Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 39

  1 [स]
      शरविक्षतगात्रस तु परत्यमित्रम अवस्थितम
      अभिमन्युः समयन धीमान दुःशासनम अथाब्रवीत
  2 दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुम आगतम
      निष्ठुरं तयक्तधर्माणम आक्रॊशनपरायणम
  3 यत सभायां तवया राज्ञॊ धृतराष्ट्रस्य शृण्वतः
      कॊपितः परुषैर वाक्यैर धर्मराजॊ युधिष्ठिरः
      जयॊन्मत्तेन भीमश च बह्वबद्धं परभाषता
  4 परवित्तापहारस्य करॊधस्याप्रशमस्य च
      लॊभस्य जञाननाशस्य दरॊहस्यात्याहितस्य च
  5 पितॄणां मम राज्यस्य हरणस्यॊग्र धन्विनाम
      तत तवाम इदम अनुप्राप्तं तत कॊपाद वै महात्मनाम
  6 सद्यश चॊग्रम अधर्मस्य फलं पराफ्नुहि दुर्मते
      शासितास्म्य अद्य ते बाणैः सर्वसैन्यस्य पश्यतः
  7 अद्याहम अनृणस तस्य कॊपस्य भविता रणे
      अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः
  8 अद्य कौरव्य भीमस्य भवितास्म्य अनृणॊ युधि
      न हि मे मॊक्ष्यसे जीवन यदि नॊत्सृजसे रणम
  9 एवम उक्त्वा महाबाहुर बाणं दुःशासनान्तकम
      संदधे परवीरघ्नः कालाग्न्यनिल वर्चसम
  10 तस्यॊरस तूर्णम आसाद्य जत्रु देशे विभिद्य तम
     अथैनं पञ्चविंशत्या पुनश चैव समर्पयत
 11 स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
     दुःशासनॊ महाराज कश्मलं चाविशन महत
 12 सारथिस तवरमाणस तु दुःशासनम अचेतसम
     रणमध्याद अपॊवाह सौभद्रशरपीडितम
 13 पाण्डवा दरौपदेयाश च विराटश च समीक्ष्य तम
     पाञ्चालाः केकयाश चैव सिंहनादम अथानदन
 14 वादित्राणि च सर्वाणि नाना लिङ्गनि सर्वशः
     परावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः
 15 पश्यन्तः समयमानाश च सौभद्रस्य विचेष्टितम
     अत्यन्तविरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम
 16 धर्ममारुत शक्राणाम आश्विनॊः परतिमास तथा
     धारयन्तॊ धवजाग्रेषु दरौपदेया महारथाः
 17 सात्यकिश चेकितानश च धृष्टद्युम्नशिखण्डिनौ
     केकया धृष्टकेतुश च मत्स्यपाञ्चाल सृंजयाः
 18 पाण्डवाश च मुदा युक्ता युधिष्ठिर पुरॊगमाः
     अभ्यवर्तन्त सहिता दरॊणानीकं बिभित्सवः
 19 ततॊ ऽभवन महद युद्धं तवदीयानां परैः सह
     जयम आकाङ्क्षमाणानां शूराणाम अनिवर्तिनाम
 20 दुर्यॊधनॊ महाराज राधेयम इदम अब्रवीत
     पश्य दुःशासनं वीरम अभिमन्युवशंगतम
 21 परतपन्तम इवादित्यं निघ्नन्तं शात्रवान रणे
     सौभद्रम उद्यतास तरातुम अभिधावन्ति पाण्डवाः
 22 ततः कर्णः शरैस तीक्ष्णैर अभिमन्युं दुरासदम
     अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत तवम
 23 तस्य चानुचरांस तीक्ष्णैर विव्याध परमेषुभिः
     अवज्ञा पूर्वकं वीरः सौभद्रस्य रणाजिरे
 24 अभिमन्युस तु राधेयं तरिसप्तत्या शिलीमुखैः
     अविध्यत तवरितॊ राजन दरॊणं परेप्सुर महामनाः
 25 तं तदा नाशकत कश चिद दरॊणाद वारयितुं रणे
     आरुजन्तं रथश्रेष्ठान वज्रहस्तम इवासुरान
 26 ततः कर्णॊ जय परेप्सुर मानी सर्वधनुर्भृताम
     सौभद्रं शतशॊ ऽविध्यद उत्तमास्त्राणि दर्शयन
 27 सॊ ऽसत्रैर अस्त्रविदां शरेष्ठॊ राम शिष्यः परतापवान
     समरे शत्रुदुर्धर्षम अभिमन्युम अपीडयत
 28 स तथा पीड्यमानास तु राधेयेनास्त्र वृष्टिभिः
     समरे ऽमरसंकाशः सौभद्रॊ न वयषीदत
 29 ततः शिलाशितैस तीक्ष्णैर भल्लैः संनतपर्वभिः
     छित्त्वा धनूंषि शूराणाम आर्जुनिः कर्णम आर्दयत
 30 ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णाद अनन्तरः
     सौभद्रम अभ्ययात तूर्णं दृढम उद्यम्य कार्मुकम
 31 तत उच्चुक्रुशुः पार्थास तेषां चानुचरा जनाः
     वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः
  1 [s]
      śaravikṣatagātras tu pratyamitram avasthitam
      abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt
  2 diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam
      niṣṭhuraṃ tyaktadharmāṇam ākrośanaparāyaṇam
  3 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ
      kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ
      jayonmattena bhīmaś ca bahvabaddhaṃ prabhāṣatā
  4 paravittāpahārasya krodhasyāpraśamasya ca
      lobhasya jñānanāśasya drohasyātyāhitasya ca
  5 pitṝṇāṃ mama rājyasya haraṇasyogra dhanvinām
      tat tvām idam anuprāptaṃ tat kopād vai mahātmanām
  6 sadyaś cogram adharmasya phalaṃ prāphnuhi durmate
      śāsitāsmy adya te bāṇaiḥ sarvasainyasya paśyataḥ
  7 adyāham anṛṇas tasya kopasya bhavitā raṇe
      amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ
  8 adya kauravya bhīmasya bhavitāsmy anṛṇo yudhi
      na hi me mokṣyase jīvan yadi notsṛjase raṇam
  9 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam
      saṃdadhe paravīraghnaḥ kālāgnyanila varcasam
  10 tasyoras tūrṇam āsādya jatru deśe vibhidya tam
     athainaṃ pañcaviṃśatyā punaś caiva samarpayat
 11 sa gāḍhaviddho vyathito rathopastha upāviśat
     duḥśāsano mahārāja kaśmalaṃ cāviśan mahat
 12 sārathis tvaramāṇas tu duḥśāsanam acetasam
     raṇamadhyād apovāha saubhadraśarapīḍitam
 13 pāṇḍavā draupadeyāś ca virāṭaś ca samīkṣya tam
     pāñcālāḥ kekayāś caiva siṃhanādam athānadan
 14 vāditrāṇi ca sarvāṇi nānā liṅgani sarvaśaḥ
     prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ
 15 paśyantaḥ smayamānāś ca saubhadrasya viceṣṭitam
     atyantaviriṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam
 16 dharmamāruta śakrāṇām āśvinoḥ pratimās tathā
     dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ
 17 sātyakiś cekitānaś ca dhṛṣṭadyumnaśikhaṇḍinau
     kekayā dhṛṣṭaketuś ca matsyapāñcāla sṛṃjayāḥ
 18 pāṇḍavāś ca mudā yuktā yudhiṣṭhira purogamāḥ
     abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ
 19 tato 'bhavan mahad yuddhaṃ tvadīyānāṃ paraiḥ saha
     jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām
 20 duryodhano mahārāja rādheyam idam abravīt
     paśya duḥśāsanaṃ vīram abhimanyuvaśaṃgatam
 21 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe
     saubhadram udyatās trātum abhidhāvanti pāṇḍavāḥ
 22 tataḥ karṇaḥ śarais tīkṣṇair abhimanyuṃ durāsadam
     abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tavam
 23 tasya cānucarāṃs tīkṣṇair vivyādha parameṣubhiḥ
     avajñā pūrvakaṃ vīraḥ saubhadrasya raṇājire
 24 abhimanyus tu rādheyaṃ trisaptatyā śilīmukhaiḥ
     avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ
 25 taṃ tadā nāśakat kaś cid droṇād vārayituṃ raṇe
     ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān
 26 tataḥ karṇo jaya prepsur mānī sarvadhanurbhṛtām
     saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan
 27 so 'strair astravidāṃ śreṣṭho rāma śiṣyaḥ pratāpavān
     samare śatrudurdharṣam abhimanyum apīḍayat
 28 sa tathā pīḍyamānās tu rādheyenāstra vṛṣṭibhiḥ
     samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata
 29 tataḥ śilāśitais tīkṣṇair bhallaiḥ saṃnataparvabhiḥ
     chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat
 30 tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ
     saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam
 31 tata uccukruśuḥ pārthās teṣāṃ cānucarā janāḥ
     vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ


Next: Chapter 40