Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 21

  1 [धृ]
      भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे
      पाञ्चालेषु च सर्वेषु कश चिद अन्यॊ ऽभयवर्तत
  2 आर्यां युद्धे मतिं कृत्वा कषत्रियाणां यशस्करीम
      असेवितां कापुरुषैः सेवितां पुरुषर्षभैः
  3 स हि वीरॊ नरः सूत यॊ भग्नेषु निवर्तते
      अहॊ नासीत पुमान कश चिद दृष्ट्वा दरॊणं वयवस्थितम
  4 जृम्भमाणम इव वयाघ्रं परभिन्नम इव कुञ्जरम
      तयजन्तम आहवे पराणान संनद्धं चित्रयॊधिनम
  5 महेष्वासं नरव्याघ्रं दविषताम अघवर्धनम
      कृतज्ञं सत्यनिरतं दुर्यॊधनहितैषिणम
  6 भारद्वाजं तथानीके दृष्ट्वा शूरम अवस्थितम
      के वीराः संन्यवर्तन्त तन ममाचक्ष्व संजय
  7 [स]
      तान दृष्ट्वा चलितान संख्ये परणुन्नान दरॊण सायकैः
      पाञ्चालान पाण्डवान मत्स्यान सृञ्जयांश चेदिकेकयान
  8 दरॊण चापविमुक्तेन शरौघेणासु हारिणा
      सिन्धॊर इव महौघेन हरियमाणान यथा पलवान
  9 कौरवाः सिंहनादेन नानावाद्य सवनेन च
      रथद्विप नराशैश च सर्वतः पर्यवारयन
  10 तान पश्यन सैन्यमध्यस्थॊ राजा सवजनसंवृतः
     दुर्यॊधनॊ ऽबरवीत कर्णं परहृष्टः परहसन्न इव
 11 पश्य राधेय पाञ्चालान परणुन्नान दरॊण सायकैः
     सिंहेनेव मृगान वन्यांस तरासितान दृढधन्वना
 12 नैते जातु पुनर युद्धम ईहेयुर इति मे मतिः
     यथा तु भग्ना दरॊणेन वातेनेव महाद्रुमाः
 13 अर्द्यमानाः शरैर एते रुक्मपुङ्खैर महात्मना
     पथा नैकेन गच्छन्ति घूर्णमानास ततस ततः
 14 संनिरुद्धाश च कौरव्यैर दरॊणेन च महात्मना
     एते ऽनये मण्डलीभूताः पावकेनेव कुञ्जराः
 15 भरमरैर इव चाविष्टा दरॊणस्य निशितैः शरैः
     अन्यॊन्यं समलीयन्त पलायनपरायणाः
 16 एष भीमॊ दृढक्रॊधॊ हीनः पाण्डव सृञ्जयैः
     मदीयैर आवृतॊ यॊधैः कर्ण तर्जयतीव माम
 17 वयक्तं दरॊणमयं लॊकम अद्य पश्यति दुर्मतिः
     निराशॊ जीवितान नूनम अद्य राज्याच च पाण्डवः
 18 [कर्ण]
     नैष जातु महाबाहुर जीवन नाहवम उत्सृजेत
     न चेमान पुरुषव्याघ्र सिंहनादान विशक्ष्यते
 19 न चापि पाण्डवा युद्धे भज्येरन्न इति मे मतिः
     शूराश च बलवन्तश च कृतास्त्रा युद्धदुर्मदाः
 20 विषाग्निद्यूतसंक्लेशान वनवासं च पाण्डवाः
     समरमाणा न हास्यन्ति संग्रामम इति मे मतिः
 21 निकृतॊ हि महाबाहुर अमितौजा वृकॊदरः
     वरान वरान हि कौन्तेयॊ रथॊदारान हनिष्यति
 22 असिना धनुषा शक्त्या हयैर नागैर नरै रथैः
     आयसेन च दण्डेन वरातान वरातान हनिष्यति
 23 तम एते चानुवर्तन्ते सात्यकिप्रमुखा रथाः
     पाञ्चालाः केकया मत्स्याः पाण्डवाश च विशेषतः
 24 शूराश च बलवन्तश च विक्रान्ताश च महारथाः
     विशेषतश च भीमेन संरब्धेनाभिचॊदिताः
 25 ते दरॊणम अभिवर्तन्ते सर्वतः कुरुपुंगवाः
     वृकॊदरं परीप्सन्तः सूर्यम अभ्रगणा इव
 26 एकायनगता हय एते पीडयेयुर यतव्रतम
     अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः
     असंशयं कृतास्त्राश च पर्याप्ताश चापि वारणे
 27 अतिभारं तव अहं मन्ये भारद्वाजे समाहितम
     ते शीघ्रम अनुगच्छामॊ यत्र दरॊणॊ वयवस्थितः
     काका इव महानागं मा वै हन्युर यतव्रतम
 28 [स]
     राधेयस्य वचः शरुत्वा राजा दुर्यॊधनस तदा
     भरातृभिः सहितॊ राजन परायाद दरॊण रथं परति
 29 तत्रारावॊ महान आसीद एकं दरॊणं जिघांसताम
     पाण्डवानां निवृत्तानां नानावर्णैर हयॊत्तमैः
  1 [dhṛ]
      bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe
      pāñcāleṣu ca sarveṣu kaś cid anyo 'bhyavartata
  2 āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm
      asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ
  3 sa hi vīro naraḥ sūta yo bhagneṣu nivartate
      aho nāsīt pumān kaś cid dṛṣṭvā droṇaṃ vyavasthitam
  4 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram
      tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam
  5 maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam
      kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam
  6 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam
      ke vīrāḥ saṃnyavartanta tan mamācakṣva saṃjaya
  7 [s]
      tān dṛṣṭvā calitān saṃkhye praṇunnān droṇa sāyakaiḥ
      pāñcālān pāṇḍavān matsyān sṛñjayāṃś cedikekayān
  8 droṇa cāpavimuktena śaraugheṇāsu hāriṇā
      sindhor iva mahaughena hriyamāṇān yathā plavān
  9 kauravāḥ siṃhanādena nānāvādya svanena ca
      rathadvipa narāśaiś ca sarvataḥ paryavārayan
  10 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ
     duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva
 11 paśya rādheya pāñcālān praṇunnān droṇa sāyakaiḥ
     siṃheneva mṛgān vanyāṃs trāsitān dṛḍhadhanvanā
 12 naite jātu punar yuddham īheyur iti me matiḥ
     yathā tu bhagnā droṇena vāteneva mahādrumāḥ
 13 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā
     pathā naikena gacchanti ghūrṇamānās tatas tataḥ
 14 saṃniruddhāś ca kauravyair droṇena ca mahātmanā
     ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ
 15 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ
     anyonyaṃ samalīyanta palāyanaparāyaṇāḥ
 16 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍava sṛñjayaiḥ
     madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām
 17 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ
     nirāśo jīvitān nūnam adya rājyāc ca pāṇḍavaḥ
 18 [karṇa]
     naiṣa jātu mahābāhur jīvan nāhavam utsṛjet
     na cemān puruṣavyāghra siṃhanādān viśakṣyate
 19 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ
     śūrāś ca balavantaś ca kṛtāstrā yuddhadurmadāḥ
 20 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ
     smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ
 21 nikṛto hi mahābāhur amitaujā vṛkodaraḥ
     varān varān hi kaunteyo rathodārān haniṣyati
 22 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ
     āyasena ca daṇḍena vrātān vrātān haniṣyati
 23 tam ete cānuvartante sātyakipramukhā rathāḥ
     pāñcālāḥ kekayā matsyāḥ pāṇḍavāś ca viśeṣataḥ
 24 śūrāś ca balavantaś ca vikrāntāś ca mahārathāḥ
     viśeṣataś ca bhīmena saṃrabdhenābhicoditāḥ
 25 te droṇam abhivartante sarvataḥ kurupuṃgavāḥ
     vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva
 26 ekāyanagatā hy ete pīḍayeyur yatavratam
     arakṣyamāṇaṃ śalabhā yathā dīpaṃ mumūrṣavaḥ
     asaṃśayaṃ kṛtāstrāś ca paryāptāś cāpi vāraṇe
 27 atibhāraṃ tv ahaṃ manye bhāradvāje samāhitam
     te śīghram anugacchāmo yatra droṇo vyavasthitaḥ
     kākā iva mahānāgaṃ mā vai hanyur yatavratam
 28 [s]
     rādheyasya vacaḥ śrutvā rājā duryodhanas tadā
     bhrātṛbhiḥ sahito rājan prāyād droṇa rathaṃ prati
 29 tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām
     pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ


Next: Chapter 22