Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 54

  1 [स]
      तां निशां दुःखशॊकार्तौ शवसन्ताव इव चॊरगौ
      निद्रां नैवॊपलेभाते वासुदेवधनंजयौ
  2 नरनारायणौ करुद्धौ जञात्वा देवाः सवासवाः
      वयथिताश चिन्तयाम आसुः किं कविद एतद भविष्यति
  3 ववुश च दारुणा वाता रूक्षा गॊराभिशंसिनः
      स कबन्धस तथादित्ये परिघः समदृश्यत
  4 शुष्काशन्यश च निष्पेतुः स निर्घाताः स विद्युतः
      चचाल चापि पृथिवी स शैलवनकानना
  5 चुक्षुभुश च महाराज सागरा मकरालयाः
      परतिस्रॊतः परवृत्ताश च तथा गन्तुं समुद्रगाः
  6 रथाश्वनरनागानां परवृत्तम अधरॊत्तरम
      करव्यादानां परमॊदार्थं यम राष्ट्रविवृद्धये
  7 वाहनानि शकृन मूत्रे मुमुचू रुरुदुश च ह
      तान दृष्ट्वा दारुणान सर्वान उत्पाताँल लॊमहर्षणान
  8 सर्वे ते वयथिताः सैन्यास तवदीया भरतर्षभ
      शरुत्वा महाबलस्यॊग्रां परतिज्ञां सव्यसाचिनः
  9 अथ कृष्णं महाबाहुर अब्रवीत पाकशासनिः
      आश्वासय सुभद्रां तवं भगिनीं सनुषया सह
  10 सनुषा शवश्व्रानघायस्ते विशॊके कुरु माधव
     साम्ना सत्येन युक्तेन वचसाश्वसय परभॊ
 11 ततॊ ऽरजुन गृहं गत्वा वासुदेवः सुदुर्मनाः
     भगिनीं पुत्रशॊकार्ताम आश्वासयत दुःखिताम
 12 मां शॊकं कुरु वार्ष्णेयि कुमारं परति स सनुषा
     सर्वेषां पराणिनां भीरु निष्ठैषा कालनिर्मिता
 13 कुले जतस्य वीरस्य कषत्रियस्य विशेषतः
     सदृशं मरणं हय एतत तव पुत्रस्य मा शुचः
 14 दिष्ट्या महारथॊ वीरः पितुस तुल्यपराक्रमः
     कषात्रेण विधिना पराप्तॊ वीराभिलसितां गतिम
 15 जित्वा सुबहुशः शत्रून परेषयित्वा च मृत्यवे
     गतः पुण्यकृतां लॊकान सर्वकामदुहॊ ऽकषयान
 16 तपसा बरह्मचर्येण शरुतेन परज्ञयापि च
     सन्तॊ यां गतिम इच्छन्ति पराप्तस तां तव पुत्रकः
 17 वीरसूर वीर पत्नी तवं वीर शवशुर बान्धवा
     मा शुचस तनयं भद्रे गतः स परमां गतिम
 18 पराप्स्यते चाप्य असौ कषुद्रः सैन्धवॊ बाल घातकः
     अस्यावलेपस्य फलं ससुहृद गणबान्धवः
 19 वयुष्टायां तु वरारॊहे रजन्यां पापकर्मकृत
     न हि मॊक्ष्यति पार्थात स परविष्टॊ ऽपय अमरावतीम
 20 शवः शिरः शरॊष्यसे तस्य सैन्धवस्य रणे हृतम
     समन्तपञ्चकाद बाह्यं विशॊका भव मा रुदः
 21 कषत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम
     यां वयं पराप्नुयामेह ये चान्ये शस्त्रजीविनः
 22 वयूढॊरस्कॊ महाबाहुर अनिवर्ती वरप्रणुत
     गतस तव वरारॊहे पुत्रः सवर्गं जवरं जहि
 23 अनु जातश च पितरं मातृपक्षं च वीर्यवान
     सहस्रशॊ रिपून हत्वा हतः शूरॊ महारथः
 24 आश्वासय सनुषां राज्ञि मा शुचः कषत्रिये भृषम
     शवः परियं सुमहच छरुत्वा विशॊका भव नन्दिनि
 25 यत पार्थेन परतिज्ञातं तत तथा न तद अन्यथा
     चिकीर्षितं हि ते भर्तुर न भवेज जातु निष्फलम
 26 यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश च
     रणगतम अभियान्ति सिन्धुराजं; न स भविता सह तैर अपि परभाते
  1 [s]
      tāṃ niśāṃ duḥkhaśokārtau śvasantāv iva coragau
      nidrāṃ naivopalebhāte vāsudevadhanaṃjayau
  2 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ
      vyathitāś cintayām āsuḥ kiṃ kvid etad bhaviṣyati
  3 vavuś ca dāruṇā vātā rūkṣā gorābhiśaṃsinaḥ
      sa kabandhas tathāditye parighaḥ samadṛśyata
  4 śuṣkāśanyaś ca niṣpetuḥ sa nirghātāḥ sa vidyutaḥ
      cacāla cāpi pṛthivī sa śailavanakānanā
  5 cukṣubhuś ca mahārāja sāgarā makarālayāḥ
      pratisrotaḥ pravṛttāś ca tathā gantuṃ samudragāḥ
  6 rathāśvanaranāgānāṃ pravṛttam adharottaram
      kravyādānāṃ pramodārthaṃ yama rāṣṭravivṛddhaye
  7 vāhanāni śakṛn mūtre mumucū ruruduś ca ha
      tān dṛṣṭvā dāruṇān sarvān utpātāṁl lomaharṣaṇān
  8 sarve te vyathitāḥ sainyās tvadīyā bharatarṣabha
      śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ
  9 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ
      āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha
  10 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava
     sāmnā satyena yuktena vacasāśvasaya prabho
 11 tato 'rjuna gṛhaṃ gatvā vāsudevaḥ sudurmanāḥ
     bhaginīṃ putraśokārtām āśvāsayata duḥkhitām
 12 māṃ śokaṃ kuru vārṣṇeyi kumāraṃ prati sa snuṣā
     sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā
 13 kule jatasya vīrasya kṣatriyasya viśeṣataḥ
     sadṛśaṃ maraṇaṃ hy etat tava putrasya mā śucaḥ
 14 diṣṭyā mahāratho vīraḥ pitus tulyaparākramaḥ
     kṣātreṇa vidhinā prāpto vīrābhilasitāṃ gatim
 15 jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave
     gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān
 16 tapasā brahmacaryeṇa śrutena prajñayāpi ca
     santo yāṃ gatim icchanti prāptas tāṃ tava putrakaḥ
 17 vīrasūr vīra patnī tvaṃ vīra śvaśura bāndhavā
     mā śucas tanayaṃ bhadre gataḥ sa paramāṃ gatim
 18 prāpsyate cāpy asau kṣudraḥ saindhavo bāla ghātakaḥ
     asyāvalepasya phalaṃ sasuhṛd gaṇabāndhavaḥ
 19 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt
     na hi mokṣyati pārthāt sa praviṣṭo 'py amarāvatīm
 20 śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam
     samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ
 21 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim
     yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ
 22 vyūḍhorasko mahābāhur anivartī varapraṇut
     gatas tava varārohe putraḥ svargaṃ jvaraṃ jahi
 23 anu jātaś ca pitaraṃ mātṛpakṣaṃ ca vīryavān
     sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ
 24 āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛṣam
     śvaḥ priyaṃ sumahac chrutvā viśokā bhava nandini
 25 yat pārthena pratijñātaṃ tat tathā na tad anyathā
     cikīrṣitaṃ hi te bhartur na bhavej jātu niṣphalam
 26 yadi ca manujapannagāḥ piśācā; rajanicarāḥ patagāḥ surāsurāś ca
     raṇagatam abhiyānti sindhurājaṃ; na sa bhavitā saha tair api prabhāte


Next: Chapter 55