Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 86

  1 [स]
      परीतियुक्तं च हृद्यं च मधुराक्षरम एव च
      कालयुक्तं च चित्रं च सवतया चाभिभाषितम
  2 धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः
      सात्यकिर भरतश्रेष्ठ परत्युवाच युधिष्ठिरम
  3 शरुतं ते गदतॊ वाक्यं सर्वम एतन मयाच्युत
      नयाययुक्तं च चित्रं च फल्गुनार्थे यशः करम
  4 एवंविधे तथा काले मदृशं परेक्ष्य संमतम
      वक्तुम अर्हसि राजेन्द्र यथा पार्थं तथैव माम
  5 न मे धनंजयस्यार्थे पराणा रक्ष्याः कथं चन
      तवत्प्रयुक्तः पुनर अहं किं न कुर्यां महाहवे
  6 लॊकत्रयं यॊधयेयं स देवासुरमानुषम
      तवत्प्रयुक्तॊ नरेन्द्रेह किम उतैतत सुदुर्बलम
  7 सुयॊधन बलं तव अद्य यॊधयिष्ये समन्ततः
      विजेष्ये च रणे राजन सत्यम एतद बरवीमि ते
  8 कुशल्य अहं कुशलिनं समासाद्य धनंजयम
      हते जयद्रथे राजन पुनर एष्यामि ते ऽनतिकम
  9 अवश्यं तु मया सर्वं विज्ञाप्यस तवं नराधिप
      वासुदेवस्य यद वाक्यं फल्गुनस्य च धीमतः
  10 दृढं तव अभिपरीतॊ ऽहम अर्जुनेन पुनः पुनः
     मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः
 11 अद्य माधव राजानम अप्रमत्तॊ ऽनुपालय
     आर्यां युद्धे मतिं कृत्वा यावद धन्मि जयद्रथम
 12 तवयि वाहं महाबाहॊ परद्युम्ने वा महारथे
     नृपं निक्षिप्य गच्छेयं निरपेक्षॊ जयद्रथम
 13 जानीषे हि रणे दरॊणं रभसं शरेष्ठ संमतम
     परतिज्ञा चापि ते नित्यं शरुता दरॊणस्य माधव
 14 गरहणं धर्मराजस्य भारद्वाजॊ ऽनुगृध्यति
     शक्तश चापि रणे दरॊणॊ निगृहीतुं युधिष्ठिरम
 15 एवं तवयि समाधाय धर्मराजं नरॊत्तमम
     अहम अद्य गमिष्यामि सैन्धवस्य वधाय हि
 16 जयद्रथम अहं हत्वा धरुवम एष्यामि माधव
     धर्मराजं यथा दरॊणॊ निगृह्णीयाद रणे बलात
 17 निगृहीते नरश्रेष्ठे भारद्वाजेन माधव
     सैन्धवस्य वधॊ न सयान मनाप्रीतिस तथा भवेत
 18 एवंगते नरश्रेष्ठ पाण्डवे सत्यवादिनि
     अस्माकं गमनं वयक्तं वनं परति भवेत पुनः
 19 सॊ ऽयं मम जयॊ वयक्तं वयर्थ एव भविष्यति
     यदि दरॊणॊ रणे करुद्धॊ निगृह्णीयाद युधिष्ठिरम
 20 स तवम अद्य महाबाहॊ परियार्थं मम माधव
     जयार्थं च यशॊऽरथं च रक्ष राजानम आहवे
 21 स भवान मयि निक्षेपॊ निक्षिप्तः सव्यसाचिना
     भारद्वाजाद भयं नित्यं पश्यमानेन ते परभॊ
 22 तस्यापि च महाबाहॊ नित्यं पश्यति संयुगे
     नान्यं हि परतियॊद्धारं रौक्मिणेयाद ऋते परभॊ
     मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः
 23 सॊ ऽहं संभावनां चैताम आचार्य वचनं च तत
     पृष्ठतॊ नॊत्सहे कर्तुं तवां वा तयक्तुं महीपते
 24 आचार्यॊ लघुहस्तत्वाद अभेद्यकवचावृतः
     उपलभ्य रणे करीडेद यथा शकुनिना शिशुः
 25 यदि कार्ष्णिर धनुष्पाणिर इह सयान मकरध्वजः
     तस्मै तवां विसृजेयं वै स तवां रक्षेद यथार्जुनः
 26 कुरु तवम आत्मनॊ गुप्तिं कस ते गॊप्ता गते मयि
     यः परतीयाद रणे दरॊणं यावद गच्छामि पाण्डवम
 27 मा च ते भयम अद्यास्तु राजन्न अर्जुन संभवम
     न स जातु महाबाहुर भारम उद्यम्य सीदति
 28 ये च सौवीरका यॊधास तथा सैन्धव पौरवाः
     उदीच्या दाक्षिणात्याश च ये चान्ये ऽपि महारथाः
 29 ये च कर्ण मुखा राजन रथॊदाराः परकीर्तिताः
     एते ऽरजुनस्य करुद्धस्य कलां नार्हन्ति षॊडशीम
 30 उद्युक्ता पृथिवी सर्वा स सुरासुरमानुषा
     स राक्षसगणा राजन स किंनरमहॊरगा
 31 जङ्गमाः सथावरैः सार्धं नालं पार्थस्य संयुगे
     एवं जञात्वा महाराज वयेतु ते भीर धनंजये
 32 यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ
     न तत्र कर्मणॊ वयापत कथं चिद अपि विद्यते
 33 दैवं कृतास्त्रतां यॊगम अमर्षम अपि चाहवे
     कृतज्ञतां दयां चैव भरातुस तवम अनुचिन्तय
 34 यमि चाप्य अपयाते वै गच्छमाने ऽरजुनं परति
     दरॊणे चित्रास्त्रतां संख्ये राजंस तवम अनुचिन्तय
 35 आचार्यॊ हि भृशं राजन निग्रहे तव गृध्यति
     परतिज्ञाम आत्मनॊ रक्षन सत्यां कर्तुं च भारत
 36 कुरुष्वाद्यात्मनॊ गुप्तिं कस ते गॊप्ता गते मयि
     यस्याहं पर्ययात पार्थ गच्छेयं फल्गुनं परति
 37 न हय अहं तवा महाराज अनिक्षिप्य महाहवे
     कव चिद यास्यामि कौरव्य सत्यम एतद बरवीमि ते
 38 एतद विचार्य बहुशॊ बुद्ध्या बुद्धिमतां वर
     दृष्ट्वा शरेयः परं बुद्ध्या ततॊ राजन परशाधि माम
 39 [य]
     एवम एतन महाबाहॊ यथा वदसि माधव
     न तु मे शुध्यते भावः शवेताश्वं परति मारिष
 40 करिष्ये परमं यत्नम आत्मनॊ रक्षणं परति
     गच्छ तवं समनुज्ञातॊ यत्र यातॊ धनंजयः
 41 आत्मसंरक्षणं संख्ये गमनं चार्जुनं परति
     विचार्यैतद दवयं बुद्ध्या गमनं तत्र रॊचये
 42 स वम आतिष्ठ यानाय यत्र यातॊ धनंजयः
     ममापि रक्षणं भीमः करिष्यति महाबलः
 43 पार्षतश च ससॊदर्यः पार्थिवाश च महाबलाः
     दरौपदेयाश च मां तात रक्षिष्यन्ति न संशयः
 44 केकया भरातरः पञ्च राक्षसश च घटॊत्कचः
     विराटॊ दरुपदश चैव शिखण्डी च महारथः
 45 धृष्टकेतुश च बलवान कुन्तिभॊजश च मारिष
     नकुलः सहदेवश च पाञ्चालाः सृञ्जयास तथा
     एते समाहितास तात रक्षिष्यन्ति न संशयः
 46 न दरॊणः सह सैन्येन कृतवर्मा च संयुगे
     समासादयितुं शक्तॊ न च मां धर्षयिष्यति
 47 धृष्टद्युम्नश च समरे दरॊणं करुद्धं परंतपः
     वारयिष्यति विक्रम्य वेलेव मकरालयम
 48 यत्र सथास्यति संग्रामे पार्षतः परवीरहा
     न दरॊण सैन्यं बलवत करामेत तत्र कथं चन
 49 एष दरॊण विनाशाय समुत्पन्नॊ हुताशनात
     कवची स शरी खड्गी धन्वी च वरभूषणः
 50 विश्रब्धॊ गच्छ शैनेय मा कार्षीर मयि संभ्रमम
     धृष्टद्युम्नॊ रणे करुद्धॊ दरॊणम आवारयिष्यति
  1 [s]
      prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca
      kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam
  2 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ
      sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram
  3 śrutaṃ te gadato vākyaṃ sarvam etan mayācyuta
      nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaḥ karam
  4 evaṃvidhe tathā kāle madṛśaṃ prekṣya saṃmatam
      vaktum arhasi rājendra yathā pārthaṃ tathaiva mām
  5 na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃ cana
      tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave
  6 lokatrayaṃ yodhayeyaṃ sa devāsuramānuṣam
      tvatprayukto narendreha kim utaitat sudurbalam
  7 suyodhana balaṃ tv adya yodhayiṣye samantataḥ
      vijeṣye ca raṇe rājan satyam etad bravīmi te
  8 kuśaly ahaṃ kuśalinaṃ samāsādya dhanaṃjayam
      hate jayadrathe rājan punar eṣyāmi te 'ntikam
  9 avaśyaṃ tu mayā sarvaṃ vijñāpyas tvaṃ narādhipa
      vāsudevasya yad vākyaṃ phalgunasya ca dhīmataḥ
  10 dṛḍhaṃ tv abhiparīto 'ham arjunena punaḥ punaḥ
     madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ
 11 adya mādhava rājānam apramatto 'nupālaya
     āryāṃ yuddhe matiṃ kṛtvā yāvad dhanmi jayadratham
 12 tvayi vāhaṃ mahābāho pradyumne vā mahārathe
     nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham
 13 jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭha saṃmatam
     pratijñā cāpi te nityaṃ śrutā droṇasya mādhava
 14 grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati
     śaktaś cāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram
 15 evaṃ tvayi samādhāya dharmarājaṃ narottamam
     aham adya gamiṣyāmi saindhavasya vadhāya hi
 16 jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava
     dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt
 17 nigṛhīte naraśreṣṭhe bhāradvājena mādhava
     saindhavasya vadho na syān manāprītis tathā bhavet
 18 evaṃgate naraśreṣṭha pāṇḍave satyavādini
     asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ
 19 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati
     yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram
 20 sa tvam adya mahābāho priyārthaṃ mama mādhava
     jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave
 21 sa bhavān mayi nikṣepo nikṣiptaḥ savyasācinā
     bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho
 22 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge
     nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho
     māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ
 23 so 'haṃ saṃbhāvanāṃ caitām ācārya vacanaṃ ca tat
     pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate
 24 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ
     upalabhya raṇe krīḍed yathā śakuninā śiśuḥ
 25 yadi kārṣṇir dhanuṣpāṇir iha syān makaradhvajaḥ
     tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ
 26 kuru tvam ātmano guptiṃ kas te goptā gate mayi
     yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam
 27 mā ca te bhayam adyāstu rājann arjuna saṃbhavam
     na sa jātu mahābāhur bhāram udyamya sīdati
 28 ye ca sauvīrakā yodhās tathā saindhava pauravāḥ
     udīcyā dākṣiṇātyāś ca ye cānye 'pi mahārathāḥ
 29 ye ca karṇa mukhā rājan rathodārāḥ prakīrtitāḥ
     ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm
 30 udyuktā pṛthivī sarvā sa surāsuramānuṣā
     sa rākṣasagaṇā rājan sa kiṃnaramahoragā
 31 jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge
     evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye
 32 yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau
     na tatra karmaṇo vyāpat kathaṃ cid api vidyate
 33 daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave
     kṛtajñatāṃ dayāṃ caiva bhrātus tvam anucintaya
 34 yami cāpy apayāte vai gacchamāne 'rjunaṃ prati
     droṇe citrāstratāṃ saṃkhye rājaṃs tvam anucintaya
 35 ācāryo hi bhṛśaṃ rājan nigrahe tava gṛdhyati
     pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata
 36 kuruṣvādyātmano guptiṃ kas te goptā gate mayi
     yasyāhaṃ paryayāt pārtha gaccheyaṃ phalgunaṃ prati
 37 na hy ahaṃ tvā mahārāja anikṣipya mahāhave
     kva cid yāsyāmi kauravya satyam etad bravīmi te
 38 etad vicārya bahuśo buddhyā buddhimatāṃ vara
     dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām
 39 [y]
     evam etan mahābāho yathā vadasi mādhava
     na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa
 40 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati
     gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ
 41 ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati
     vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye
 42 sa vam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ
     mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ
 43 pārṣataś ca sasodaryaḥ pārthivāś ca mahābalāḥ
     draupadeyāś ca māṃ tāta rakṣiṣyanti na saṃśayaḥ
 44 kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ
     virāṭo drupadaś caiva śikhaṇḍī ca mahārathaḥ
 45 dhṛṣṭaketuś ca balavān kuntibhojaś ca māriṣa
     nakulaḥ sahadevaś ca pāñcālāḥ sṛñjayās tathā
     ete samāhitās tāta rakṣiṣyanti na saṃśayaḥ
 46 na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge
     samāsādayituṃ śakto na ca māṃ dharṣayiṣyati
 47 dhṛṣṭadyumnaś ca samare droṇaṃ kruddhaṃ paraṃtapaḥ
     vārayiṣyati vikramya veleva makarālayam
 48 yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā
     na droṇa sainyaṃ balavat krāmet tatra kathaṃ cana
 49 eṣa droṇa vināśāya samutpanno hutāśanāt
     kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ
 50 viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam
     dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati


Next: Chapter 87