Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 45

  1 [धृ]
      यथा वदसि मे सूत एकस्य बहुभिः सह
      संग्रामं तुमुलं घॊरं जयं चैव महात्मनः
  2 अश्रद्धेयम इवाश्चर्यं सौभद्रस्याथ विक्रमम
      किं तु नात्यद्भुतं तेषां येषां धर्मॊ वयपाश्रयः
  3 दुर्यॊधने ऽथ विमुखे राजपुत्र शते हते
      सौभद्रे परतिपत्तिं कां परत्यपद्यन्त मामकाः
  4 [स]
      संशुष्कास्याश चलन नेत्राः परस्विन्ना लॊम हर्षिणः
      पलायनकृतॊत्साहा निरुत्साहा दविषज जये
  5 हतान भरातॄन पितॄन पुत्रान सुहृत संबन्धिबान्धवान
      उत्सृज्यॊत्सृज्य समियुस तवरयन्तॊ हतद्विपान
  6 तान परभग्नांस तथा दृष्ट्वा दरॊणॊ दरौणिर बृहद्बलः
      कृपॊ दुर्यॊधनः कर्णः कृतवर्माथ सौबलः
  7 अभिद्रुताः सुसंक्रुद्धाः सौभद्रम अपराजितम
      ते ऽपि पौत्रेण ते राजन परायशॊ विमुखीकृताः
  8 एकस तु सुखसंवृद्धॊ बाल्याद दर्पाच च निर्भयः
      इष्वस्त्रविन महातेजा लक्ष्मणॊ ऽऽरजुनिम अभ्ययात
  9 तम अन्वग एवास्य पिता पुत्रगृद्धी नयवर्तत
      अनु दुर्यॊधनं चान्ये नयवर्तन्त महारथाः
  10 तं ते ऽभिषिषिचुर बाणैर मेघा गिरिम इवाम्बुभिः
     स च तान परममाथैकॊ विष्वग वातॊ यथाम्बुदान
 11 पौत्रं तु तव दुर्धर्षं लक्ष्मणं परियदर्शनम
     पितुः समीपे तिष्ठन्तं शूरम उद्यतकार्मुकम
 12 अत्यन्तसुखसंवृद्धं धनेश्वर सुतॊपमम
     आससाद रणे कार्ष्णिर मत्तॊ मत्तम इव दविपम
 13 लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा
     शरैः सुनिशितैस तीक्ष्णैर बाह्वॊर उरसि चार्पितः
 14 संक्रुद्धॊ वै महाबाहुर दण्डाहत इवॊरगः
     पौत्रस तव महाराज तव पौत्रम अभाषत
 15 सुदृष्टः करियतां लॊकॊ अमुं लॊकं गमिष्यसि
     पश्यतां बान्धवानां तवां नयामि यमसादनम
 16 एवम उक्त्वा ततॊ भल्लं सौभद्रः परवीरहा
     उद्बबर्ह महाबाहुर निर्मुक्तॊरग संनिभम
 17 स तस्य भुजनिर्मुक्तॊ लक्ष्णमस्य सुदर्शनम
     सुनसं सुभ्रु केशान्तं शॊरॊ ऽहार्षीत सकुण्डलम
     लक्ष्मणं निहतं दृष्ट्वा हाहेत्य उच्चुक्रुशुर जनाः
 18 ततॊ दुर्यॊधनः करुद्धः परिये पुत्रे निपातिते
     हतैनम इति चुक्रॊश कषत्रियान कषत्रियर्षभः
 19 ततॊ दरॊणः कृपः कर्णॊ दरॊणपुत्रॊ बृहद्बलः
     कृतवर्मा च हार्दिक्यः षड रथाः पर्यवारयन
 20 स तान विद्ध्वा शितैर बाणैर विमुखीकृत्य चार्जुनिः
     वेगेनाभ्यपतत करुद्धः सैन्धवस्य महद बलम
 21 आवव्रुस तस्य पन्थानं गजानीकेन संशिताः
     कलिङ्गाश च निषादाश च कराथ पुत्रश च वीर्यवान
     तत परसक्तम इवात्यर्थं युद्धम आसीद विशां पते
 22 ततस तत कुञ्जरानीकं वयधमद धृष्टम आर्जुनिः
     यथा विवान नित्यगतिर जलदाञ शतशॊ ऽमबरे
 23 ततः कराथः शरव्रातैर आर्जुनिं समवाकिरत
     अथेतरे संनिवृत्ताः पुनर दरॊण मुखा रथाः
     परमास्त्राणि धुन्वानाः सौभद्रम अभिदुद्रुवुः
 24 तान निवार्यार्जुनिर बाणैः कराथ पुत्रम अथार्दयत
     शरौघेणाप्रमेयेण तवरमाणॊ जिघांसया
 25 सधनुर बाणकेयूरौ बाहू समुकुटं शिरः
     छत्रं धवजं नियन्तारम अश्वांश चास्य नयपातयत
 26 कुलशीत शरुतबलैः कीर्त्या चास्त्रबलेन च
     युक्ते तस्मिन हते वीराः परायशॊ विमुखाभवन
  1 [dhṛ]
      yathā vadasi me sūta ekasya bahubhiḥ saha
      saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ
  2 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam
      kiṃ tu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ
  3 duryodhane 'tha vimukhe rājaputra śate hate
      saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ
  4 [s]
      saṃśuṣkāsyāś calan netrāḥ prasvinnā loma harṣiṇaḥ
      palāyanakṛtotsāhā nirutsāhā dviṣaj jaye
  5 hatān bhrātṝn pitṝn putrān suhṛt saṃbandhibāndhavān
      utsṛjyotsṛjya samiyus tvarayanto hatadvipān
  6 tān prabhagnāṃs tathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ
      kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ
  7 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam
      te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ
  8 ekas tu sukhasaṃvṛddho bālyād darpāc ca nirbhayaḥ
      iṣvastravin mahātejā lakṣmaṇo ''rjunim abhyayāt
  9 tam anvag evāsya pitā putragṛddhī nyavartata
      anu duryodhanaṃ cānye nyavartanta mahārathāḥ
  10 taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ
     sa ca tān pramamāthaiko viṣvag vāto yathāmbudān
 11 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam
     pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam
 12 atyantasukhasaṃvṛddhaṃ dhaneśvara sutopamam
     āsasāda raṇe kārṣṇir matto mattam iva dvipam
 13 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā
     śaraiḥ suniśitais tīkṣṇair bāhvor urasi cārpitaḥ
 14 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ
     pautras tava mahārāja tava pautram abhāṣata
 15 sudṛṣṭaḥ kriyatāṃ loko amuṃ lokaṃ gamiṣyasi
     paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam
 16 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā
     udbabarha mahābāhur nirmuktoraga saṃnibham
 17 sa tasya bhujanirmukto lakṣṇamasya sudarśanam
     sunasaṃ subhru keśāntaṃ śoro 'hārṣīt sakuṇḍalam
     lakṣmaṇaṃ nihataṃ dṛṣṭvā hāhety uccukruśur janāḥ
 18 tato duryodhanaḥ kruddhaḥ priye putre nipātite
     hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ
 19 tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ
     kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan
 20 sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ
     vegenābhyapatat kruddhaḥ saindhavasya mahad balam
 21 āvavrus tasya panthānaṃ gajānīkena saṃśitāḥ
     kaliṅgāś ca niṣādāś ca krātha putraś ca vīryavān
     tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate
 22 tatas tat kuñjarānīkaṃ vyadhamad dhṛṣṭam ārjuniḥ
     yathā vivān nityagatir jaladāñ śataśo 'mbare
 23 tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat
     athetare saṃnivṛttāḥ punar droṇa mukhā rathāḥ
     paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ
 24 tān nivāryārjunir bāṇaiḥ krātha putram athārdayat
     śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā
 25 sadhanur bāṇakeyūrau bāhū samukuṭaṃ śiraḥ
     chatraṃ dhvajaṃ niyantāram aśvāṃś cāsya nyapātayat
 26 kulaśīta śrutabalaiḥ kīrtyā cāstrabalena ca
     yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan


Next: Chapter 46