Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 74

  1 [स]
      परिवर्तमाने तव आदित्ये तत्र सूर्यस्य रश्मिभिः
      रजसा कीर्यमाणाश च मन्दी भूताश च सैनिकाः
  2 तिष्ठतां युध्यमानानां पुनरावर्तताम अपि
      भज्यतां जयतां चैव जगाम तद अहः शनैः
  3 तथा तेषु विषक्तेषु सैन्येषु जय गृद्धिषु
      अर्जुनॊ वासुदेवश च सैन्धवायैव जग्मतुः
  4 रथमार्ग परमाणं तु कौन्तेयॊ निशितैः शरैः
      चकार तत्र पन्थानं ययौ येन जनार्दनः
  5 यत्र यत्र रथॊ याति पाण्डवस्य महात्मनः
      तत्र तत्रैव दीर्यन्ते सेनास तव विशां पते
  6 रथशिक्षां तु दाशार्हॊ दर्शयाम आस वीर्यवान
      उत्तमाधममध्यानि मण्डलानि विदर्शयन
  7 ते तु नामाङ्किताः पीताः कालज्वलन संनिभाः
      सनायु नद्धाः सुपर्वाणः पृथवॊ दीर्घगामिनः
  8 वैणवायस्मय शराः सवायता विविधाननाः
      रुधिरं पतगैः सार्धं पराणिनां पपुर आहवे
  9 रथस्थिरः करॊशमात्रे यान अस्यत्य अर्जुनः शरान
      रथे करॊशम अतिक्रान्ते तस्य ते घनन्ति शात्रवान
  10 तार्क्ष्य मारुत रंहॊभिर वाजिभिः साधु वाहिभिः
     तथागच्छद धृषीकेशः कृत्स्नं विस्मापयञ जगत
 11 न तथा गच्छति रथस तपनस्य विशां पते
     नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च
 12 नान्यस्य समरे राजन गतपूर्वस तथा रथः
     यथा ययाव अर्जुनस्य मनॊ ऽभिप्राय शीघ्रगः
 13 परविश्य तु रणे राजन केशवः परवीरहा
     सेना मध्ये हयांस तूर्णं चॊदयाम आस भारत
 14 ततस तस्य रथौघस्य मध्यं पराप्य हयॊत्तमाः
     कृच्छ्रेण रथम ऊहुस तं कषुत्पिपासाश्रमान्विताः
 15 कषताश च बहुभिः शस्त्रैर युद्धशौण्डैर अनेकशः
     मण्डलानि विचित्राणि विचेरुस ते मुहुर मुहुः
 16 हतानां वाजिनागानां रथानां च नरैः सह
     उपरिष्टाद अतिक्रान्ताः शैलाभानां सहस्रशः
 17 एतस्मिन्न अन्तरे वीराव आवन्त्यौ भरातरौ नृप
     सहसेनौ समार्छेतां पाण्डवं कलान्तवाहनम
 18 ताव अर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम
     शराणां च शतेनाश्वान अविध्येतां मुदान्वितौ
 19 ताव अर्जुनॊ महाराज नवभिर नतपर्वभिः
     आजघान रणे करुद्धॊ मर्मज्ञॊ मर्मभेदिभिः
 20 ततस तौ तु शरौघेण बीभत्सुं सह केशवम
     आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः
 21 तयॊस तु धनुषी चित्रे भल्लाभ्यां शवेतवाहनः
     चिच्छेद समरे तूर्णं धवजौ च कनकॊज्ज्वलौ
 22 अथान्ये धनुषी राजन परगृह्य समरे तदा
     पाण्डवं भृशसंक्रुद्धाव अर्दयाम आसतुः शरैः
 23 तयॊस तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः
     चिच्छेद धनुषी तूर्णं भूय एव धनंजयः
 24 तथान्यैर विशिखैस तूर्णं हेमपुङ्खैः शिलाशितैः
     जघानाश्वान सपदातांस तथॊभौ पार्ष्णिसारथी
 25 जयेष्ठस्य च शिरः कायात कषुरप्रेण नयकृन्तत
     स पपात हतः पृथ्व्यां वातरुग्ण इव दरुमः
 26 विन्दं तु निहतं दृष्ट्वा अनुविन्दः परतापवान
     हताश्वं रथम उत्सृज्य गदां गृह्य महाबलः
 27 अभ्यद्रवत संग्रामे भरातुर वधम अनुस्मरन
     गदया गदिनां शरेष्ठॊ नृत्यन्न इव महारथः
 28 अनुविन्दस तु दगया ललाटे मधुसूदनम
     सपृष्ट्वा नाकम्पयत करुद्धॊ मैनाकम इव पर्वतम
 29 तस्यार्जुनः शरिः षड्भिर गरीवां पादौ भुजौ शिरः
     निचकर्त स संछिन्नः पपाताद्रिचयॊ यथा
 30 ततस तौ निहतौ दृष्ट्वा तयॊ राजन पदानुगाः
     अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान
 31 तान अर्जुनः शरैस तूर्णं निहत्य भरतर्षभ
     वयरॊचत यथा वह्निर दावं दग्ध्वा हिमात्यये
 32 तयॊः सेनाम अतिक्रम्य कृच्छ्रान निर्याद धनंजयः
     विबभौ जलदान भित्त्वा दिवाकर इवॊदितः
 33 तं दृष्ट्वा कुरवस तरस्ताः परहृष्टाश चाभवन पुनः
     अभ्यवर्षंस तदा पार्थं समन्ताद भरतर्षभ
 34 शरान्तं चैनं समालक्ष्य जञात्वा दूरे च सैन्धवम
     सिंहनादेन महता सर्वतः पर्यवारयन
 35 तांस तु दृष्ट्वा सुसंरब्धान उत्स्मयन पुरुषर्षभः
     शनकैर इव दाशार्हम अर्जुनॊ वाक्यम अब्रवीत
 36 शरार्दिताश च गलानाश च हया दूरे च सैन्धवः
     किम इहानन्तरं कार्यं जयायिष्ठं तव रॊचते
 37 बरूहि कृष्ण यथातत्त्वं तवं हि पराज्ञतमः सदा
     भवन नेत्रा रणे शत्रून विजेष्यन्तीह पाण्डवाः
 38 मम तव अनन्तर्म कृत्यं यद वै तत संनिबॊध मे
     हयान विमुच्य हि सुखं विशल्यान कुरु माघव
 39 एवम उक्तस तु पार्थेन केशवः परत्युवाच तम
     ममाप्य एतन मतं पाथ यद इदं ते परभाषितम
 40 [अर्ज]
     अहम आवारयिष्यामि सर्वसैन्यानि केशव
     तवम अप्य अत्र यथान्यायं कुरु कायम अनन्तरम
 41 [स]
     सॊ ऽवतीर्य रथॊपस्थाद असंभ्रान्तॊ धनंजयः
     गाण्डीवं धनुर आदाय तस्थौ गिरिर इवाचलः
 42 तम अभ्यधावन करॊशन्तः कषत्रिया जयकाङ्क्षिणः
     इदं छिद्रम इति जञात्वा धरणीस्थं धनंजयम
 43 तम एकं रथवंशेन महता पर्यवारयन
     विकर्षन्तश च चापानि विसृजन्तश च सायकान
 44 अस्त्राणि च विचित्राणि करुद्धास तत्र वयदर्शयन
     छादयन्तः शरैः पार्थं मेघा इव दिवाकरम
 45 अभ्यद्रवन्त वेगेन कषत्रियाः कषत्रियर्षभम
     रथसिंहं रथॊदाराः सिंहं मत्ता इव दविपाः
 46 तत्र पार्थस्य भुजयॊर महद बलम अदृश्यत
     यत करुद्धॊ बहुलाः सेनाः सर्वतः समवारयत
 47 अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ विभुः
     इषुभिर बहुभिस तूर्णं सर्वान एव समावृणॊत
 48 तत्रान्तरिक्षे बाणानां परगाढानां विशां पते
     संघर्षेण महार्चिष्मान पावकः समजायत
 49 तत्र तत्र महेष्वासैः शवसद्भिः शॊणिद उक्षितैः
     हयैर नागैश च संभिन्नैर नदद्भिश चारि कर्शनैः
 50 संरब्धैश चारिभिर वीरैः परार्थयद्भिर जयं मृधे
     एकस्थैर बहुभिः करुद्धैर ऊष्मा व समजायत
 51 शरॊर्मिणं धवजावर्तं नागनक्रं दुरत्ययम
     पदातिमत्स्य कलिलं शङ्खदुन्दुभिनिस्वनम
 52 असंख्येयम अपारं च रजॊ ऽऽभीलम अतीव च
     उष्णीष कमठच छन्नं पताकाफेन मालिनम
 53 रथसागरम अक्षॊभ्यं मातङ्गाङ्गशिला चितम
     वेला भूतास तदा पार्थः पत्रिभिः समवारयत
 54 ततॊ जनार्दनः संख्ये परियं पुरुषसत्तमम
     असंभ्रान्तॊ महाबाहुर अर्जुनं वाक्यम अब्रवीत
 55 उदपानम इहाश्वानां नालम अस्ति रणे ऽरजुने
     परीप्सन्ते जलं चेमे पेयं च तव अवगाहनम
 56 इदम अस्तीत्य असंभ्रान्तॊ बरुवन्न अस्त्रेण मेदिनीम
     अभिहत्यार्जुनश चक्रे वाजिपानं सरः शुभम
 57 शरवंशं शरस्थूणं शराच्छादनम अद्भुतम
     शरवेश्माकरॊत पार्थस तवष्टेवाद्भुत कर्मकृत
 58 ततः परहस्य गॊविन्दः साधु साध्व इत्य अथाब्रवीत
     शरवेश्मनि पार्थेन कृते तस्मिन महारणे
  1 [s]
      parivartamāne tv āditye tatra sūryasya raśmibhiḥ
      rajasā kīryamāṇāś ca mandī bhūtāś ca sainikāḥ
  2 tiṣṭhatāṃ yudhyamānānāṃ punarāvartatām api
      bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ
  3 tathā teṣu viṣakteṣu sainyeṣu jaya gṛddhiṣu
      arjuno vāsudevaś ca saindhavāyaiva jagmatuḥ
  4 rathamārga pramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ
      cakāra tatra panthānaṃ yayau yena janārdanaḥ
  5 yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ
      tatra tatraiva dīryante senās tava viśāṃ pate
  6 rathaśikṣāṃ tu dāśārho darśayām āsa vīryavān
      uttamādhamamadhyāni maṇḍalāni vidarśayan
  7 te tu nāmāṅkitāḥ pītāḥ kālajvalana saṃnibhāḥ
      snāyu naddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ
  8 vaiṇavāyasmaya śarāḥ svāyatā vividhānanāḥ
      rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave
  9 rathasthiraḥ krośamātre yān asyaty arjunaḥ śarān
      rathe krośam atikrānte tasya te ghnanti śātravān
  10 tārkṣya māruta raṃhobhir vājibhiḥ sādhu vāhibhiḥ
     tathāgacchad dhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat
 11 na tathā gacchati rathas tapanasya viśāṃ pate
     nendrasya na ca rudrasya nāpi vaiśravaṇasya ca
 12 nānyasya samare rājan gatapūrvas tathā rathaḥ
     yathā yayāv arjunasya mano 'bhiprāya śīghragaḥ
 13 praviśya tu raṇe rājan keśavaḥ paravīrahā
     senā madhye hayāṃs tūrṇaṃ codayām āsa bhārata
 14 tatas tasya rathaughasya madhyaṃ prāpya hayottamāḥ
     kṛcchreṇa ratham ūhus taṃ kṣutpipāsāśramānvitāḥ
 15 kṣatāś ca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ
     maṇḍalāni vicitrāṇi vicerus te muhur muhuḥ
 16 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha
     upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ
 17 etasminn antare vīrāv āvantyau bhrātarau nṛpa
     sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam
 18 tāv arjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam
     śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau
 19 tāv arjuno mahārāja navabhir nataparvabhiḥ
     ājaghāna raṇe kruddho marmajño marmabhedibhiḥ
 20 tatas tau tu śaraugheṇa bībhatsuṃ saha keśavam
     ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ
 21 tayos tu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ
     ciccheda samare tūrṇaṃ dhvajau ca kanakojjvalau
 22 athānye dhanuṣī rājan pragṛhya samare tadā
     pāṇḍavaṃ bhṛśasaṃkruddhāv ardayām āsatuḥ śaraiḥ
 23 tayos tu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ
     ciccheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ
 24 tathānyair viśikhais tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ
     jaghānāśvān sapadātāṃs tathobhau pārṣṇisārathī
 25 jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata
     sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ
 26 vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān
     hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ
 27 abhyadravata saṃgrāme bhrātur vadham anusmaran
     gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ
 28 anuvindas tu dagayā lalāṭe madhusūdanam
     spṛṣṭvā nākampayat kruddho mainākam iva parvatam
 29 tasyārjunaḥ śariḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ
     nicakarta sa saṃchinnaḥ papātādricayo yathā
 30 tatas tau nihatau dṛṣṭvā tayo rājan padānugāḥ
     abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān
 31 tān arjunaḥ śarais tūrṇaṃ nihatya bharatarṣabha
     vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye
 32 tayoḥ senām atikramya kṛcchrān niryād dhanaṃjayaḥ
     vibabhau jaladān bhittvā divākara ivoditaḥ
 33 taṃ dṛṣṭvā kuravas trastāḥ prahṛṣṭāś cābhavan punaḥ
     abhyavarṣaṃs tadā pārthaṃ samantād bharatarṣabha
 34 śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam
     siṃhanādena mahatā sarvataḥ paryavārayan
 35 tāṃs tu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ
     śanakair iva dāśārham arjuno vākyam abravīt
 36 śarārditāś ca glānāś ca hayā dūre ca saindhavaḥ
     kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate
 37 brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā
     bhavan netrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ
 38 mama tv anantarma kṛtyaṃ yad vai tat saṃnibodha me
     hayān vimucya hi sukhaṃ viśalyān kuru māghava
 39 evam uktas tu pārthena keśavaḥ pratyuvāca tam
     mamāpy etan mataṃ pātha yad idaṃ te prabhāṣitam
 40 [arj]
     aham āvārayiṣyāmi sarvasainyāni keśava
     tvam apy atra yathānyāyaṃ kuru kāyam anantaram
 41 [s]
     so 'vatīrya rathopasthād asaṃbhrānto dhanaṃjayaḥ
     gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ
 42 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ
     idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam
 43 tam ekaṃ rathavaṃśena mahatā paryavārayan
     vikarṣantaś ca cāpāni visṛjantaś ca sāyakān
 44 astrāṇi ca vicitrāṇi kruddhās tatra vyadarśayan
     chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram
 45 abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham
     rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ
 46 tatra pārthasya bhujayor mahad balam adṛśyata
     yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat
 47 astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ
     iṣubhir bahubhis tūrṇaṃ sarvān eva samāvṛṇot
 48 tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate
     saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata
 49 tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇid ukṣitaiḥ
     hayair nāgaiś ca saṃbhinnair nadadbhiś cāri karśanaiḥ
 50 saṃrabdhaiś cāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe
     ekasthair bahubhiḥ kruddhair ūṣmā va samajāyata
 51 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam
     padātimatsya kalilaṃ śaṅkhadundubhinisvanam
 52 asaṃkhyeyam apāraṃ ca rajo ''bhīlam atīva ca
     uṣṇīṣa kamaṭhac channaṃ patākāphena mālinam
 53 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilā citam
     velā bhūtās tadā pārthaḥ patribhiḥ samavārayat
 54 tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam
     asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt
 55 udapānam ihāśvānāṃ nālam asti raṇe 'rjune
     parīpsante jalaṃ ceme peyaṃ ca tv avagāhanam
 56 idam astīty asaṃbhrānto bruvann astreṇa medinīm
     abhihatyārjunaś cakre vājipānaṃ saraḥ śubham
 57 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam
     śaraveśmākarot pārthas tvaṣṭevādbhuta karmakṛt
 58 tataḥ prahasya govindaḥ sādhu sādhv ity athābravīt
     śaraveśmani pārthena kṛte tasmin mahāraṇe


Next: Chapter 75