinaḥ śūrān pārvatīyān acodayat
 30 aśmayuddheṣu kuśalā naitaj jānāti sātyakiḥ
     aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam
 31 tathaiva kuravaḥ sarve nāśma yuddhaviśāradāḥ
     abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ
 32 tato gajaśiśu prakhyair upalaiḥ śailavāsinaḥ
     udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ
 33 kṣepaṇīyais tathāpy anye sātvatasya vadhaiṣiṇaḥ
     coditās tava putreṇa rurudhuḥ sarvatodiśam
 34 teṣām āpatatām eva śilā yuddhaṃ cikīrṣatām
     sātyakiḥ patisaṃdhāya triṃśataṃ prāhiṇoc charān
 35 tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām
     bibhedoraga saṃkāśair nārācaiḥ śinipuṃgavaḥ
 36 taiś aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ
     prāyaḥ sainyāny avadhyanta hāhābhūtāni māriṣa
 37 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ
     nikṛttabāhavo rājan nipetur dharaṇītale
 38 pāṣāṇa yodhinaḥ śūrān yatamānān avasthitān
     avadhīd bahusāhasrāṃs tad adbhutam ivābhavat
 39 tataḥ punar basta mukhair aśmavṛṣṭiṃ samantataḥ
     ayo hastaiḥ śūlahastair dairadaiḥ khaśa taṅgaṇaiḥ
 40 ambaṣṭhaiś ca kuṇindaiś ca kṣiptāṃ kṣiptāṃ sa sātyakiḥ
     nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ
 41 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ
     śabdena prādravan rājan gajāśvarathapattayaḥ
 42 aśmapūrṇaiḥ samākīrṇā manuṣyāś ca vayāṃsi ca
     nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ
 43 hataśiṣṭā virudhirā bhinnamastaka piṇḍikāḥ
     kuñjarāḥ saṃyavartanta yuyudhāna rathaṃ prathi
 44 tataḥ śabdaḥ samabhavat tava sainyasya māriṣa
     mādhavenārdyamānasya sāgarasyeva dāruṇaḥ
 45 taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt
     eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ
 46 dārayan bahudhā sainyaṃ raṇe carati kālavat
     yatraiṣa śabdas tumulas tatra sūta rathaṃ naya
 47 pāṣāṇa yodhibhir nūnaṃ yuyudhānaḥ samāgataḥ
     tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ
 48 viśastra kavacā rugṇās tatra tatra patanti ca
     na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān
 49 ity evaṃ bruvato rājan bhāradvājasya dhīmataḥ
     pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam
 50 āyuṣman dravate sainyaṃ kauraveyaṃ samantataḥ
     paśya yodhān raṇe bhinnān dhāvamānāṃs tatas tataḥ
 51 ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha
     tvām eva hi jighāṃsantaḥ prādravanti samantataḥ
 52 atra kāryaṃ samādhatsva prāptakālam ariṃdama
     sthāne vā gamane vāpi dūraṃ yātaś ca sātyakiḥ
 53 tathaivaṃ vadatas tasya bhāradvājasya māriṣa
     pratyadṛśyata śaineyo nighnan bahuvidhān rathān
 54 te vadhyamānāḥ samare yuyudhānena tāvakāḥ
     yuyudhāna rathaṃ tyaktvā droṇānīkāya dudruvuḥ
 55 yais tu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata
     te bhītās tv abhyadhāvanta sarve droṇa rathaṃ prati


Next: Chapter 98