Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 68

  1 [स]
      हते सुदक्षिणे राजन वीरे चैव शरुतायुधे
      जवेनाभ्यद्रवन पार्थं कुपिताः सैनिकास तव
  2 अभीषाहा शूरसेनाः शिबयॊ ऽथ वसातयः
      अभ्यवर्षंस ततॊ राजञ शरवर्षैर धनंजयम
  3 तेषां षष्टिशतानार्यान परामथ्नत पाण्डवैः शरैः
      ते सम भीताः पलायन्त वयाघ्रात कषुद्रमृगा इव
  4 ते निवृत्य पुनः पार्थं सरतः पर्यवारयन
      रणे सपत्नान निघ्नन्तं जिगीषंतन परान युधि
  5 तेषाम आपततां तूर्णं गाण्डीवप्रेषितैः शरैः
      शिरांसि पातयाम आस बाहूंश चैव धनंजयः
  6 शिरॊभिः पतितैस तत्र भूमिर आसीन निरन्तरा
      अभ्रच छायेव चैवासीद धवाङ्क्ष गृध्रवडैर युधि
  7 तेषु तूत्साद्यमानेषु करॊधामर्षसमन्वितौ
      शरुतायुश चाच्युतायुश च धनंजयम अयुध्यताम
  8 बलिनौ सपर्थिनौ वीरौ कुलजौ बाहुशालिनौ
      ताव एनं शरवर्षाणि सव्यदक्षिणम अस्यताम
  9 तवरायुक्तौ महाराज परार्थयानौ महद यशः
      अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ
  10 ताव अर्जुनं सहस्रेण पत्रिणां नतपर्वणाम
     पूरयाम आसतुः करुद्धौ तडागं जलदौ यथा
 11 शरुतायुश च ततः करुद्धस तॊमरेण धनंजयम
     आजघान रथश्रेष्ठः पीतेन निशितेन च
 12 सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः
     आजगाम परं मॊहं मॊहयन केशवं रणे
 13 एतस्मिन्न एव काले तु सॊ ऽचयुतायुर महारथः
     शूलेन भृशतीक्ष्णेन ताडयाम आस पाण्डवम
 14 कषते कषारं स हि ददौ पाण्डवस्य महात्मनः
     पार्थॊ ऽपि भृशसंविद्धॊ धवजयष्टिं समाश्रितः
 15 ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
     सिंहनादॊ महान आसीद धतं मत्वा धनंजयम
 16 कृष्णश च भृशसंतप्तॊ दृष्ट्वा पार्थं विचेतसम
     आश्वासयत सुहृद्याभिर वाग्भिस तत्र धनंजयम
 17 ततस तौ रथिनां शरेष्ठौ लब्धलक्षौ धनंजयम
     वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः
 18 सचक्रकूबर रथं साश्वध्वजपताकिनम
     अदृश्यं चक्रतुर युद्धे तद अद्भुतम इवाभवत
 19 परत्याश्वस्तस तु बीभत्सुः शनकैर इव भारत
     परेतराजपुरं पराप्य पुनः परत्यागतॊ यथा
 20 संछन्नं शरजालेन रथं दृष्ट्वा स केशवम
     शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाव इवानलौ
 21 परादुश्चक्रे ततः पार्थः शाक्रम अस्त्रं महारथः
     तस्माद आसन सहस्राणि शराणां नतपर्वणाम
 22 ते जघ्नुस तौ महेष्वासौ ताभ्यां सृष्टांश च सायकान
     विचेरुर आकाशगताः पार्थ बाणविदारिताः
 23 परतिहत्य शरांस तूर्णं शरवेगेन पाण्डवः
     परतस्थे तत्र तत्रैव यॊधयन वै महारथान
 24 तौ च फल्गुन बाणौघैर विबाहु शिरसौ कृतौ
     वसुधाम अन्वपद्येतां वातनुन्नाव इव दरुमौ
 25 शरुतायुषश च निधनं वधश चैवाच्युतायुषः
     लॊकविस्मापनम अभूत समुद्रस्येव शॊषणम
 26 तयॊः पदानुगान हत्वा पुनः पञ्चशतान रथान
     अभ्यगाद भारतीं सेनां निघ्नन पार्थॊ वरान वरान
 27 शरुतायुषं च निहतं परेक्ष्य चैवाच्युतायुषम
     अयुतायुश च संक्रुद्धॊ दीर्घायुश चैव भारत
 28 पुत्रौ तयॊर नरश्रेष्ठौ कौन्तेयं परतिजग्मतुः
     किरन्तौ विविधान बाणान पितृव्यसनकर्शितौ
 29 ताव अर्जुनॊ मुहूर्तेन शरैः संनतपर्वभिः
     परेषयत परमक्रुद्धॊ यमस्य सदनं परति
 30 लॊडयन्तम अनीकानि दविपं पद्मसरॊ यथा
     नाशक्नुवन वारयितुं पार्थं कषत्रिय पुंगवाः
 31 अग्नास तु गजवारेण पाण्डवं पर्यवारयन
     करुद्धाः सहस्रशॊ राजञ शिखिता हस्तिसादिनः
 32 दुर्यॊधन समादिष्टाः कुञ्जरैः पर्वतॊपमैः
     पराच्याश च दाक्षिणात्याश च कलिङ्ग परमुखा नृपाः
 33 तेषाम आपततां शीघ्रं गाण्डीवप्रेषितैः शरैः
     निचकर्त शिरांस्य उग्रौ बाहून अपि सुभूषणान
 34 तैः शिरॊभिर मही कीर्णा बाहुभिश च सहाङ्गदैः
     बभौ कनकपाषाणा भुजगैर इव संवृता
 35 बाहवॊ विशिखैश छिन्नाः शिरांस्य उन्मथितानि च
     चयवमानान्य अदृश्यन्त दरुमेभ्य इव पक्षिणः
 36 शरैः सहस्रशॊ विद्धा दविपाः परस्रुत शॊणिताः
     वयदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव
 37 निहताः शेरते समान्ये बीभत्सॊर निशितैः शरैः
     गजपृष्ठ गता मलेच्छा नाना विकृतदर्शनाः
 38 नानावेषधरा राजन नानाशस्त्रौघसंवृताः
     रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर हताः
 39 शॊणितं निर्वमन्ति सम दविपाः पार्थ शराहताः
     सहस्रशश छिन्नगात्राः सारॊहाः सपदानुगाः
 40 चुक्रुशुश च निपेतुश च बभ्रमुश चापरे दिशः
     भृशं तरसाश च बहुधा सवानेन ममृदुर गजाः
     सान्तरायुधिका मत्ता दविपास तीक्ष्णविषॊपमाः
 41 विदन्त्य असुरमायां ये सुघॊरा घॊरचक्षुषः
     यवनाः पारदाश चैव शकाश च सुनिकैः सह
 42 यॊ यॊनिप्रभवा मलेच्छाः कालकल्पाः परहारिणः
     दार्वाभिसारा दरदाः पुण्ड्राश च सह बाह्लिकैः
 43 न ते सम शक्याः संख्यातुं वराताः शतसहस्रशः
     वृष्टिस तथाविधा हय आसीच छलभानाम इवायतिः
 44 अभ्रच छायाम इव शरैः सैन्ये कृत्वा धनंजयः
     मुण्डार्ध मुण्डजटिलान अशुचीञ जटिलाननान
     मलेच्छान अशातयत सर्वान समेतान अस्त्रमायया
 45 शरैश च शतशॊ विद्धास ते संघाः संघचारिणः
     पराद्रवन्त रणे भीता गिरिगह्वरवासिनः
 46 गजाश्वसादि मलेच्छानां पतितानां शतैः शरैः
     वडाः कङ्का वृका भूमाव अपिवन रुधिरं मुदा
 47 पत्त्यश्वरथनागैश च परच्छन्नकृतसंक्रमाम
     शरवर्ष पलवां घॊरां केशशैवलशाड्वलाम
     परावर्तयन नदीम उग्रां शॊणितौघतरङ्गिणीम
 48 शिरस तराणक्षुद्रमत्स्यां युगान्ते कालसंभृताम
     अकरॊद गजसंबाधां नदीम उत्तरशॊणिताम
     देहेभ्यॊ राजपुत्राणां नागाश्वरथसादिनाम
 49 यथा सथलं च निम्नं च न सयाद वर्षति वासवे
     तथासीत पृथिवी सर्वा शॊणितेन परिप्लुता
 50 षट सहस्रान वरान वीरान पुनर दशशतान वरान
     पराहिणॊन मृत्युलॊकाय कषत्रियान कषत्रियर्षभः
 51 शरैः सहस्रशॊ विद्धा विधिवत कल्पिता दविपाः
     शेरते भूमिम आसाद्य शैला वज्रहता इव
 52 स वाजिरथमातङ्गान निघ्नन वयचरद अर्जुनः
     परभिन्न इव मातङ्गॊ मृद्नन नड वनम यथा
 53 भूरि दरुमलता गुल्मं शुष्केन्धनतृणॊलपम
     निर्दहेद अनलॊ ऽरण्यं यथा वायुसमीरितः
 54 सैन्यारण्यं तव तथा कृष्णानिल समीरितः
     शरार्चिर अदहत करुद्धः पाण्डवाग्निर धनंजयः
 55 शून्यान कुर्वन रथॊपस्थान मानवैः संस्तरन महीम
     परानृत्यद इव संबाधे चापहस्तॊ धनंजयः
 56 वज्रकल्पैः शरैर भूमिं कुर्वन्न उत्तरशॊणिताम
     पराविशद भारतीं सेनां संक्रुद्धॊ वै धनंजयः
     तं शरुतायुस तथाम्बष्ठॊ वरजमानं नयवारयत
 57 तस्यार्जुनः शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः
     नयपातयद धयाञ शीघ्रं यतमानस्य मारिष
     धनुश चास्यापरैश छित्त्वा शरैः पार्थॊ विचक्रमे
 58 अम्बष्ठस तु गदां गृह्य करॊधपर्याकुलेक्षणः
     आससाद रणे पार्थं केशवं च महारथम
 59 ततः स परहसन वीरॊ गदाम उद्यम्य भारत
     रथम आवार्य गदया केशवं समताडयत
 60 गदया ताडितं दृष्ट्वा केशवं परवीरहा
     अर्जुनॊ भृशसंक्रुद्धः सॊ ऽमबष्ठं परति भारत
 61 ततः शरैर हेमपुङ्खैः सगदं रथिनां वरम
     छादयाम आस समरे मेघः सूर्यम इवॊदितम
 62 ततॊ ऽपरैः शरैश चापि गदां तस्य महात्मनः
     अचूर्णयत तदा पार्थस तद अद्भुतम इवाभवत
 63 अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम
     अर्जुनं वासुदेवं च पुनः पुनर अताडयत
 64 तस्यार्जुनः कषुरप्राभ्यां सगदाव उद्यतौ भुजौ
     चिच्छेदेन्द्र धवजाकारौ शिरश चान्येन पत्रिणा
 65 स पपात हतॊ राजन वसुधाम अनुनादयन
     इन्द्रध्वज इवॊत्सृष्टॊ यन्त्रनिर्मुक्त बन्धनः
 66 रथानीकावगाढश च वारणाश्वशतैर वृतः
     सॊ ऽदृश्यत तदा पार्थॊ घनैः सूर्य इवावृतः
  1 [s]
      hate sudakṣiṇe rājan vīre caiva śrutāyudhe
      javenābhyadravan pārthaṃ kupitāḥ sainikās tava
  2 abhīṣāhā śūrasenāḥ śibayo 'tha vasātayaḥ
      abhyavarṣaṃs tato rājañ śaravarṣair dhanaṃjayam
  3 teṣāṃ ṣaṣṭiśatānāryān prāmathnat pāṇḍavaiḥ śaraiḥ
      te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva
  4 te nivṛtya punaḥ pārthaṃ sarataḥ paryavārayan
      raṇe sapatnān nighnantaṃ jigīṣaṃtan parān yudhi
  5 teṣām āpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ
      śirāṃsi pātayām āsa bāhūṃś caiva dhanaṃjayaḥ
  6 śirobhiḥ patitais tatra bhūmir āsīn nirantarā
      abhrac chāyeva caivāsīd dhvāṅkṣa gṛdhravaḍair yudhi
  7 teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau
      śrutāyuś cācyutāyuś ca dhanaṃjayam ayudhyatām
  8 balinau sparthinau vīrau kulajau bāhuśālinau
      tāv enaṃ śaravarṣāṇi savyadakṣiṇam asyatām
  9 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ
      arjunasya vadhaprepsū putrārthe tava dhanvinau
  10 tāv arjunaṃ sahasreṇa patriṇāṃ nataparvaṇām
     pūrayām āsatuḥ kruddhau taḍāgaṃ jaladau yathā
 11 śrutāyuś ca tataḥ kruddhas tomareṇa dhanaṃjayam
     ājaghāna rathaśreṣṭhaḥ pītena niśitena ca
 12 so 'tividdho balavatā śatruṇā śatrukarśanaḥ
     ājagāma paraṃ mohaṃ mohayan keśavaṃ raṇe
 13 etasminn eva kāle tu so 'cyutāyur mahārathaḥ
     śūlena bhṛśatīkṣṇena tāḍayām āsa pāṇḍavam
 14 kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ
     pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ
 15 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate
     siṃhanādo mahān āsīd dhataṃ matvā dhanaṃjayam
 16 kṛṣṇaś ca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam
     āśvāsayat suhṛdyābhir vāgbhis tatra dhanaṃjayam
 17 tatas tau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam
     vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ
 18 sacakrakūbara rathaṃ sāśvadhvajapatākinam
     adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat
 19 pratyāśvastas tu bībhatsuḥ śanakair iva bhārata
     pretarājapuraṃ prāpya punaḥ pratyāgato yathā
 20 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sa keśavam
     śatrū cābhimukhau dṛṣṭvā dīpyamānāv ivānalau
 21 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ
     tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām
 22 te jaghnus tau maheṣvāsau tābhyāṃ sṛṣṭāṃś ca sāyakān
     vicerur ākāśagatāḥ pārtha bāṇavidāritāḥ
 23 pratihatya śarāṃs tūrṇaṃ śaravegena pāṇḍavaḥ
     pratasthe tatra tatraiva yodhayan vai mahārathān
 24 tau ca phalguna bāṇaughair vibāhu śirasau kṛtau
     vasudhām anvapadyetāṃ vātanunnāv iva drumau
 25 śrutāyuṣaś ca nidhanaṃ vadhaś caivācyutāyuṣaḥ
     lokavismāpanam abhūt samudrasyeva śoṣaṇam
 26 tayoḥ padānugān hatvā punaḥ pañcaśatān rathān
     abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān
 27 śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam
     ayutāyuś ca saṃkruddho dīrghāyuś caiva bhārata
 28 putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ
     kirantau vividhān bāṇān pitṛvyasanakarśitau
 29 tāv arjuno muhūrtena śaraiḥ saṃnataparvabhiḥ
     preṣayat paramakruddho yamasya sadanaṃ prati
 30 loḍayantam anīkāni dvipaṃ padmasaro yathā
     nāśaknuvan vārayituṃ pārthaṃ kṣatriya puṃgavāḥ
 31 agnās tu gajavāreṇa pāṇḍavaṃ paryavārayan
     kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ
 32 duryodhana samādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ
     prācyāś ca dākṣiṇātyāś ca kaliṅga pramukhā nṛpāḥ
 33 teṣām āpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ
     nicakarta śirāṃsy ugrau bāhūn api subhūṣaṇān
 34 taiḥ śirobhir mahī kīrṇā bāhubhiś ca sahāṅgadaiḥ
     babhau kanakapāṣāṇā bhujagair iva saṃvṛtā
 35 bāhavo viśikhaiś chinnāḥ śirāṃsy unmathitāni ca
     cyavamānāny adṛśyanta drumebhya iva pakṣiṇaḥ
 36 śaraiḥ sahasraśo viddhā dvipāḥ prasruta śoṇitāḥ
     vyadṛśyantādrayaḥ kāle gairikāmbusravā iva
 37 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ
     gajapṛṣṭha gatā mlecchā nānā vikṛtadarśanāḥ
 38 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ
     rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ
 39 śoṇitaṃ nirvamanti sma dvipāḥ pārtha śarāhatāḥ
     sahasraśaś chinnagātrāḥ sārohāḥ sapadānugāḥ
 40 cukruśuś ca nipetuś ca babhramuś cāpare diśaḥ
     bhṛśaṃ trasāś ca bahudhā svānena mamṛdur gajāḥ
     sāntarāyudhikā mattā dvipās tīkṣṇaviṣopamāḥ
 41 vidanty asuramāyāṃ ye sughorā ghoracakṣuṣaḥ
     yavanāḥ pāradāś caiva śakāś ca sunikaiḥ saha
 42 yo yoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ
     dārvābhisārā daradāḥ puṇḍrāś ca saha bāhlikaiḥ
 43 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ
     vṛṣṭis tathāvidhā hy āsīc chalabhānām ivāyatiḥ
 44 abhrac chāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ
     muṇḍārdha muṇḍajaṭilān aśucīñ jaṭilānanān
     mlecchān aśātayat sarvān sametān astramāyayā
 45 śaraiś ca śataśo viddhās te saṃghāḥ saṃghacāriṇaḥ
     prādravanta raṇe bhītā girigahvaravāsinaḥ
 46 gajāśvasādi mlecchānāṃ patitānāṃ śataiḥ śaraiḥ
     vaḍāḥ kaṅkā vṛkā bhūmāv apivan rudhiraṃ mudā
 47 pattyaśvarathanāgaiś ca pracchannakṛtasaṃkramām
     śaravarṣa plavāṃ ghorāṃ keśaśaivalaśāḍvalām
     prāvartayan nadīm ugrāṃ śoṇitaughataraṅgiṇīm
 48 śiras trāṇakṣudramatsyāṃ yugānte kālasaṃbhṛtām
     akarod gajasaṃbādhāṃ nadīm uttaraśoṇitām
     dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām
 49 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave
     tathāsīt pṛthivī sarvā śoṇitena pariplutā
 50 ṣaṭ sahasrān varān vīrān punar daśaśatān varān
     prāhiṇon mṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ
 51 śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ
     śerate bhūmim āsādya śailā vajrahatā iva
 52 sa vājirathamātaṅgān nighnan vyacarad arjunaḥ
     prabhinna iva mātaṅgo mṛdnan naḍa vanam yathā
 53 bhūri drumalatā gulmaṃ śuṣkendhanatṛṇolapam
     nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ
 54 sainyāraṇyaṃ tava tathā kṛṣṇānila samīritaḥ
     śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ
 55 śūnyān kurvan rathopasthān mānavaiḥ saṃstaran mahīm
     prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ
 56 vajrakalpaiḥ śarair bhūmiṃ kurvann uttaraśoṇitām
     prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ
     taṃ śrutāyus tathāmbaṣṭho vrajamānaṃ nyavārayat
 57 tasyārjunaḥ śarais tīkṣṇaiḥ kaṅkapatra paricchadaiḥ
     nyapātayad dhayāñ śīghraṃ yatamānasya māriṣa
     dhanuś cāsyāparaiś chittvā śaraiḥ pārtho vicakrame
 58 ambaṣṭhas tu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ
     āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham
 59 tataḥ sa prahasan vīro gadām udyamya bhārata
     ratham āvārya gadayā keśavaṃ samatāḍayat
 60 gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā
     arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata
 61 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam
     chādayām āsa samare meghaḥ sūryam ivoditam
 62 tato 'paraiḥ śaraiś cāpi gadāṃ tasya mahātmanaḥ
     acūrṇayat tadā pārthas tad adbhutam ivābhavat
 63 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām
     arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat
 64 tasyārjunaḥ kṣuraprābhyāṃ sagadāv udyatau bhujau
     cicchedendra dhvajākārau śiraś cānyena patriṇā
 65 sa papāta hato rājan vasudhām anunādayan
     indradhvaja ivotsṛṣṭo yantranirmukta bandhanaḥ
 66 rathānīkāvagāḍhaś ca vāraṇāśvaśatair vṛtaḥ
     so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ


Next: Chapter 69