Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 94

  1 [स]
      दरॊणं स जित्वा पुरुषप्रवीरस; तथैव हार्दिक्य मुखांस तवदीयान
      परहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य
  2 निमित्तमात्रं वयम अत्र सूत; दग्धारयः केशव फल्गुनाभ्याम
      हतान निहन्मेह नरर्षभेण; वयं सुरेशात्म समुद्भवेन
  3 तम एवम उक्त्वा शिनिपुंगवस तदा; महामृधे सॊ ऽगर्यधनुर्धरॊ ऽरिहा
      किरन समन्तात सहसा शरान बली; समापतच छयेन इवामिषं यथा
  4 तं यान्तम अश्वैः शशशङ्खवर्णैर; विगाह्य सैन्यं पुरुषप्रवीरम
      नाशक्नुवन वारयितुं समन्ताद; आदित्यरश्मि पर्तिमं नराग्र्यम
  5 असह्य विक्रान्तम अदीत सत्त्वं; सर्वे गणा भारत दुर्विषह्यम
      सहस्रनेत्र परतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये
  6 अमर्षपूर्णस तव अतिचित्र यॊधी; शरासनी काञ्चनवर्म धारी
      सुदर्शनः सात्यकिम आपतन्तं; नयवारयद राजवरः परसह्य
  7 तयॊर अभूद भरत संप्रहारः; सुदारुणस तं समभिप्रशंसन
      यॊधास तवदीयाश च हि सॊमकाश च; वृत्रेन्द्रयॊर युद्धम इवामरौघाः
  8 शरैः सुतीक्ष्णैः शतशॊ ऽभयविध्यत; सुदर्शनः सात्वत मुख्यम आजौ
      अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि
  9 तथैव शक्र परतिमॊ ऽपि सात्यकिः; सुदर्शने यान कषिपति सम सायकान
      दविधा तरिधा तान अकरॊत सुदर्शनः; शरॊत्तमैः सयन्दनवर्यम आस्थितः
  10 संप्रेक्ष्य बाणान निहतांस तदानीं; सुदर्शनः सात्यकिबाणवेगैः
     करॊधाद दिधक्षन्न इव तिग्मतेजाः; शरान अमुञ्चत तपनीयचित्रान
 11 पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः
     विव्याध देहावरणं विभिद्य; ते सात्यकेर आविविशुः शरीरम
 12 तथैव तस्यावनि पाल पुत्रः; संधाय बाणैर अपरैर जवलद्भिः
     आजघ्निवांस तान रजतप्रकाशांश; चतुर्भिर अश्वांश चतुरः परसह्य
 13 तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेर इन्द्रसमानवीर्यः
     सुदर्शनस्येषु गणैः सुतीक्ष्णैर; हयान निहत्याशु ननाद नादम
 14 अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन वज्राशनिसंनिभेन
     सुदर्शनस्यापि शिनिप्रवीरः; कषुरेण चिच्छेद शिरः परसह्य
 15 सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात
     यथा पुरा वज्रधरः परसह्य; बलस्य संख्ये ऽतिबलस्य राजन
 16 निहत्य तं पार्थिव पुत्रपौत्रं; रणे यदूनाम ऋषभस तरस्वी
     मुदा समेतः परया महात्मा; रराज राजन सुरराजकल्पः
 17 ततॊ ययाव अर्जुनम एव येन; निवार्य सैन्यं तव मार्गणौघैः
     सदश्वयुक्तेन रथेन निर्याल; लॊकान विसिस्मापयिषुर नृवीरः
 18 तत तस्य विस्मापयनीयम अग्र्यम; अपूजयन यॊधवराः समेताः
     यद वर्तमानान इषुगॊचरे ऽरीन; ददाह बाणैर हुतभुग यथैव
  1 [s]
      droṇaṃ sa jitvā puruṣapravīras; tathaiva hārdikya mukhāṃs tvadīyān
      prahasya sūtaṃ vacanaṃ babhāṣe; śinipravīraḥ kurupuṃgavāgrya
  2 nimittamātraṃ vayam atra sūta; dagdhārayaḥ keśava phalgunābhyām
      hatān nihanmeha nararṣabheṇa; vayaṃ sureśātma samudbhavena
  3 tam evam uktvā śinipuṃgavas tadā; mahāmṛdhe so 'gryadhanurdharo 'rihā
      kiran samantāt sahasā śarān balī; samāpatac chayena ivāmiṣaṃ yathā
  4 taṃ yāntam aśvaiḥ śaśaśaṅkhavarṇair; vigāhya sainyaṃ puruṣapravīram
      nāśaknuvan vārayituṃ samantād; ādityaraśmi partimaṃ narāgryam
  5 asahya vikrāntam adīta sattvaṃ; sarve gaṇā bhārata durviṣahyam
      sahasranetra pratimaprabhāvaṃ; divīva sūryaṃ jaladavyapāye
  6 amarṣapūrṇas tv aticitra yodhī; śarāsanī kāñcanavarma dhārī
      sudarśanaḥ sātyakim āpatantaṃ; nyavārayad rājavaraḥ prasahya
  7 tayor abhūd bharata saṃprahāraḥ; sudāruṇas taṃ samabhipraśaṃsan
      yodhās tvadīyāś ca hi somakāś ca; vṛtrendrayor yuddham ivāmaraughāḥ
  8 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat; sudarśanaḥ sātvata mukhyam ājau
      anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi
  9 tathaiva śakra pratimo 'pi sātyakiḥ; sudarśane yān kṣipati sma sāyakān
      dvidhā tridhā tān akarot sudarśanaḥ; śarottamaiḥ syandanavaryam āsthitaḥ
  10 saṃprekṣya bāṇān nihatāṃs tadānīṃ; sudarśanaḥ sātyakibāṇavegaiḥ
     krodhād didhakṣann iva tigmatejāḥ; śarān amuñcat tapanīyacitrān
 11 punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ
     vivyādha dehāvaraṇaṃ vibhidya; te sātyaker āviviśuḥ śarīram
 12 tathaiva tasyāvani pāla putraḥ; saṃdhāya bāṇair aparair jvaladbhiḥ
     ājaghnivāṃs tān rajataprakāśāṃś; caturbhir aśvāṃś caturaḥ prasahya
 13 tathā tu tenābhihatas tarasvī; naptā śiner indrasamānavīryaḥ
     sudarśanasyeṣu gaṇaiḥ sutīkṣṇair; hayān nihatyāśu nanāda nādam
 14 athāsya sūtasya śiro nikṛtya; bhallena vajrāśanisaṃnibhena
     sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya
 15 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt
     yathā purā vajradharaḥ prasahya; balasya saṃkhye 'tibalasya rājan
 16 nihatya taṃ pārthiva putrapautraṃ; raṇe yadūnām ṛṣabhas tarasvī
     mudā sametaḥ parayā mahātmā; rarāja rājan surarājakalpaḥ
 17 tato yayāv arjunam eva yena; nivārya sainyaṃ tava mārgaṇaughaiḥ
     sadaśvayuktena rathena niryāl; lokān visismāpayiṣur nṛvīraḥ
 18 tat tasya vismāpayanīyam agryam; apūjayan yodhavarāḥ sametāḥ
     yad vartamānān iṣugocare 'rīn; dadāha bāṇair hutabhug yathaiva


Next: Chapter 95