Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 46

  1 [धृ]
      तथा परविष्टं तरुणं सौभद्रम अपराजितम
      कुलानुरूपं कुर्वाणं संग्रामेष्व अपलायिनम
  2 आजनेयैः सुबलिभिर युक्तम अश्वैस तरिहायनैः
      पलवमानम इवाकाशे के शूराः समवारयन
  3 [स]
      अभिमन्युः परविश्यैव तावकान निशितैः शरैः
      अकरॊद विमुखान सर्वान पार्थिवान पाण्डुनन्दनः
  4 तं तु दरॊणः कृपः कर्णॊ दरौणिश च स बृहद्बलः
      कृतवर्मा च हार्दिक्यः षड रथाः पर्यवारयन
  5 दृष्ट्वा तु सैन्धवे भारम अतिमात्रं समाहितम
      सैन्यं तव महाराज युधिष्ठिरम उपाद्रवत
  6 सौभद्रम इतरे वीरम अभ्यवर्षञ शराम्बुभिः
      तालमात्राणि चापानि विकर्षन्तॊ महारथाः
  7 तांस तु सर्वान महेष्वासान सर्वविद्यासु निष्ठितान
      वयष्टम्भयद रणे बाणैः सौभद्रः परवीरहा
  8 दरॊणं परञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम
      अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः
  9 रुक्मपुङ्खैर महावेगैर आकर्णसमचॊदितैः
      अविध्यद दशभिर बाणैर अश्वत्थामानम आर्जुनिः
  10 स कर्णं कर्णिना कर्णे पीतेन निशितेन च
     फाल्गुनिर दविषतां मध्ये विव्याध परमेषुणा
 11 पातयित्वा कृपस्याश्वांस तथॊभौ पार्ष्णिसारथी
     अथैनं दशभिर बाणैः परत्यविध्यत सतनान्तरे
 12 ततॊ वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम
     पुत्राणां तव वीराणां पश्यताम अवधीद बली
 13 तं दरौणिः पञ्चविंशत्या कषुद्रकाणां समर्पयत
     वरं वरम अमित्राणाम आरुजन्तम अभीतवत
 14 स तु बाणैः शितैस तूर्णं परत्यविध्यत मारिष
     पश्यतां धार्तराष्ट्राणाम अश्वत्थामानम आर्जुनिः
 15 षष्ट्या शराणां तं दरौणिस तिग्मधारैः सुतेजनैः
     उग्रैर नाकम्पयद विद्ध्वा मैनाकम इव पर्वतम
 16 स तु दरौणिं तरिसप्तत्या हेमपुङ्खैर अजिह्मगैः
     परत्यविध्यन महातेजा बलवान अपकारिणम
 17 तस्मिन दरॊणॊ बाणशतं पुत्रगृद्धी नयपातयत
     अश्वत्थामा तथाष्टौ च परीप्सन पितरं रणे
 18 कर्णॊ दवाविंशतिं भल्लान कृतवर्मा चतुर्दश
     बृहद्बलस तु पञ्चाशत कृपः शारद्वतॊ दश
 19 तांस तु परत्यवधीत सर्वान दशभिर दशभिः शरैः
     तैर अर्द्यमानः सौभद्रः सर्वतॊ निशितैः शरैः
 20 तं कॊसलानाम अधिपः कर्णिनाताडयद धृदि
     स तस्याश्वान धवजं चापं सूतं चापातयत कषितौ
 21 अथ कॊसल राजस तु विरथः खड्गचर्मधृत
     इयेष फाल्गुनेः कायाच छिरॊ हर्तुं सकुण्डलम
 22 स कॊसलानां भर्तारं राजपुत्रं बृहद्बलम
     हृदि विव्याध बाणेन स भिन्नहृदयॊ ऽपतत
 23 बभञ्ज च सहस्राणि दश राजन महात्मनाम
     सृजताम अशिवा वाचः खड्गकार्मुकधारिणाम
 24 तथा बृहद्बलं हत्वा सौभद्रॊ वयचरद रणे
     विष्टम्भयन महेष्वासान यॊधांस तव शराम्बुभिः
  1 [dhṛ]
      tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam
      kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣv apalāyinam
  2 ājaneyaiḥ subalibhir yuktam aśvais trihāyanaiḥ
      plavamānam ivākāśe ke śūrāḥ samavārayan
  3 [s]
      abhimanyuḥ praviśyaiva tāvakān niśitaiḥ śaraiḥ
      akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ
  4 taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiś ca sa bṛhadbalaḥ
      kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan
  5 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam
      sainyaṃ tava mahārāja yudhiṣṭhiram upādravat
  6 saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ
      tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
  7 tāṃs tu sarvān maheṣvāsān sarvavidyāsu niṣṭhitān
      vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā
  8 droṇaṃ prañcāśatā viddhvā viṃśatyā ca bṛhadbalam
      aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ
  9 rukmapuṅkhair mahāvegair ākarṇasamacoditaiḥ
      avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ
  10 sa karṇaṃ karṇinā karṇe pītena niśitena ca
     phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā
 11 pātayitvā kṛpasyāśvāṃs tathobhau pārṣṇisārathī
     athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
 12 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam
     putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī
 13 taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat
     varaṃ varam amitrāṇām ārujantam abhītavat
 14 sa tu bāṇaiḥ śitais tūrṇaṃ pratyavidhyata māriṣa
     paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ
 15 ṣaṣṭyā śarāṇāṃ taṃ drauṇis tigmadhāraiḥ sutejanaiḥ
     ugrair nākampayad viddhvā mainākam iva parvatam
 16 sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ
     pratyavidhyan mahātejā balavān apakāriṇam
 17 tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat
     aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe
 18 karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa
     bṛhadbalas tu pañcāśat kṛpaḥ śāradvato daśa
 19 tāṃs tu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ
     tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ
 20 taṃ kosalānām adhipaḥ karṇinātāḍayad dhṛdi
     sa tasyāśvān dhvajaṃ cāpaṃ sūtaṃ cāpātayat kṣitau
 21 atha kosala rājas tu virathaḥ khaḍgacarmadhṛt
     iyeṣa phālguneḥ kāyāc chiro hartuṃ sakuṇḍalam
 22 sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam
     hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat
 23 babhañja ca sahasrāṇi daśa rājan mahātmanām
     sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām
 24 tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe
     viṣṭambhayan maheṣvāsān yodhāṃs tava śarāmbubhiḥ


Next: Chapter 47