Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 37

  1 [धृ]
      तथा परमथमानं तं महेष्वासम अजिह्मगैः
      आर्जुनिं मामकाः सर्वे के तव एनं समवाकिरन
  2 [स]
      शृणु राजन कुमारस्य रणे विक्रीडितं महत
      बिभित्सयॊ रथानीकं भारद्वाजेन रक्षितम
  3 मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे
      शल्याद अवरजः करुद्धः किरन बाणान समभ्ययात
  4 स विद्ध्वा दशभिर बाणैः साश्वयन्तारम आर्जुनिम
      उदक्रॊशन महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत
  5 तस्यार्जुनिः शिरॊग्रीवं पाणिपादं धनुर हयान
      छत्रं धवजं नियन्तारं तरिवेणुं शम्यु पस्करम
  6 चक्रे युगेषां तूणीरान अनुकर्षं च सायकैः
      पताकां चक्रगॊप्तारौ सर्वॊपकरणानि च
      वयधमल लाघवात तच च ददृशे नास्य कश चन
  7 स पपात कषितौ कषीणः परविद्धाभरणाम्बरः
      वायुनेव महाचैत्यः संभग्नॊ ऽमिततेजसा
      अनुगाश चास्य वित्रस्ताः पराद्रवन सर्वतॊदिशम
  8 आर्जुनेः कर्म तद दृष्ट्व परणेदुश च समन्ततः
      नादेन सर्वभूतानि साधु साध्व इति भारत
  9 शल्य भरातर्य अथारुग्णे बहुशस तस्य सैनिकाः
      कुलाधिवासनामानि शरावयन्तॊ ऽरजुनात्मजम
  10 अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः
     रथैर अश्वैर गजैश चान्ये पादातैश च बलॊत्कटाः
 11 बाणशब्देन महता खुरनेमिस्वनेन च
     हुंकारैः कष्वेडितॊत्क्रुष्टैः सिंहनादैः स गर्जितैः
 12 जयातलत्र सवनैर अन्ये गर्जन्तॊ ऽरजुननन्दनम
     बरुवन्तश च न नॊ जीवन मॊक्ष्यसे जीविताम इति
 13 तांस तथा बरुवतॊ दृष्ट्वा सौभद्रः परहसन्न इव
     यॊ यः सम पराहरत पूर्वं तं तं विव्याध पत्रिभिः
 14 संदर्शयिष्यन्न अस्त्राणि चित्राणि च लघूनि च
     आर्जुनिः समरे शूरॊ मृदुपूर्वम अयुध्यत
 15 वासुदेवाद उपात्तं यद यद अस्त्रं च धनंजयात
     अदर्शयत तत कार्ष्णिः कृष्णाभ्याम अविशेषयन
 16 दूरमास्यन गुरुं भारं साधयंश च पुनः पुनः
     संदधद विसृजंश चेषून निर्विशेषम अदृश्यत
 17 चापमण्डलम एवास्य विस्फुरद दिक्ष्व अदृश्यत
     तमॊ घनतः सुदीप्तस्य सवितुर मण्डलं यथा
 18 जयाशब्दः शुश्रुवे तस्य तलशब्दश च दारुणः
     महाशनिमुचः काले पयॊदस्येव निस्वनः
 19 हरीमान अमर्षी सौभद्रॊ मानकृत परियदर्शनः
     संमिनामयिषुर वीरान इष्वासांश चाप्य अयुध्यत
 20 मृदुर भूत्वा महाराज दारुणः समपद्यत
     वर्षाभ्यतीतॊ भगवाञ शरदीव दिवाकरः
 21 शरान विचित्रान महतॊ रुक्मपुङ्खाञ शिलाशितान
     मुमॊच शतशः करुद्धॊ गभस्तीन इव भास्करः
 22 कषुरप्रैर वत्सदन्तैश च विपाठैश च महायशाः
     नाराचैर धननाराचैर भल्लैर अज्ञलिकैर अपि
 23 अवाकिरद रथानीकं भारद्वाजस्य पश्यतः
     ततस तत सैन्यम अभवद विमुखं शरपीडितम
  1 [dhṛ]
      tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ
      ārjuniṃ māmakāḥ sarve ke tv enaṃ samavākiran
  2 [s]
      śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat
      bibhitsayo rathānīkaṃ bhāradvājena rakṣitam
  3 madreśaṃ sāditaṃ dṛṣṭvā saubhādreṇāśugai raṇe
      śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt
  4 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim
      udakrośan mahāśabdaṃ tiṣṭha tiṣṭheti cābravīt
  5 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān
      chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyu paskaram
  6 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ
      patākāṃ cakragoptārau sarvopakaraṇāni ca
      vyadhamal lāghavāt tac ca dadṛśe nāsya kaś cana
  7 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ
      vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā
      anugāś cāsya vitrastāḥ prādravan sarvatodiśam
  8 ārjuneḥ karma tad dṛṣṭva praṇeduś ca samantataḥ
      nādena sarvabhūtāni sādhu sādhv iti bhārata
  9 śalya bhrātary athārugṇe bahuśas tasya sainikāḥ
      kulādhivāsanāmāni śrāvayanto 'rjunātmajam
  10 abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ
     rathair aśvair gajaiś cānye pādātaiś ca balotkaṭāḥ
 11 bāṇaśabdena mahatā khuranemisvanena ca
     huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sa garjitaiḥ
 12 jyātalatra svanair anye garjanto 'rjunanandanam
     bruvantaś ca na no jīvan mokṣyase jīvitām iti
 13 tāṃs tathā bruvato dṛṣṭvā saubhadraḥ prahasann iva
     yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ
 14 saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca
     ārjuniḥ samare śūro mṛdupūrvam ayudhyata
 15 vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt
     adarśayata tat kārṣṇiḥ kṛṣṇābhyām aviśeṣayan
 16 dūramāsyan guruṃ bhāraṃ sādhayaṃś ca punaḥ punaḥ
     saṃdadhad visṛjaṃś ceṣūn nirviśeṣam adṛśyata
 17 cāpamaṇḍalam evāsya visphurad dikṣv adṛśyata
     tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā
 18 jyāśabdaḥ śuśruve tasya talaśabdaś ca dāruṇaḥ
     mahāśanimucaḥ kāle payodasyeva nisvanaḥ
 19 hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ
     saṃmināmayiṣur vīrān iṣvāsāṃś cāpy ayudhyata
 20 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata
     varṣābhyatīto bhagavāñ śaradīva divākaraḥ
 21 śarān vicitrān mahato rukmapuṅkhāñ śilāśitān
     mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ
 22 kṣuraprair vatsadantaiś ca vipāṭhaiś ca mahāyaśāḥ
     nārācair dhananārācair bhallair ajñalikair api
 23 avākirad rathānīkaṃ bhāradvājasya paśyataḥ
     tatas tat sainyam abhavad vimukhaṃ śarapīḍitam


Next: Chapter 38